SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ इसिसत्त 664 अभिधानराजेन्द्रः भाग 2 इस्सर *ऋषिवादित-पुं. पिशाचादिव्यन्तरनिकायानामुपरि वर्तिनि तत्तन्निवासिनामेव तेषां जन्तूनां कर्मकारणमवसेयं नान्यत्तथाच दृश्यते व्यन्तरनिकायभेदे, प्रव०१२ द्वा० एव पुण्यवति राज्यमनु शासति भूपतौ तत्कर्मप्रभावतः सुभिक्षादयः इसिसत्त-पु.(ऋषिसप्त) ऋषितासप्तऋषिसप्तःमदीयतषः प्रभावान्नपुंसको / प्रवर्तमाना कर्म च जीवाश्रितं जीवाश्च बुद्धिमन्तश्चेतनात्त्वात् ततो भव त्वमिति ऋषिशापाजाते नपुंसकभेदे, ग.१ अधि० (अस्य प्रव्रज्याया बुद्धिमत्कारणाधिष्ठितत्वे चेतनावत्कृतत्वे च साध्यमाने सिद्धसाधनम्। युक्तायुक्तत्वविचारोणपुंसग शब्द) अथ बुद्धिमान् चेतनावान् वा विशिष्ट एवेश्वरः कश्चित्साध्यते तेन न इसिसेह-पुं०(ऋषिश्रेष्ठ) मुनिश्रेष्ठ, सिद्धसाधनं तर्हि दृष्टान्तस्य साध्यविकलता वास्यादौ घटादौ जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु / चेश्वरस्थाधिष्ठायकत्वेन कारणत्वेन वा व्याप्रियमाणस्याखत्तीणसेटे जह दंतवक्के, इसीण सेढे तह बद्धमाणे // नुपलभ्यमानत्वात् वर्द्धकिकुम्भकारादीनामेवंतत्रतत्रान्य-यव्यतिरेकता व्याप्रियमाणानां निश्चीयमानत्वात् / अथ वार्द्ध-क्यादयोपीश्वरप्रेरिता योधेषु मध्ये ज्ञातो विदितो दृष्टान्तभूतो वा विश्वा हस्त्य एव तत्र तत्र कर्मणि प्रवर्तन्तेन स्वतस्ततोनदृष्टान्तस्य साध्यविकलता। श्वरथपदातिचतुरङ्ग बलसमेता सेना यस्य स विश्वसेनश्चक्र नन्वेवं तर्हि ईश्वरोप्यन्येनेश्वरेण प्रेरितः स्वकर्मणि प्रवर्तते न स्वतो वर्ती यथाऽसौ प्रधानपुष्पेषु च मध्ये यथाऽरविंदप्रधानमाहुः तथा विशेषाभावात् सोऽप्यन्येनेश्वरेण प्रेरित इति विकालसंध्यायां तमः क्षतात्त्रायन्त इति क्षत्रियास्तेषां मध्ये दान्ता उपशान्तायस्य वाक्येनैव संततिरियादृष्ट पर्यन्तान्ध्यान्ध्यमापादयन्ती प्रसरत्यनबस्था / शत्रवः सदान्तवाक्यश्चक्रवर्ती / यथा ऽसौ श्रेष्ठः तदेवं बहून दृष्टान्तान् अथमन्येथा वर्द्धक्यादिको जन्तुः सर्वोपि स्वरूपेणाज्ञस्ततः सप्रेरित एव प्रशस्तान् प्रदाऽधुना भगवन्तं दार्शन्तिकं स्वनामग्राहमाह / तथा स्वकर्मणि प्रवर्तते भगवांस्त्वीश्वरःसकलपदार्थज्ञाता ततो नासौ ऋषीणां मध्ये श्रीमान् वर्द्धमानस्वामी श्रेष्ठ इति // 22 / / सूत्र। 1 श्रु०६ अ०l स्वकर्मण्यन्यं स्वप्रेरकमपेक्षते तेन नानवस्था, तदप्यसत् इसु-पु.(इषु) शरे, सूचकत्वात् इषूपमया भिक्षा ग्रहणविध्यर्थक इतरेतराश्रयदोषप्रसङ्गात् तथाहि सकलपदार्थ यथावस्थितस्वरूपद्रुमपुष्पिकाध्ययने, "जह रहितो अणुवउत्तो इसुणा लक्खं न विंधइ ज्ञातृत्वे सिद्ध सत्यन्याप्रेरितत्वसिद्धिः अन्याप्रेरितत्वसिद्धौ च तहेव। साधू गोयरपत्तो संजमलक्खंपि णायव्वो' दश०१ 0 सकलजगत्कारणयः सर्वज्ञत्वसिद्धि रित्येकासिद्धावन्यतरस्याप्यसिद्धिः। इस्स(ईस) र पुं.(ईश्वर) ईश्-वरच्-ईश् ऐश्वर्ये ऐश्वर्येण युक्त ईश्वरः। अपिच यद्यसौसर्वज्ञोवीतरागश्वतत्किमर्थमन्थं जनमसद्व्यवहारे प्रवर्तयति नि.चू.९ अ। ईश्वरश्च अणिमाद्यष्टविधैश्वर्ययुक्ते क्लेशकर्मविपाकाशयै- मध्यस्था हि विवेकिनः सद्व्यवहार एव प्रवर्तयन्ति नासद्व्यवहारे, सतु रपरामृष्ट सर्वजगत्कारके पुरुष विशेषे, " अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर विपर्ययमपि करोति ततः कथमसौ सर्वज्ञोवीतरागो वा / अथोच्यते इत्येक" / जीवा०३ प्रति। स्था०। आचा। अनु०॥ "तथा च पतञ्जलिः। सद्व्यवहारविषयमेव भगवानुपदेशं ददाति तेन सर्वज्ञो वीतरागश्च क्लेशकर्मविपाकाशयैर-परामृष्टः पुरुषविशेष ईश्वर इति। सम्मा द्वा०। यश्चाधर्मकारिजनसमूहः तंफलमसदनुभावयति येन स तस्मादधर्माव्याईश्वरवादिनश्च सर्वं जगदीश्वरकृतं मन्यन्ते ईश्वरं च सह सिद्धं वर्तते तत उचि तफलदायित्वाद्विवेकवानेव भगवानिति न कश्चिद्दोषः ज्ञानवैराग्यधर्मेश्वर्य्यरूपंचतुष्टयं प्राणिनां चस्वर्गापवर्गयोः प्रेरकमिति तपप्यसमीक्षिताभिधानं यतः पापेपि प्रथमं स एव वर्तयति नान्यो न च तदुक्तं "ज्ञानमप्रतिघंयस्य, वैराग्यंचजगत्पतेः। ऐश्वर्य चैवधर्मश्च सहि स्वयं प्रवर्तते तस्याज्ञत्वेन पापे धर्मे वा स्वयं प्रवृत्तेरयोगात्ततः पुर्व पापे सिद्धं चतुष्टयम्" |1|| अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोः / प्रवर्तयते तत्फलमनुभाव्य पश्चाद्धर्मे प्रवर्तयतीति के यमीश्वरस्य ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा / / 2 / / तदसमीचीनम् / प्रेक्षापूर्वकारिता / अथ पापे ऽपि प्रथम प्रवर्तयति तत्कर्माधिष्ठित एव ईश्वरग्राहकप्रमाणाभावात् / अथास्ति तद्ग्राहकप्रमाणमनुमानम् / तथाहि तदेवं तेन जन्तुना कृतं कर्म यदशात्पाप एव प्रवर्यंत ईश्वरोपिच तथाहि यत् स्थित्वाऽभिमतफल संपादनाय प्रवर्तते भगवान् सर्वज्ञः तथा रूपं तत्कर्म साक्षात् ज्ञात्वा तं पाप एव प्रवर्त्त यति तद्बुद्धिमत्कारणाधिष्ठितं यथा वास्या द्वैधीकरणादौ प्रवर्तते च स्थित्वा तत उचितफलदायित्वान्नाप्रेक्षा-पूर्वकारीति। ननुतदपि कर्म तेनैव कारितं सकलमपि विश्व स्वफलसाधनायेति नखलुवास्यादयः स्वत एव प्रवर्तन्ते ततस्तदपि कस्मात्प्रथमं कारयतीति स एवाप्रेक्षापूर्वकारिताप्रसङ्गः तेषामचेतनत्वान् स्वभावत्एव चेत् प्रवर्तन्तेतर्हि सदैव तेषां प्रवर्तनं भवेत् अथाधर्ममसौ न कारयति किंतु स्वत एव सोऽधर्मामाचरति / न च भवति तस्य स्थित्वा स्थित्वा प्रवर्तनं केनचित्प्रेक्षावता प्रवर्तकन अधर्मकारिणं तु तत्तत्फलमसदनुभावयति तदन्येश्वरवत् / यथाहि भवितव्य सकलस्यापि च जगतः स्थित्वा स्थित्वा स्वफलं साधयतः तदन्ये श्वरराजादयो नाम धर्म जनं प्रवर्तयन्ति अधर्मफलं तु प्रवर्तक ईश्वर एवोपपद्यते नान्यः इतश्विरसिद्धिः / तथा अपरमनुमानं प्रेक्षादिकमनुभावयन्ति तद्वद्भगवानीश्वरोपि, तदप्पुयक्तमन्येहीश्वराः यत्पारिमाण्डल्यादिलक्षणसन्निवेशाविशेषभाक् तच्चेतनावता कृतं यथा पापप्रतिषेधं कारयितुमीशाः नहि नाम राजानोपि उग्रशासनाः पापे घटादिपारिमाण्डल्यादिस-निवेशविशषभाक् भूभूधरादिकमपि मनोवाक्कायनिमित्ते सर्वथा प्रतिषेधयितुं प्रभविष्णवः स तु भगवान् तदेतदयुक्तं सिद्धसाधनेन पक्षस्य प्रसिद्धसंबन्धत्वात्तथाहि सकलमपीदं धर्माधर्मविधिप्रतिषेधविधापनसमर्थ इष्यते तत्कथं पापे प्रवृत्तं न विश्ववैचित्र्यं कर्मनिबन्धनमिच्छाओ यतोऽमी वैताळ्यहिमवदादयः पर्वता प्रतिषेधयति अप्रतिषेधश्च परमार्थतः स एव कारयति तत्फलस्य भरतैरावतविदेहान्तरद्वीपादीनि च क्षेत्राणि तथा तथा प्राणिनां पश्चादनुभावनादिति तदवस्थ एव दोषः / अथ पापे प्रवर्तमानं सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथा तथा परिणामने / प्रतिषेधितुमशक्त इष्यते तर्हि नैवोक्ककै रिदमभिधातव्यं सर्व
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy