SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ उग्गह 736 - अभिधानराजेन्द्रः - भाग 2 उग्गह अथवा पुनीताले केनाप्यनुज्ञातमिति न ज्ञायते यत्तदव्याकृतं तेषु। तथा अपरपरिगृहितेषु परैरन्यैरनधिष्ठितेषु अमरपरिगृहीतेषु देवैः स्वीकृतेषु सैवावग्रहः नअपूर्वानुज्ञापुना तिष्ठति।यथा लंदमप्यव-ग्रहे किमुक्तं भवति यावन्तं कालं तानि वस्तूनि तेषां पूर्वस्वामिनामवग्रहे वर्तन्तेतावन्तं कालं सैव पूर्वानुज्ञापना तिष्ठति न पुनभूर्यो ऽप्यवहोऽनुज्ञापनीय इति सूत्रार्थः। संप्रति नियुक्तिविस्तरः।। खित्तं वत्थु सेतुं, केतुं साहारणं च पत्तेयं / अव्वोवडमय्वोअड-अपरमभरपरिम्गहंचेव॥ इह वास्तु सामान्यतो द्विधा क्षेत्रं वास्तु गृहं वास्तु च / क्षेत्रं द्विधा सेतु केतुगृहं च तत्र अरघट्टजलेन यत्सिच्यतेतत्सेतु। वृष्टिजलेनतुयनिष्यद्यते तत्केतु। गृहपुनः खातोत्थितोभयभेदात्रिधा वक्ष्यते। क्षेत्रं गृहं चोभयमपि द्विधा / साधारणं प्रत्येकं च / साधारणे बहूनाम्, सामान्यं प्रत्येकम् एकस्वामिनस्तत्र पदानि पश्चार्द्धन संग्रहीतुमाह / अव्यापृतमव्याकृतमपरपरिगृहीतममरपरिगृहीतं चेति। अथ साधारणपदं विवृणोति। होइ य गणगोट्ठीणं, सेणिसाधारणं च दुगमाई। वत्थुम्मि एत्थ यपयं, उत्थितखाते तदुभयम्मि। गणगोष्ठीनां श्रेणीनां वा (दुगमाइत्ति) द्वित्रिप्रभृतिसंख्यकानां द्वित्र्यादिजनप्रतिबद्धानां वा यत्क्षेत्रं वास्तु वा सामान्यं तत्साधारणमुच्यते। अत्र तु वास्तुना अधिकारोन क्षेत्रेण तच वास्तु त्रिधा। उत्थितं खातंतदुभयं च उत्थितं प्रासादः। खातं भूमिगृहं तदुभयमधो भूमिगृहयुक्तः प्रासादः। अव्यापृतादिपदानि व्याचष्टे / सडियपडियं न कीरइ, जहिगं अय्वावडं तयं वत्थू / अव्वोगडमविभत्तं, अणहिट्ठियमण्णपक्खेणं। यत् शटितं पतितं यत्र व्यापारः केनापि न क्रियते यत्तद्वास्तु अव्यापृतमुच्यते / अव्याकृतं नाम यद्दायादैरविभक्तम् अपर परिगृहीतं नाम यदन्यपक्षणान्यदीयवशंनेनाधिष्ठितं नास्य परिगृहीतं स्वयमेव तस्य शय्यातर इति भावः / इदानीमेव भावयति। अवरो सुव्वियसामी, जेण विदिण्णं तु तप्पढमताए। अमरपरिग्गहियं पुण, इउलिया रुक्खमादी य / / अपरो नाम तत्प्रथमतया साधूनां यद्दत्तं स एव तस्य स्वामी नान्यः कश्चित् / न परोऽपर इति समासाश्रयणात् ! अमरपरिगृहीतं पुनर्देवकूलिका वा वृक्षादिकं वा वानमन्तरधिष्ठितं मन्तव्यम् / अथाव्याकृतादिषु दृष्टान्तानुपदर्शयति। अव्वावडे कुटुंवी, काणिकावोगडे य रायगिहे। अपरपरोसादेवउ, अमरसक्खे पिसायघरे।। अव्यापृते गृहे कुटुम्बिदृष्टान्तः / अव्याकृते तु राजगृहे (काणिकति) पाषाणमधः पक्केष्टका वा वलिकामहत्यश्च काणिक्का उच्यन्ते तन्मध्ये गृहकारापको वणिग् दृष्टान्तः / परपरिगृहीते ऽपि स एव दृष्टान्तः / अंपरपरिगृहीते वृक्षपिशाचगृह वा निदर्शनं भवतीति नियुक्तिगाथासमासार्थः। अथैनामेव विवरीषुः कुटुम्बिदृष्टान्तमाह। नम्मवणं पासाए , संखडिजक्खेसु मिणायकंदीय। अण्णं वावोरणं, कुणंति अंवावडं तेणं / / कुडुविएणं सुंदरं घरं कारियं सभत्तं तंमि संखइंकाउंकल्ले पवि-मामित्ति चिन्तेइ नवरं वाणमंतरेण रत्तिं भण्णति। जइ पविसिहिसि तो ते कुलं उत्थाएमि तेणं कंटियाहि फलिहिऊण मुक्कं वावारं वासेन करेइ। अन्नया साहुहिं आगएहि सो कुटुंबीअणुन्नविउ तेण भणइ दिवयाए परिग्गहियं। ततो से अवाओ भविस्सइ। साहूहि भणितो अणुजाणसुतुमलंभिस्सामो वयं देवयाए तओ तेण अणुन्नाए तेहिं काउस्सग्गेण जक्खो आकंपिओ भण्णइ / उवरिल्लभुमियं मोत्तुं वासस्था अत्थ हते ट्ठिया तेसु गतेसु जे अन्ने साहुणो इतिते तत्थेव ठायंति। सव्वेव उग्गहस्स पुव्वाणुण्णवणा। अथ गाथाक्षरार्थः / कुटुम्बिना प्रासादस्य निर्मापणं कृतं ततः संखडिः कर्तुमारब्धो यक्षेण चस्वप्ने निवेदितं यदिप्रासादं प्रवेक्ष्यसि ततः सकुटुम्बं भवन्तं व्यपरोपयिष्यामितितेन कण्टिकाभिः परिक्षिप्तं तद्गृहम् अन्यमपि चव्यापारंतत्र न करोति तेनाव्यापृतमुच्यते। अव्याकृते दृष्टान्मावाह! दत्तू असीयंवधरं महल्लं , कालेण तं खीणधणं च जायं / ते उंदरीयस्स मयाउ कुट्ठी, दाउंय मोलंवघरं जईणं / / समेणं इद्धिमंतेण वाणिएण रायगिहे नयरे स जालमाला वा घालपंकट्टगाहिं गिह कारियं सोयं तम्भि निम्माविय पंच तीहओ पुत्ती सो पुल्ली जाओ। क्षीणविभव इत्यर्थः / तत्थयं उंबरीउकरो घिप्पइ ते त दाउं अवयंता एगपासे कुट्टियं काउंठिया तं च तेहिं संजयाण दित्तं अथाक्षरगमनिका। ऋद्धिमत्वेमहर्द्धिकतायां कस्यापि वणिजो गृहं महल्लं महाजनाकुलमासितं कालेन तत्क्षीणधनं च शब्दादल्पमानुषं च संजातं तेच तदीयाः पुत्रा उंबरीयस्य प्रत्युदुम्बरं रूपको दातव्य इत्येवलक्षणस्य करस्य भयादेकस्मिन् पार्श्वे कुटीं कृत्वा मोलंच गृहपतीनांदत्या कुटीरके स्वयं स्थिताः। एतदव्याकृतमुच्यते। अथ पूर्वानुज्ञापना व्याख्याति। पुट्विट्टियणुण्णविय-द्वायं तण्णेवि तत्थ ते य गता। एवं सुण्णवसुण्णे, सो चेव य उग्गहे होइ / / अव्यापृते अव्याकृतेवा पूर्व साधवोऽनुज्ञाप्य स्थिताः तेषां मास-कल्पे वर्षावासे वा पूर्णे शून्यभूतेतत्र प्रतिश्रये अपूर्णे वा कल्पे अशून्यपदोपाश्रये अन्ये साधवस्तिष्ठन्ति ततः पूर्वसाधवः कल्पं समाप्यान्यत्र गताः परंशून्ये अशून्येवा तत्र तिष्ठतां तेषां स एवावग्रहो भवति नपुनर्भूयोऽनुज्ञापयन्ति / अपरपरिगृहीतं व्याचष्ट। अपरपरिग्गहितं पुण, अपरे जत्ती जइ उ चिंति। अव्वोकडं पितं चिय, दोण्णि वि अच्छी अपरसडो।। पुनःशब्दो विशेषणार्थः स चैतद्विशिनष्टि अपरिगृहीतं नाम येन साधूनां तहत्तं स एव स्वामी नान्य इतितावदपरिगृहीतस्यैकाऽर्थः प्रयुक्तः। यद्वा नपरे अपरा यतयस्तत्रोपयन्ति तेन तदपरपरिगृहीतमव्याकृतमपि तदेव मन्तव्यम् / सर्वेषामपि साधूनां साधारणमिति कृत्वा तदेव द्वावप्यविपरशब्दे भवतः / एको न परोऽपरस्तेन परिगृहीतमपरपरिगृहीतम् द्वितीयोऽपरैः साधुभिः परिगृहीतमपरपरिगृहीतमिति / अमरपरिगृहीतं तु वृक्षे वृक्षस्याधस्ताद्वा गृह मन्तव्यम्। तत्र गृहे यदि पूर्व साधवो ऽनुज्ञाप्य स्थितास्तदा शेषाणां स एवावग्रहो भवति। अथ वृक्षविषयं विधिमाह। भूयाइपरिग्गहिते, दुगम्मि तमणुण्णवित्तु सज्झायं /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy