SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ईसिपब्भारा 683 अभिधानराजेन्द्रः भाग 2 ईसिरहस्स - अक्कण सुनगमया, नामेण सुदंसणा पभासा य / स्वभावेन स्वरूपेण उत्तानकमूर्ध्वमुखं यच्छत्रमेव छत्रक तंत्संस्थिताच संखतल संनिगासा, वत्तागारायसा पुढबी।२३। ती. द.प.। भणितोक्ता जिनवरैः प्राक् सामान्यतः छत्रसंस्थितेव भणितोक्ता उत्तराऽध्ययनेऽपि यत्संस्थाना यत्प्रमाणा यद्वर्णा च तदभिधानायाह / जिनवरैः / प्रागित्युक्तामिह तत्तानत्वं तद्विशेष उच्यत इति न पौनरुक्तयम्। संखाककुंदानि प्रतीतानि तत्संकाशा वर्णतस्तत्सदृशी अत बारसहिंजोयणेहिं, सव्वट्ठस्सुवरिंभवे / एव (पंडुरत्ति) पाण्डुरा श्वेता निर्मला निष्कलङ्का शुभा ईसीपमारनामा, पुढवी छत्तसंठिया॥ अत्यन्तकल्याणवहा सुखावहा सुखहेतुत्वेन इतिसार्द्धसूत्रयार्थः उत्त०३६ द्वादशभियोजनैः प्रकृत्यादित्वात्तृतीया सर्वार्थस्य सर्वार्थनाम्नो अ। ईषत्प्रागभाराया अष्टौ नामधेयानि यथा। विमानस्योप!वं भवेत्तस्मादीषत्प्राग्भारेतिनाम यस्याः सा इसिप्पभाराएणं पुढवीए अट्ठनामधेजा पण्णत्तां तं जहाईसीह ईषत्प्राग्भारनामा। अनो बहुव्रीहेरिति निषेधान्नान्तत्वेपि डीप नभवति। वा ईसिप्पभाराइ वा तणुइ वा तणुतणुइ वा सिद्धिइ वा ईषदादिनामोपलक्षणं चैतदनेकनामयाभिधेयत्वात्तस्या उक्तहि "ईसीती सिद्धालएइ वा मुत्तीइ वा मुत्तालएइ वा स्था०८ ठा०। वाईसीपडभारा वा तणुतणुत्तीति वा सिद्धीति वा सिद्धालएति वा सुत्तीइ प्रज्ञापनायां द्वादश नामधेयानि यथा-- वा सुत्तालएइ वा लोयगोइ वा लोयगाथूभइ वा लोयपडिबुज्झणाइ वा ईसीपब्भाराएणं पुढवीए दुवालसनामधेजा पण्णत्ता तंजहासव्वपाणभूयजीवसत्तसुहावहाइ- वेत्यादि" पृथिवी भूमिः छत्रमातपत्रं ईसीति वा, ईसीपब्माराइ वा, तणुत्ति वा, तणुतणुयरीति वा, तत्संस्थितमिव संस्थितं संठानमस्या इति छत्रसंस्थिता / इह च सिद्धित्ति वा, सिद्धालएत्ति वा, मुत्तिइवा, मुत्तालएइ वा, लोयग्गेति विशेषानभिधानेपि उत्तानमेव छत्रं गृह्यते यत आह / भगवान् भद्रबाहुः / वा लोयग्गथुभियाति वा, लोयपडि बुज्झणाइ वा उत्ताणयछत्तय संठियाओ भणिया जिणवरेहिंति, सव्वपाणभूयजीवसत्तसुहावहाइवा। प्रज्ञा०२ पद। पणयालीस सय सहस्सा, जोयणाणं तु आयया। ईसीइवत्ति-पदैकदेशे पदसमुदायोपचारात् (तणुत्तिवा) तन्वी वा ताबइयं विच्छिन्ना, तिगुणा तस्सेव साहिय परिरया॥ शेषपृथिव्यपेक्षयाऽतितनुत्वात् / तनुभ्योऽपि जगत्प्रसिद्धेभ्यस्तन्वी अट्ठजोयण बाहल्ला, सामजम्मि आहिया। मक्षिकापत्रतोऽपि पर्यन्तप्रदेशेऽतितनुत्वात्तनुतन्वी। सिद्धिरिति वापरिहायमाणपरं, तामच्छीय पत्ताओ तणुयरी॥ सिद्धिक्षेत्रस्य प्रत्यासन्नत्वात् / सिद्धिक्षेत्रस्य प्रत्यासन्नतपञ्चचत्वारिंशत्सहस्राणि योजनानांतु पूरणे आयतता दीर्घता (तावइयं योपचारात्सिद्धा नामालयः सिद्धालयः एवं मुक्तिरिति वा मुक्तयालय इतिवेत्यपि परिभावनीयम्। तथा लोकाग्रे वर्त्त-मानत्वाल्लोकाग्रमिति चेवत्ति) तावतश्चैव प्रमाणत्सहस्राद्विस्तरतोपि च पञ्चचत्वारिंशच्छतसह लोकाग्रस्य स्तूपिकेव लोकाग्रस्तूपिका तथा लोकाग्रेण प्रत्यूह्यते इति स्रप्रमाणेति भावस्त्रिगुणाः (तस्सेवत्ति) प्राग्वत्। तस्मादुक्तरूपादयो याः लोकाग्रप्रतिवाहिनी (लोय-गपडिबुज्झत्ति) लोकाग्रमिति प्रतिबुध्यते परिधयः परिधिरिह च त्रिगुण इत्थभिधानेऽपि विशेषाधिकं द्रष्टव्यं अवसीयते या लोकाग्रं वा प्रतिबुध्यते यया सा तथेति (सव्वपाणेत्ति) "सव्वंवढूति गुणं सवि-सेसमिति" वचनादन्यथाहि पञ्चत्रिंशल्लक्षा प्राणा द्वि-त्रिचतुरिन्द्रिया इति भूतास्तरवो जीवाः पञ्चेन्द्रियाः शेषाः धिकयोजन-कोटिरेवैतत् परिमाणं स्यात्तथा च सूत्रान्तरविरोधो प्राणिनः सत्त्वा उक्तञ्च-"प्राणा द्वित्रिचतुः प्रोक्ता भूताश्च तरवः स्मृताः। यत्सूत्रोक्तं "एगा जोयणकोडी बायालीसं भवे शय सहस्सा। तीसं चेव जीवाः पञ्चेन्द्रिया ज्ञेया श्शेषा सत्त्वा उदीरिताः" सर्वेषां प्राणसहस्सा दो चेव सया अउणवन्नत्ति" / पठन्ति च भूतजीवसत्त्वानां सुखावहा उपद्रवकारित्वाभावात्सर्वप्राण"तिओणसाहियपरिरयत्ति" अष्टौ अष्टसंख्यानि योजनानि बाहुल्यं भूतजीवसत्त्वसुखावहाः / प्रज्ञा०२ पद / / एतेषाञ्च पृथिव्यादितया स्थौल्यमस्या इत्यष्ट-योजनत्वाबाहुल्या (से) तस्येषत्प्राग्भारा किं तत्रोत्पन्नानां सा सुखावहा शीतादिदुःखहेतूनामभावादिति / औप० सर्वत्राप्येवमाह। आदिमध्ये मध्यप्रदेशा व्याख्याता किमित्येवमत आह। ईषदिति वा नामरत्नप्रभाद्यपेक्षया हस्वत्वात्तस्य एवं प्राग्भापरिसमन्ताद्धीयमाना (परिहियमानी चरिमंतेत्ति) चरिमान्तेषु रस्य-हस्वत्वात्तस्या ईषत्प्राग्भारेति वा अत एव तनुरिति वा तन्वीत्यर्थः / सकलदिग्भागवर्तिषु पर्यन्तप्रदेशेषु मक्षिकायाः पत्रं पक्षो अतितनुत्वात्तनुतनुरिति वा / सिद्ध्यन्ति तस्यामिति सिद्धिरिति वा / मक्षिकापत्रमपिशब्दस्य गम्यमानत्वात् तस्मादपि तनुतरी सिद्धानामाश्रयत्वासिद्धालय इति वा / मुच्यन्ते सकलकर्मभिअतिपरिकृ शेति यावत् / हानिश्चात्र विशेषानविधाने पि प्रति स्तस्यामिति मुक्तिरिति वा मुक्तानामाश्रय-त्वान्मुक्तालय इति वेति / स्था०८ ठा। ईसीति वा ईषदल्पा पृथिव्यन्तरापेक्षया इति-शब्द उपदर्शने योजनमण्डलपृथुत्वं द्रष्टव्या तथाचान्यत्रावाचि "गंतूण जोयणं तुपरिहोइ वा शब्दो विकल्पने औप। अंगुलपुहत्तति" अत्र केचित्पठन्ति। ईसि(ईसिं)(ईसी) पुरेवाय-त्रि(ईषत्पुरोवात) मनाक् सस्नेहवाते,अजुण सुवण्णगमई,सा पुढवी निम्मला सभावेण / भ०५ श०१ उ. उत्ताणगछत्तगसं-ठिया य भणिया जिणवरेहिं।। ईसि(ईसिं) (ईसी)मत्त-त्रि(ईषन्मत्त) यौवनारम्भवर्तित्वान्म-नाग्मत्ते संखककुंदसंकासा पंडरा निमला सुसुभा॥ गजादौ, जं०३ वक्षः। औप०। तत्र च अर्जुनं शुक्लं तच तत्सुवर्णकं तेन निर्वृताऽर्जुनसुवर्ण कमयी | ईसि(ईसिं)(इसी)रहस्स-त्रि.(ईषद्धस्व) ईषत्स्पृष्टे-ह स्वे सतीषत् प्राग्भारा (निम्मला) स्वच्छा / किमुपाधिवशत इत्याह।। "ईसिं रहस्स पंचक्खर उचारणद्धाए" (ईसिंति) ईषत्स्पृष्टानि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy