SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ उग्गह 752 - अभिधानराजेन्द्रः-भाग-२ उग्गह स्य मार्गणा मास्ति। ये पुनरासन्ने स्थितास्तेषामियमवग्रहस्य मार्गणा | तत्क्षेत्राम् / अथ काचिवजिका पूर्वं साधुभिरवगृहीता तत्रान्ये साधवो भवति। ऽन्यया वजिकाया सहिताः पश्चादागतास्तत्रा च वजिकायां स्थितास्तदा सज्झायकालकाइय-निल्लेवण अत्थणा असति अंतो। ते पश्चादागता अप्रभवः पूर्वस्थिता एव स्वामिन इति। वसहिगमो पेल्लंते, वसहा पुण जसेसु पुण।। अन्नोन्नं णीसाए, ठिताण साधारणं तु दोण्हं पि। अन्तः प्रतिश्रयस्याभ्यन्तरे यदि स्वाध्यायभूमेः कायिकभूमेः णीसट्ठिताए अपत्ते, तत्थ वत्थण्णत्थववसंता। पात्रनिर्ले पनभू मेरासनं ध्यानादिनिमित्तमुपवेशनं तद्भूमे - अथ पूर्वास्थिताः पश्चादागता अन्योन्यं परस्परं निश्रया स्थितास्तेषां श्चाभावस्ततो या बहिः स्वाध्यायभूमिप्रभृतयस्ताः समकमनुज्ञापिताः द्वयेषामपि साधारणं क्षेत्राम्। अथ पूर्वस्या वजिकाया निश्रया स्थितायाः साधारणाः / अथैके पूर्वस्थिता अपरे च पश्चात्ततः पूर्वस्थितानामवग्रहः आगन्तुकव्रजिकायां ये साधवो वर्तन्स ते ऽत्रा तव अन्यत्रा ये वसन्तो पश्चादागतास्तुपूर्व-स्थिताननुज्ञापयन्ति यदि तेप्रेर्यमाणा अवकाशेन ऽवग्रहस्याप्रभवो न स्वामिनः किमर्थमन्यस्या वजिकाया निश्रां सा जानन्ति इतरे च तै तमप्रेर्यमाणं प्रेषयन्ति ततो वसतिविषयेऽपि स एव व्रजिका प्रतिपद्यते। उच्यते। प्रायश्चित्तादिगमो भवति / यः पूर्व क्षेत्रां प्रेरयतामुपलक्षणत्वादन- दुग्गाट्ठिआवीरअहिट्ठिए वा, करेण वाणेव ठिएहिं पुव्वं / नुज्ञापियतुं चोक्तः वसतिः पुनरिह या समापूर्णा श्रमणराजकुला तस्याः भएणा तेयस्सव कारणेणं, वपंतगाणं खलु होइ णिस्सा // प्ररेणायां दोषाः मन्तव्याः। उक्तमचलक्षेत्राम्। दुर्गे स्तेनपरचक्राद्यगम्यस्थाने स्थिता साडन्या जिका / यद्वा वीरेण अथ चलमाह। स्वामिना अधिष्ठिता अथवा तैः प्रथमवजिकासबंन्धिभिर्गोकुलिकैस्तका वइगामत्थो सेणा, संवढे चउविहं चलंखेत्तं। निपानं जलपानस्थानं कुतस्त्यमस्ति ततो यस्य वा कारणेनं तस्या एतेसिंणाएत्तं,वोच्छामि अहाणुपुव्वीए।। व्रजिकायां तिष्ठतामपरेषां गोकुलिकानां निश्रा भवति एवमादिका वजिका वजिकार्थसेनासंवत इति चतुर्विधंचलक्षेत्रम्। एतेषां चतुर्णामपिनानात्वं येन कारणेन पूर्वस्या निश्रा प्रतिपद्यते तदमिहितम् / अथ गन्तुकायाः वक्ष्यामि यथानुपुर्व्या प्रतिज्ञातमेव करोति। मिश्रा यथा पूर्व प्रतिपद्यते तथा दर्शयति।। जेणोग्गहिता वइगा, मागंतह दूहमंडिपरिभोगा। भयेण उत्थेउ मणा, वइगा अण्णाय तत्थ जइ पञ्जा। समवइगपुव्वउम्गह साहारण जं वणीसाए।। पच्छापत्ते निस्सा, जे पुटवट्ठियाण ते पभुणे।। येन साधुना सा जिका पूर्वभवगृहीता स वजिकावग्रहस्य स्वामी काचिद् व्रजिका भयेनोत्थातुमना प्रचलितुकामा अन्या च नवा जिका भवति / तस्य वजिकावग्रहस्य किं प्रमाणमिति चिन्तायां नैगमपक्षाश्चिता यदि तत्रागच्छेसा च बलवता परिग्रहीता ततः पश्चात्याप्राप्ताया अपि इमे आदेशाः / तौक आचार्यदेशीयो भणति यावत्प्रमाणं भूभागं तस्या निश्रा पूर्व प्रतिपद्यते ततो ये पूर्वस्थिताः साधवस्ते अवग्रहस्य न गावश्चत्वारश्चरितुंव्रजन्ति तावान् व्रजिकाया अवग्रहः / अपरोक्वीति। प्रभवः किंतु पश्चात्प्राप्ता इति / अथ जिकाया एव प्रकारान्तरमाह। (तहत्ति) तीर्थं जलपानस्थानमित्येकोऽर्थस्तत्र जलपानार्थ गावो वइयाए उ ट्ठियाए, अत्यंते अहव होञ्ज गेल्लन्नं / यावद्गच्छन्ति अन्यः प्राह (दुहत्ति) यत्रोपस्थाने गावो दुह्यन्ति। आचार्यः अण्णे तत्थ पविट्ठा तम्मिव अण्णम्मि वा होतु।। प्राहायोऽप्येते अनादेशाः अयन्तु समीचीन आदेशः (भंडिपरिभोगेत्ति) यस्यां वजिकायां साधवः स्थिताः / अन्याच तत्रागन्तुकामा तैः श्रुता यावति भूभागेभण्डिका गन्त्र्य स्तिष्ठन्ति यावच वजिकायाः समीपे तत उत्थितायामपि वजिकायां तिष्ठताम् / अथवा ग्लानत्वं कस्यापि गोभिःपरिभुक्तं एतावद्वजिकावग्रहस्य प्रमाण मन्तव्यम् / तत्र च यदि साधोर्भवेत् ततस्तत्रैव स्थितानामन्ये गोकुलिकाः साधुनिः सहितास्तत्र समकं द्वौ साधुवर्गावकस्यांवजिकायां स्थितां तदा साधारणा सा व्रजिकास्थाने प्रविष्टास्ते च तत्रा अन्यत्र तीर्थे गाः पानीयं पातुंययुरन्यत्रा व्रजिका / अथैकः पूर्व स्थितो द्वितीयस्तु व्रजिकान्तरेण समं वा ततोऽत्रावग्रहमार्गणा क्रियते। पश्चादायातस्ततः पूर्वस्यावग्रहो भवति। अथ परस्परनिश्रया स्थिस्ततः जइ वा कुडीपडालिसु, पुविल्लकतासु ते ठिता संता। साधारणं तत् क्षेत्रम् / यस्याश्च द्रजिकाया निश्रया द्वितीया वजिका आणम्मिवि पज्जेत्ता, तुहे अस्सामिणो होति।। स्थिता तस्यां ये साधवस्तेषामवग्रह आभवतीति संग्रहगाथासमासार्थः / वा शब्दः प्रकारान्तरद्योतकः यदि ते आगन्तुका पूर्वगोकुलि ककृतासु अथैनामेव विवरीषुरगादेशत्रयं निरस्याचार्यो नतं तावद्विभावयति। कुटीपडालिकासु स्थितास्ततो ऽन्यस्मिन्नापि तीर्थे गाः णिगोयरे णोबणगोणियाणं, णोबद्धदुन्मेति व जत्थ गावे। पाययन्तोऽस्वामिनो भवन्ति ततो यदि ते पूर्वस्थिताः साधवो अन्नत्थगेणेदिसु जत्थ खुण्णं, सउग्गहो सेसमणुग्गहो तु।। निष्करणिकास्तदा न प्रभवः / अथ ग्रानादिकारणे स्थितास्तदा ते नगोचरोगवां चारिस्थानं नैव च गवां यत्र पानं नैव यत्रो पस्थाने गावो स्वामिनो नागन्तुकास्तत्रावग्रहस्य प्रभव दुह्यन्ते किंतु जिकाया अटव्यामेव गवादिभिर्यावत्क्षुण्णम् / आदि अन्नत्थ वावि काउं, पाइंति कइल्ल पञ्जइ निव्वाणो। शब्दागन्त्रीभिश्चयावदाकान्तं तावानवग्रहः शेषं तु गोचरदिस्थानं ते खलु न हुंति पहुणो, स भवे तहे पहू हुंति / / सर्वमप्यनवग्रहः। यद्वा पूर्वकताः कुटीपडालिका वर्जयित्वा अन्यत्र स्थाने स्थिता जइ समगं दो वइगा-द्वितानुसाधारणं ततो खेत्तं। आगान्तुका गोकुलिका यदि पूर्व : कृते निपाते गाः पाययन्ति तदा ते अणवइगापसहिता, तत्थेवण्णेष्टित्ता अप्पत्ता।। आगन्तुकाः साधवो न प्रभवो भवन्ति। यदि तु स्वभवे तीर्थे स्वाभाविके यदि समकमेकस्यां व्रजिकायां द्वौ गच्छौ स्थितौ ततः साधारणं / निपाते पाययन्ति तदा आगन्तुकाः साधवः प्रभव इति।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy