________________ उक्कालिय 717 अभिधानराजेन्द्रः 1 भाग 2 उकुडुग उक्कालिय न० (उत्कालिक) उर्ध्व कालात्पठ्यत इत्युत्कालिकम्। | उक्किट्ठि स्त्री० (उत्कृष्टि) हर्षविशेषप्रेरिते ध्वनिविशेषे, आ० म०द्वि०। दशवैकालिकादीनि / स्था० / कालवेला ( पञ्चविधस्वाध्यायिक ) __ आनन्दमहाध्वनौ, औ० / वि० / वकारपूर्वके कलकले, अत्र मात्रवय॑शेषकालानियमेन पठ्यमाने श्रुतविशेषे, अनु० / पा० / “जं __ चतुर्थप्रायश्चित्तेन शुद्धिः / जीत०।। पुण कालबेलावजं पढिजइ तं उक्कालियंति नं०।" उक्किण्ण त्रि० ( उत्कीर्ण ) उत् कृत-नष्टे, आ० चू०२ अ० / अतीव सेकिंतं उक्कालिअं उक्कालिअं अणेगविहं पण्णत्ता तंजहा व्यक्ते, प्रज्ञा०1 शिलादिषु उत्कीर्य्यकृते नामकादिरूपे पदभेदे, दश०२ दसवेयालियं कप्पिया कप्पियं चुल्लकप्पसुयं महाकप्पसुयं अ०। उद-कृ-कर्तरि श उल्लिखिते, कृतबेधे, उर्ध्वक्षिप्ते लिखिते च / उववाइयं रायपसेणियं जीवाभिगमो पण्णवणा महापण्णवणा वाचा पमायप्पमायं नंदी अणुओगदाराईदेविंदत्थओ तंदुलवेयालियं उक्किण्णंतर त्रि० (उत्कीर्णान्तर ) व अतीव व्यक्तान्तरे, प्रज्ञा० / चंदाविजयं सूरपण्णत्ति पोरिसिमंडलं मंडलप्पवे सो जी०। उकिणंतरविउलगंभीरखायफलिहा ( असुरकुमारावासाः ) विजाचरणविणिच्छिओ गणिविजा झा णविवत्ती मरणविवत्ती उत्कीर्णभुवनमुत्कीर्य पालीरूपं कृतमन्तरालं ययोस्ते उत्कीर्णान्तरे आयविसोही वियरागसुयं संलेहणासुयं विहारकप्पो चरणविही ते विपुलगम्भीरे खातपरिखे येषां तानि उत्कीर्णान्तरविपुलगम्भीरआउरपचक्खाणं महापच्चक्खाणं एवमाइ सेत्तं उक्कालियं / नं०। खातमध उपरिचसमम्परिखा उपरि विशाला अधः संकुचिता तयोरन्तरेषु पा०। अनु०। आ०म० द्वि०] पाली अस्तीति भावः / स० उक्कावाय पुं० (उल्कापात)६ त०। उल्का आकाशजातस्यापात उकित्तण न०(उत्कीर्तन) उत् कृत् ल्युट् संशब्दने, विशे० / आव०। उल्कापातः / स्था०।व्योम्नि सम्मूच्छितज्वलनपतनरूपे लोकप्रसिद्ध आ० म०वि० / व्य० / अनु० / नत्त्वा जिनं प्रवक्ष्यामि पर्यायोत्कीर्तनं सादिपारिणामिकेऽर्थे, अनु० / जी० / सरेखे सोद्योते वा तारकस्यैव मुदा० द्र० / देवनामादेरुच्चैः कीर्तने च / वाच० / पाते, भ०३०६ उ०। उल्कापातादिदोषाश्च वायव्यादिमण्डलेषु भवन्तः उकित्तणाणुपुटवी स्त्री० ( उत्कीर्तनानुपूर्वी ) उत्कीर्तनं संशब्दन शस्त्राग्निक्षुत्पीडाभिधायिनो भवन्ति / सूत्र०२ श्रु०२ अ०। मभिधानोचारणं तस्यानुपूर्वी अनुपरिपाटिः / आनुपूर्वीभेदे, अनु०। उक्कास-पुं० ( उत्कास) अभिमानात्स्वकीयसमृद्ध्यादेः प्रकाशनरूपे उक्कित्तिय त्रि० (उत्कीर्तित) कथिते, चं०२ पाहु०। मोहनीयकर्मभेदे, भ०१२ श०५ उ०। उकिरिजमाण त्रि० ( उत्कीर्यमाण ) क्षुरिकादिभिरुत्कारिकया उक्कासहस्स न०(उल्कासहस्र) अग्निपिण्डसहस्रे, स्था०८ ठा०। भिद्यमाने, जं०१ वक्ष० / कोट्ठपुडाण वा उक्करिजमाणा ण व उक्कि (क्क)त्रि० ( उत्कृष्ट ) कृषि विलेखने इत्यस्य धातोरुत्पूर्वस्य विक्करिजमाणाण वा। आ० म०प्र०। जी०। उक्कीरमाण त्रि० (उत्कीरत्) वेधनकेन विकिरति, लेखन्यादिना मृष्ट निष्ठान्तस्येदं रूपम्। उत्-कृष-क्त दश 1 अ०। इत्कृपादौ / 11 // कुर्वाणे, तं च केइ उक्कीरमाणं पासित्ता वएज्जा किं भवं उक्कीरसि, अनु० / 128 / इति ऋत इत्वम् / प्रा० / आर्षे तु " तदा संवरमुक्कट्ठति " कर्म०॥ प्राकृतशैल्या उत्कृष्टम् / दश० 4 अ० / प्रधाने, " धम्मो उक्कु जिय न० ( उत्कूजित ) उत्-कूज-भाक्त उपरि हुमिति करणे, मंगलमुक्कट्टमहिंसा संजमो तवो"।दश०१ अ०। भ०। प्रशस्ते, जी०३ उवरिहुत्ति करणं उक्कुज्जिय। नि० चू०। कर्तरिक्तःकृ-ताव्यक्तमहाध्वनी, प्रति० / प्रव० / कर्षणयुक्त क्षेत्रादौ च / वाच० / उन्मुक्तकृष्ट, कृष्ट कर्षण प्रश्न०१ द्वा०। लभ्यग्रहणायाः कर्षणम् जं०३ वक्ष० / उत्कर्षवति, वि०३ अ० / *उत्कु डज्य अव्य० ऊर्ध्व कायमुन्नम्य ततः कुब्जीभूयेत्यर्थे , " हर्षवशाज्जायमाने उत्कर्षे, आ० म०प्र०। कल्प० / गेरुयवणियसेढिय, असंजए भिक्खू पडियाए उकुज्जिया आवउकुज्जिया" आचा०२ श्रु० सोरहि पिट्टकुक्कसकए य / उक्किट्ठम-संसट्ट, संसढे चेव बोधटवे " 1 अ०७ उ०। उत्कृष्टशब्देन कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि उकुट्ठ न०(उत्कृष्ट ) पीलुपर्णिकादेरुदूखलचूर्णिते आर्द्रपर्णचूर्णे आचा० भण्यन्ते। दश०१ अ०। २श्रु०१अ०६ उ०। सचित्तवणस्स 3 चुण्णा उकुट्ठो भणइ। नि० चू० 4 उक्किट्ठवण्णगपुं०(उत्कृष्टवर्णक) प्रधानचन्दनके, उछिट्टवण्ण-गोपरि, उ०। उक्कुट्टोणाम सचित्तवणस्स इपत्तकुरुफलाणि वा उक्खले बुज्झति / समवसरणबिंबरूपस्स" पंचा०२ विव०। नि० चू०१ उ०। उक्किट्ठसंकिलेस पुं०(उत्कृष्टसंक्लेश) इह सर्वोत्कृष्टस्थितिजनकानि उक्कुडुग न० ( उत्कुटुक ) यथास्थानमनवस्थिते, जं० 2 वक्ष० / चरमपङ्क्तिनि दशितानि यानि स्थिति बन्धाध्यवसाय स्थानानि तेषां यथास्थानमनिविष्ट, भ०७ श०६ उ० / आसने, पुतालगने शा० 1 मध्ये यचरममध्यवसायस्थानं तदुत्कृष्टसक्लेश उच्यते। अथवा चरम अ० / भूमावन्यस्तपुततयोपविष्ट, प्रव०६७ द्वा० पंचा०। "आगम्मुस्थितिबन्धाध्यवसाय-स्थानमुत्कृष्टसंक्लेश उच्यते / इति परिभाषि कुकुडओ संतो पुच्छेजा यंजलिउडो" गुरोः समीपमागत्य उत्कुटकोन्मुतेऽर्थे, कर्म०। तासनः कारणतः पादपुञ्छनादिस्थः सन् शान्तो वा / उत्त०१ अ० / उकिट्ठसरीर त्रि० (उत्कृष्टा) उत्कर्षवच्छरीरे," उक्किट्ठे उभिट्टसरीरे आ०म०। यथा कुकुडिया पादं पसारी तुलहुंचेव। झटिति एवं साहु जाहे भविस्सइ" वि०७ अ०। आ०म०। परिततो ताहे भूमि अच्छिवंतोपसारेतिलहुवा उद्रुतं सथारपट्टए टवें ति। उकिट्ठा स्त्री० ( उत्कृष्टशरीर ) प्रशस्तायां गतौ, जी०३ प्रति० / आ० चू०४ अ०1" उछाडेवा जाव पलाले वा तस्स लाभे संवसेज्जा तस्स मनोहरायां गतौ, कल्प० / “उक्किट्ठाए तुरियाए चंडाए चवलाए जयणाए अलाभे उकुडुए वाणे सज्जिए व विहरेज्जा छट्टा उग्गहपडिमा" आचा०२ उद्धयाए दिव्याए देवगईए" राय०। श्रु०२ अ०२ उ०। जिनकल्पं प्रतिपन्नःपुनर्नियमादुत्कुटुकः। बृ०१ उ०।