SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ उग्गहणंतग 756 - अमिधानराजेन्द्रः - भाग 2 उग्गहणंतग ग्रहः क्रियते ततः सूरयो ब्रुवते यदि नाम न संगृह्यते ततः कथयत किं एएसिं असतीए, सण्णायगणालबद्धकिढफासुं। सांप्रतमेषाशक्या परित्यक्तुम्। अथैवं प्रज्ञापिता अपिन प्रतिषेधन्ते ततः अण्णो वि जो परिणतो, सिट्ठवेसइतरागारीए।। श्राद्धान् प्रज्ञापयन्ति / यथा। तेषां संज्ञिप्रभृतीनामभावे ये तस्याः संयत्याः संज्ञातकास्तेषां गृहेषु दुरतिक्कम खु विधियं, अवि य अकामा तवस्सिणी गहिता। स्थाप्यन्ते अभावे यः संयतो नालबद्धः सोऽपि यदि किढो वृद्धस्तदाऽसौ को जीणति अण्णस्स वि,वित्तंतं सारवो तेणं // श्रेष्ठिवेषं कार्यते ततस्ते पुत्रकाद्वारेण यापयन्तौ तिष्ठतः। नालबद्धस्याभावे खुरवधारणे दुरतिक्रममेव प्रतिकर्तुमशक्यमेव केनाप्यकार्यकारिणेद-| अन्योऽपियो वयसा परिणतःस श्रेष्ठिपुत्रवेषं कार्यते इतरा अगारीवेषं करोति मकार्य विहितं ततः किं क्रियते। अपि च अकामा अनिच्छन्ति बलादेव इतराऽपि गृहिलिङ्गं करोति / अत्रेयं प्रायश्चित्तमार्गणा / / तेनपापात्मना तपस्विनी गृहीता।ततः को जानाति अन्यस्या अप्येवंविधो मुलं वा जाव सणो, छेदो छगुरुगं जं जहा लहुआ। वृत्तांतः परवशतया भवेत्। तदेनां संप्रति सारयामः परिपालयाम इत्यर्थः / वितियपदे असतीए, उवस्सए व अहव जुण्णा / / मा य अवण्णकाहिह, किं ण सुतं केसि सच्चईणं ते। यदि तया प्रतिसेन्यमानया स्वादितं ततो मुलम् / वाशब्द उत्तरापेक्षया जमणे णय वयभंगो,संजातो तेसि अजाणं // विकल्पार्थः (जाव यणनि) पश्चा व्याख्यासयते / गर्भमाहृतं दृष्ट्वा हं हं विध्वस्तशीलेयमित्येवमस्यास्त्ववर्णमवज्ञां वा मा कार्युः / किं न स्वादयति छेदः। अपत्यं जातं दृष्ट्वा सहायकं मे भविष्यातीति स्वदयन्त्याः श्रुतं भवद्भिः कसिसत्यकि नोर्जन्म / यथा तावार्यिकाभ्यां षड्गुरवः / यया पुनरस्वादितं तस्याः परप्रत्ययनिमित्तं यत्किमपि यथा पुरुषसंवासमन्तरेणापि कथंचिदुपात्तवीर्यपुद्गलाभ्यां प्रमुखवातेन च लघु प्रायश्चित्तं दातुं युज्यते तद्दातव्यं (जावत्ति) यावत्तस्या अपत्य तयोरार्यिकयोर्न व्रतभङ्गः संजायते विशुद्धपरिणामत्वात् / अनयो स्तन्यपानोपजीवि भवति तावत्तपार्ह प्रायश्चित्तं न दातव्यम्। द्वितीयपदे कथाक्रमः पञ्चकल्पावश्यकटीकाभ्यामवसातव्यः। अवग्रहानन्तकस्याभावे उपाश्रये वा तिष्ठन्ति। अथवा जीर्णाः स्थाविराः अवि य हु इमेहिं पंचर्हि, ठाणेहि त्थीअ संवसंतीवि। शासयन्ति अतोऽवग्रहानन्तकं नगृह्णात्यपि। अस्या एव पूर्वार्द्ध व्याख्याति॥ पुरिसेण लभति गब्भ,लोएण वि गीइयं एयं / / सेविजंते अणुमए मूलं छेओ डिंडिमं दिस्स। अपिचेत्यभ्युचये हु निश्चितं तदेतैः पञ्चभिः स्थानैः स्त्री पुरुषेण होहिति सहागतं मे, जातं दद्दूण छग्गुरुगा। सममवसन्त्यपिगर्भ लभतेन केवलमस्माभिरेतदुच्यते। किंतु लोकेनापि सेव्यमानया यद्यनुमतं ततो मूलम्। अथ डिण्डिमंग दृष्ट्वा हर्षमुद्वहति गीतं संशब्दितमेतत्। तान्येवोपदर्शयति। ततश्चेदः पुत्रभाण्डं दृष्ट्वा सहायकं मे भविष्यतीत्यत्रानुमन्यतेषट् गुरवः / दुट्वियडदुण्णिसण्णा, रायं परो वासि पोग्गले बुभति। तेण परं चउगुरुगा, छम्मासा जाण ताव पूरिंति। वत्थे वा संसट्टे,दगआयमणेण वा पविसे / / जातु तवारिहसोही, अणुवत्थणिए तण्णतं दें ति।। विवृता अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन विशेष्यते। दुष्ठु विवृता दुर्विवृता परिधानवर्जितत्यर्थः / एवं दुर्विवृता सती दुर्निषण्णा ततः परं जन्मान्तरं यावत्षण्मासान पूर्यन्ते तावद्यत्र यत्र स्वादयति तत्र 2 चतुर्गुरवः / यावत्तस्या अर्हा सेधिरुक्ता तामनपगतस्तन्ये दुष्ठु विरूपतयोपविष्टा साचासौदुर्विवृतादृर्विवृतदुर्निषण्णा साशुक्रपुद्रलान् स्तन्यपानादनपगते अपत्यभाण्डेनददातिमा शून्यं भविष्यतीति कृत्वा। कथं चित्पुरुषनिःसृतान् संगृह्णीयात् स्वयं वा पुत्रार्थितया शीलरक्षिकतया चशुक्रपुद्गलान्योनावनुप्रवेशयेत्। परो वा श्वश्रूप्रभृतिकः पुत्रार्थमेव (से) मेहुण्णे गन्भेआहिते य सा निज्जियं जति णतीए। तस्या योनौ प्रक्षिपेत् वस्त्रं वा शुक्रपुद्गलसंसृष्टमुपलक्षणत्वात्तथा परपचया लहुसग्गं,तहावि सेउदिति पच्छित्तं // विधमन्यदपि केशत्वक् कण्डूयनार्थ रक्त निरोधार्थ वा तया प्रयुक्तं तदनु मैथुने प्रतिसेव्यमाने गर्भे च आहृते यद्यपि तया न स्वादितं तथापि प्रविशेत्। अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद्योनिमनुप्रविशेत्। के | परप्रत्ययार्थ मा भूगीतार्थानामप्रत्यय इत्यर्थः यथा लघुकं प्रायश्चित्तं जानते न वा तस्या आचम्यन्त्याः पूर्वपतिता उदकमध्यवर्तिनश्च तस्याः सूरयः प्रयच्छन्ति। अथ यस्तस्याः खिंसां करोति प्रायश्चित्तमाह। शुक्रपुद्गलाः अनुप्रविशेयुः। एवं पुरुषसंवासमन्तरेणापि गर्भसंभवे भवन्तो खिंसाए होति गुरुगा, लज्जाणिच्छक्कतोय गमणादी। नास्या अवज्ञां कर्तुमर्हन्ति। एवं प्रज्ञाप्य तेषां श्राद्धानां गृहे तो स्थापयन्ति / / दप्पकते वाउट्टे, जति खिंसति तत्थ वि तहेव / / गता ज्ञातविषया यतना। यस्तस्याः खिंसां विध्वस्तशीलत्वान्मलिनेयमित्वेयं करोति तस्य अथाज्ञातविषयां तामाह।। संयतस्य संयत्या वाचतुर्गुरुकाः प्रायश्चित्तम्। सा च खिंसिता सती लज्जया अविदियजणगब्मम्मिय, सण्णिगादीसु तत्थ वण्णत्था। प्रतिगमनादीनि कुर्यात् निच्छाका वा निर्लज्जा भवेत् तत एव लाति फासुएणं, लिंगविवेगो यजा पिवति / / सर्वजनप्रकटमात्मानं प्रतिसवयेत्। अथ दर्पतस्तया मैथुनं प्रतिसेवितं जनेनाविदितो यो गर्भस्तत्र ये मातापितृसमानाः संज्ञिन आदि-1 परं पश्चादावृत्ता आलोचनाप्रयश्चित्तप्रतिपत्त्यादिना प्रतिनिवृत्ता तामपि शब्दाद्यथाभद्रका वा तेषां गृहेषु तत्र वा अन्यत्र वा ग्रामे स्थापयन्ति ते च | यः खिंसति तस्यापि तथाव चतुर्गुरुः / किं कारणमिति चेदत आह। संज्ञिप्रभृतयस्ता प्राशुकेन प्रत्यवतारेण लाढयन्ति यापयन्तीत्यर्थः।। उम्मग्गेण वि गंतुं, ण होति किं सा तवाहिणीसलिला / यावचापत्यं भाण्डस्तन्यं पिवति। तावत्तया लिङ्ग- विवेकः कर्तव्यः॥ | कालेण फुफुगा वि य, विलयं वह सहे सेऊणं / /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy