________________ उऊंबरीय 714 अमिधानराजेन्द्रः / भाग 2 ਚੰਨ उउंब ( उंब) रीय पुं० (उदुम्बरीय ) प्रत्युदुम्बरं रूपको दातव्य इत्येवं | उउ (ऊ) संधि-पुं० (ऋतुसंन्धि ) ऋतोः पर्यवसाने, आचा० 2 श्रु०१ लक्षणे करे, “जोयंत उंबरीयस्स" बृ०३ उ०। अ०१3०1 उउ(ऊ) परियट्टपुं०(ऋतुपरिवर्त)ऋत्वन्तरे, आचा०२ श्रु०१० उउसंवच्छर-पुं० (ऋतुसंवत्सर ) ऋतवो लोकप्रसिद्धा वसन्तादय१ उ०। स्तत्प्रधानः संवत्सरः ऋतुसंवत्सरः। चन्द्र०१पा०त्रिंशदहोरात्रप्रमा-- उउदेवी स्त्री० (ऋतुदेवी ) वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिरोभि दिशभिर्ऋतुमासैः श्रावणमासकर्ममास-पर्यायैर्निष्पन्नेषष्ट्यहोरात्रधानदेवतासु, पंचा०२ विव०१ शतत्रयमाने, / स्था० 5 ठा० / सावन संवत्सरपर्याये संवत्सरभेदे, तत्वं उउबद्ध पुं० ( ऋतुबद्ध) शीतकाले, उष्णकाले च। औ० / अष्टौ भासा च यथा। ऋतुबद्धसंज्ञकाः। आचा०२ श्रु०१ अ०१ उ०। आ० म०। विसमं पवालिणो परि--णमंति अणदुसुति पुष्फफलं। उउमास पुं० (ऋतुमास ) ऋतुः किल लोकरूढ्या षष्ट्यहोरात्रप्रमाणो वासं ण सम्मवासइ, तमाहु संवच्छर कम्मं / / द्विमासात्मकस्तस्यार्द्धमपि मासोऽवयवः समुदायोपचारात्ऋतुरेवार्था विषमेण वैषम्येण प्रवालं पल्लवाडरस्तद्विद्यते येषां ते प्रवालिनो वृक्षा त्परिपूर्णत्रिंशदहोरात्रप्रमाणो मासःऋतुमासः ! कर्ममासापरपर्याये मासभेदे, एष एव ऋतुमासः। कर्ममास इति वा व्यवहियते। उक्तं च " इतिगम्यते। परिणमन्ति प्रवालवत्तालक्षणया अवस्थया जायन्ते। अथवा एसोचेव उउमासो कम्ममासो सावणमासो भण्णइ" इति। व्य०१खं० प्रवालिनो वृक्षाः परिणमन्ति अड्डरोद्भेदाद्यवस्था यान्ति / तथा अनृतुषु १उ०। "उदुमासो तीसदिणो, आइयो तीस होइ अटुंच" 5 व्य० प्र० अस्वकाले ददति प्रयच्छन्ति पुष्पफलं यथा चैत्रादिषु कुसुमादिदायिनोपि 10 / नि००। स्वरूपेण चूताः माधादिषु पुष्पादि प्रयच्छन्तीति यथा वर्ष वृष्टिं मेघो न पंच संवच्छरियस्सणं जुगुस्स रिउमासेणं मिजमाणस्स इगसर्व्हि सम्यग्वर्षति यत्रेति गम्यते तमाहुर्लक्षणतः संवत्सरं कार्मणं यस्य स उऊमासा पण्णत्ता। ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ। स्था० 5 ठा० / जो०। अथैकषष्टिस्थानकं तत्र पश्चेत्यादि पञ्चभिः संवत्सरैर्निक्तमिति ता एएसिणं पंचण्हं संवच्छराणं तब उउसंवच्छरस्स पञ्चसांवत्सरिकम् / तस्य णमिति वाक्यालङ्कारे युगस्य उउमासेति स तिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवतिए रातिंकालमानविशेषस्य ऋतुमासेन चन्द्रादिमासेन मीयमानस्य एकषष्टिः दियग्गेणं आहितातिवदेजा। ता तीसेणं राइंदियग्गेणं आहितेति ऋतुमासा प्रज्ञप्ताः। इह चायं भावार्थः युगं हि पञ्चसंवत्सरान्नि-व्पादयति वदेज्जा / ता से णं केवतिए मुहुत्तग्गेपुच्छा ता णवमुहुत्तसताई तद्यथा चन्द्रश्चन्द्रोभिवर्द्धितश्चेति / तत्र एकोनत्रिंशदहोरात्राणि द्वात्रिंशच णवमुहुत्तग्गेणं आहितेति वदेजा। ता एस णं अद्धादुवालसद्विषष्टिभागा अहोरात्रस्येत्येवं प्रमाणेन 26 / 32 / 62 / खुत्तकडा उउसंवच्छरे ता सेणं के वतिते राइंदियग्गेणं कृष्णप्रतिपदामारभ्य पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादश आहितेति।ता तिण्णि सढेरातिंदियसते राइंदियग्गेणं आहितेति मासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदम्। त्रीणि शतान्यहां चतुः वदेला / ता से णं के वतिते मुहुत्तग्गेणं आहिते ता पञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा दिवस्य 354 / 12462 // तथा दसमुहुत्तसहस्सातिं अट्ठ यमुहुत्तसताई मुहुत्तग्गेणं आहिता। एकत्रिंशदहामेकविंशत्युत्तरं च शतं चतुर्विशत्युत्तरशतं भागाना तृतीयं ऋतुसंवत्सरविषयं प्रश्वसूत्रं सुगमम् / भगवानाह / दिवसस्येत्येवंप्रमाणोऽभिवर्द्धितमास इति। एतेन 31 / 121 / 125 / च (तातीसेणमित्यादि) ता इति पूर्ववत् त्रिंशद्रात्रिंदिनानि ( 30) मासेन द्वादशमास-प्रमाणोऽभिवर्द्धितसंवत्सरो भवति स च प्रमाणेन रात्रिंदिवाग्रेण ऋतुमास आख्यात इति वदेत / तथाहि ऋतुमासयुगे त्रीणि शतानि अहा त्र्यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागा दिवसस्य 383 / 14 / 62 / तदेवं त्रयाणां चन्द्रसंवत्सराणं एकषष्टिस्ततो युगसत्कानां त्रिंशदधिकानामहोरात्राणामेकषष्ट्या भागो हियते लब्धाः त्रिंशदहोरात्राः (30) (तासेणमित्यादि ) मुहूर्तविषय द्रयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि दिनानां त्रिंशदुत्तराणि अष्टादश शतानि अहोरात्राणाम् 1830 ऋतु मासश्च प्रश्नसूत्रं सुगमम् भगवानाह “ता नव मुहुत्तसयाई" इत्यादि / नव त्रिंशताहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति। मुहुर्त्तशतानि मुहूर्ताग्रणाख्यात इति वदेत् / तथाहि त्रिंशद्रात्रिंदिनानि स०६१ स०॥ ऋतुमासपरिमाणमेकैकस्मिश्च रात्रिंदिवे त्रिंशन्मुहूत्तस्तितः त्रिंशत्त्रिंशता उउय त्रि० (ऋतुज ) कालोचिते, “उउयपिंडम-निहारिसगंधिएसु" गुण्यते नव शतानि भवन्तीति। (ता एएसिणमित्यादि) प्राग्वद्भावनीयम् / प्रश्न०५ द्वा०। चं०१२ पा०॥ उउलच्छि स्त्री० (ऋतुलक्ष्मी) ऋतुसंपदि, ज्ञा० 6 अ०। उउसुह-त्रि० (ऋतुसुख ) ऋतौ कालविशेषे सुखः सुखहेतुःऋतुसुखः / उउलच्छिसमत्थजायसोह त्रि० (ऋतुलक्ष्मीसमस्तजातशोभ) कालोचितसुखप्रदे, "उउसुहसिवच्छायसमणु वद्धेण" ऋतौ कालविशेषे ऋतुलक्ष्म्येव सर्वर्तुककुसुमसंपदा समस्ता सर्वा समस्तस्य वा जाता सुखा सुखहेतुः ऋतुसुखा शिवा निरुपद्रया छाया आतपवा-रणलक्षणा शोभा यस्य स तथा / सर्वर्तुषु कुसुमसम्पदा सामस्त्येन शोभमाने," तथा समनुबद्धमनवच्छिन्नं यत्तत्तथा / तेन छत्रेण / औ०! उउलच्छिसमत्थजाय सोहोप इट्टगंधधूया-भिरामो" ज्ञा० अ०। / *ऋतुशुम-पुं० कालोचिते, प्रश्न० 4 द्वा० / उउवासपुं०(ऋतुवर्ष)द्व० स०।ऋतुबद्धकालवर्षाकालयोः “उउवासे / | उंछ-न० (उञ्छ) उञ्छ्यते अल्पाल्पतया गृह्यते इत्युञ्छः / भक्तपानादौ, पणगचउमासे” प्रव०७० द्वा०। स्था० 4 ठा० जुगुप्सनीये भैक्ष्ये, सूत्र०१ श्रु०३ अ०।