SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ इयर 654 अमिधानराजेन्द्रः भाग 2 इरिया 'इतो तो वाक्यादौ' / इति प्राकृतसूत्रेण वाक्यादौ इति अत्र त्रय उद्देशा उद्देशार्थाधिकारमधिकृत्याह नियुक्तिकारः शब्देकारस्याकारः / 'इअजं पिआ वसाणे' इअविअसिअ कुसुम-सरो सव्वेवि यदवि इरिय विसोहि-कारगा तहवि अस्थिपविसेसो। इति। प्रा०व्या। इति एवमर्थे, "इय सिद्धाणं सोक्खं" इति एवं सिद्धानां उद्देसे उद्देसे, वोच्छामि समासओ किंपि / / 28 / / सौख्यमिति / औप.। "इय सव्वगुणाहाणं" एवमुक्तेन प्रकारेण पढमे य उवागमणि-गमो य अद्धाज्झीण च जयणा। सर्वगुणाधानम् इति। आवळा नि चूना वितिए आरूढ छलणं, जंघा संतारपुच्छाया / / 29|| इयर-त्रि.(इतर) कामेन तीर्यते तृ अप् / तरति पचाद्यच्चा / नीचे, तइयम्मि अदंसणया अप्पडिबंधो य होइ उवहिम्मि। पामरे, / वाचा वञ्जयव्वं च सया, संसारियरायगिहगमणं // 30 // इत्तरिए अय अहमंसिपुण विसिट्ठजाइकुल बलाइगुणोदयेए एवं अप्पाणं (सव्वेत्यादि) सर्वेपि त्रयोपि यद्यपीर्याविशुद्धि कारकास्तथापि समुक्कस्से॥ प्रत्युद्देशकमस्ति विशेषस्तं च यथाक्रमं कि शिवक्ष्यामि इति इतरोयं जघन्यो हीनजातिकः कुलबलादिभिर्दूरमपभ्रष्टः यथाप्रतिज्ञातमाह (पढगाहा) प्रथमोद्देशके वर्षाकालादावुपागमनं स्थान सर्वजनावगीतोयमिति / अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेत तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रति-पाद्यमध्वनि यतना एवमात्मानं समुत्कर्षयेदिति। सूत्र०२ श्रु०२ अ।। "इयराइयरहिं कुलेहि। चेति द्वितीयोद्देशकेन वादावारूढस्य छलनं प्रक्षेपणं व्यवर्ण्यते जंघा संतारे इतरे सामान्यसाधुभ्यो विशिष्टतराः साधव इति। आचा०१ श्रु०६ अ०२ ऊ। च पानीये यतना तथा नानाप्रकारे च प्रश्ने साधुनां यद्विधेयमेतच इयरकुल-न०(इतरकुल) अन्तप्रान्तकुले, आचा.१ श्रु०६ अ०२ उता प्रतिपाद्यमिति (तइयम्मि गाहा) तृतीयोद्देशके यदि कश्चिदुदकादीनि इयरेयर-त्रि.(इतरेतर) इतरद्वित्वं समासवभावश्च। अन्योन्य शब्दार्थे,। पृच्छति तस्य जानताप्यदर्शनता विधे येत्ययमधिकारः उत्तर अ० तथोपधावप्रतिबन्धो विधेयस्तदपहरणे च स्वजनराजगृहगमनञ्च इयरेयरसंजोग-पुं०(इतरतरसंजोग) इतरेतरस्य परस्परस्य संयोगो वर्जनीयं न च तेषामाख्येयमिति। आचा०२ श्रु०३ अ०१ उ०) घटना / परस्परघटनायाम्, तदात्मसंयोगभेदे च उत्त०१ अ०। इरियट्ठ-त्रि (ईर्थि) ईर्ष्याविशुद्ध्यर्थे, तदर्थमाहरकरणीहे नातिक्रमः (तद्वक्तव्यतासंजोगशब्दे) 'इरियट्ठाए य' ईर्यागमनं तस्या विशुद्धिर्युगमात्रनिहितदृष्टित्वमी-- इयरेयरसावेक्ख-त्रि०(इतरेतरसापेक्ष्य) परस्पराविरोधिनि, विशुद्धिस्तस्यै इदमीर्याविशुद्ध्यर्थम्। इह च विशुद्धिशब्दलोपादीार्थइतरेतरसापेक्षात्वेषां पुनराप्तवचनपरिणत्या इतरेतरसापेक्षा मित्युक्तम् वुभुक्षितो ही- शुद्धावशक्तः स्यादिति / स्था०६ ठा। परस्पराविरोधिनीति ! षो। (तदर्थमाहरकरणे नातिक्रम इति 'आहार' शब्दे) इयरेयरस्सय-पु.(इतरेतराश्रय) इतरेतर आश्रयति आ-श्रि--अच् | इरिया-स्त्री (ईO) ईरणमीर्याईरगतिप्रेरणयोरस्माद्भावे ण्यत्। गमने, अन्योन्याश्रये तर्कदोषभेदे, वाचः। आचा०१ श्रु०२ अ.१ उ.। आ०चूल। स्थाol आवळा उत्तसूत्रा इयरेयराभाव-पुं.(इतरेतराभाव) इतरेतरस्मिन्नभावः / अभाव-विशेषे, ई-निक्षेपणार्थं नियुक्तिकृदाह। इतरेतराभावं वर्णयन्ति स्वरूपान्तरात्स्वरूपव्यावृत्ति रितरेतराभाव इति / णामं ठवणा इरिया, दम्वे खेत्ते य कालभावे य / स्वभावान्तरान्न पुनः स्वस्वरूपादेव तथाऽसत्त्वप्रसक्तेः स्वरूपव्यावृत्तिः एसो खलु इरियाए, णिक्खेवोछव्विहो होइ ||23|| स्वस्वभावव्यवच्छेद इतरे तराभावो ऽव्यापोहनमानिगद्यते / दव्वइरिया उतिविहा, सचित्ताचित्तमीसगाचेव। उदाहरणमाहुर्यथास्तम्भ-स्वभावात्कुम्भस्वभावव्यावृत्तिरिति। रत्ना। खेत्तम्मि जम्मि खेत्ते, काले कालो जहिं जोए॥२४|| इर-ध(इर) ईर्षायाम्, कण्ड्वादित्वाद् यक् / उभ०। इर्यति इर्य्यते वाच०। तत्र द्रव्येर्या सचित्ताचित्तमिश्रभेदात् त्रिविधा ईरणभीर्यागमनमित्यर्थः / "कियेरे रहिर किलार्थ वा २८६इति सूत्रेण किलार्थे तस्य तत्र सचित्तस्य वापुरुषादेव्यस्य यद्गमनं सा सचित्तद्रव्येर्या एवं प्रयोगबोधनात्। तस्स इर किलार्थे, प्रा.व्या०। पादपूरणे च। अव्य, व्य। परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येया / तथा मिश्रद्रव्ये ईजे इराः पादपूरणे / 8 / 2 / 17 / इति सूत्रात् 'गेण्हइर कलमागोवि' / रथादिगमनमिति। क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ई वा वर्ण्यते। एवं इति / प्रा कालेापि द्रष्टव्येति। आचा। भावे-प्रतिपादनायाह - इरमंदिर-पुं०(इरमन्दिर) करभे, देना भावइरिया उदुविहा, चरणगई संजमगई य। इराव-देशी(इराव) गजे, देनाका समणस्स कहं गमणं, दोसं होइ परिसुद्धं ||25|| इरिआ-स्त्री०(ई) कुट्याम्, देना। भावविषये द्विविधा चरणेा संयमेर्या च / तत्र संयमे इरिण-देशी(इरिण) कनके, देना। सप्तदशाविधसयमानुष्ठानं यदि वा असंख्ये येषु संयमइरियज्झयण-न.(ईर्याध्ययन) आचाराङ्ग श्रुतस्कन्धस्य प्रथम स्थानेष्वेकस्मात्संयमस्थानाद परं संयमस्थानंगच्छतः संयमेर्या भवति / चूलिकान्तर्गते तृतीयेऽध्ययने, तचाचाराङ्ग पञ्चमाध्यय- चरणेर्या तु अभूवभूमभूचरगत्यर्थाः चरतेभवि ल्युट् चरणं तद्रूपेऱ्या नावन्त्याख्यस्य चतुर्थोद्देशकसूत्रम्। गामाणुगामंदुइज्जमाणस्स दुज्झायं चरणेाः चरणं गतिः गमनमित्यर्थः तच श्रमणस्य कथं केन प्रकारेण दुपरक्खमित्यादिनेसंक्षेपेण व्यावर्णितत्यत इर्याध्ययनं नियूंढमिति। भावरूपगमनं निर्दोष भवतीत्याह
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy