SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ इत्थी 649 अभिधानराजेन्द्रः भाग 2 इत्थी इवेज्जातं चेव आई व माणीय सिया णं उम्मायओवा दप्पओ वा कंदप्पओ वा अणवस्सओ वा आउट्ठियाए वा कइया परिए वा सामन्नं संजप्पइ वा रायसंसिए वा वामयलद्धिजुत्तेइ वा तवोलद्धिजुत्तेइ वा जोगचुम्नलद्धिजुत्तेइ वा विन्नाणलद्धिजुत्तेइ वा जुगुप्पहाणेइ वा पवयणप्पभावगेइ वा तमित्थियं अन्नं वा रामेज वा कामेज वा अमिलसेज वा मुंजेज वा परिभुजेज वा जावणं वियमं वा समायरेजा। से णं दुरंतपंवलक्खणे, अहन्ने, अवंदे, अदहव्वे अपवित्ते, अपसत्थे, अकल्लाणे, अमंगल्ले, निंदणिजे, गरहणिजे, खिसणिज्जे,कुच्छिणिजे, से णं पावे, से णं पावपावे, से णं महापावे, से णं महापावपावे, से णं भट्ठसीले से णं भट्ठायारे, से णं निब्मट्ठचारित्ते महापावकम्मकारिजयणं पायणि पायछित्तमन्मट्ठिजा तओगं मंदतुरगेणं, वइरेणं सरीरेणं, उत्तमेणं संघयणेणं, उत्तमेणं पोरसेणं उत्तमेणं सत्तेणं उत्तमेणं तत्तपरिमाणेणं, उत्तमेणं वीरियसामत्थेणं, उत्तमेणं संवेगेणं, उत्तमाए धम्मसदाए, उत्तमेणं आउक्खएणं तपायच्छे तमणुचरेज्जा / तेणं तु गोयमा ! साहूणं महाणुभागाणं अट्ठारसपरिहारट्ठाणाई णंवबंभचेरगुत्तिउवागरिज्जत्ति / से भयवं ! किं पच्छित्तेणं सुज्झेजा गोयम ! अत्थेगे जेणं सुज्झेजा अत्थेगे जेणं नो सुज्झेज्जा / से भयवं ! केणढेणं एवं वुचई जहा णं गोयम ! अत्थेगे जेणं सुज्झेजा अत्थेगे जेणं नो सुज्झेजा। गोयम ! अत्थेगेजेणं नियडिप्पहाणे सङ्घसीले वंकसमायरे से णं असल्लेया लोइत्ताणं ससल्ले चेव पायच्छित्तमणुचरेज्जा सेणं अविसुद्धसकलुसं से णं णो सुज्झेज्जा अत्थेगे जेणं उज्जु पद्धरसरलसहावे जहावत्तं णीसल्लं णीसंकं सुपरिफुडं आलोइत्ताणं जहोवइह चेव पायच्छित्तमणुचेट्ठिजा से णं निम्मलनिकलुसविसुद्धासए विसज्जेज्जा / एतेणं एवं वुच्चइ जहा णं गोयम ! अत्थेगे जेणं सुज्झेज्जा अत्थेगे जेणं नो सुज्झेला तहा णं गोयम ! इत्थीण णामं पुरिसाणं महंमाणं सवपावकम्माणं वसुहारातमरय पंकखाणी सोग्गईमग्गसणं अग्गला नारयावयारस्स अंसमोयरनवेन्नणी अभूमयं विसकं दलिं अणग्गिणियं चटुलिं अभीयणं विसूइयं अणामियं वाहिं अवे यणं मुच्छं अणोवसगं मारि अणियलं गत्तिं अरुज्झए पासे आहओ मचू तहा य णं गोयम ! इत्थी संभोगे पुरिसाणं मणसावेणं अचिंतिणिजे अवण्णज्झवसणिज्जे अप्पसत्थणिझे अपसत्थाणिज्जे अहीणिजे अवियप्पणिज्जे असंकप्पणिजे अण-मिलसणिज्जे असंभरणिझे तिविहं जओणं इत्थीणं नाम पुरिस्स णं गोयम ! | सव्वप्पगारेसु पिदुस्साहियं विजंपिवा दोसुप्पायणं सरंभसंजगं / पि वा अपुट्ठधम्म अलिय-चारित्तं पि व अणालोइयं अणिदियं अगरहियं अकय-पायच्छत्तज्झवसायं पडुच्च अणंतसंसारपरियण दुक्खसंदोहं कयपायच्छित्तं विसोहिं पि व पुणो असंजमायर णं महंत पावकम्मसंचयहिंसं पि व सयलतेलोकनिंदियं अदिटुं परलोगपचवायघोरंधयारणरयवासो इव णिरंतराणेग दुक्खनिर्हिति अंग-पचंगसंठाणं चारुल्लवियपेहियं अच्छी णं तं न णिज्झाए कामरागविवडणं तहाय इत्थीओ नाम गोयम ! पलय-कालरयणीमिव सव्वकालं तणो वलित्ताओ भवंति विज्जु इव खणदिट्ठनद्वपेमाओ भवंति सरणागयवायगा इव एकजमियाओ तक्खणपसूयजीवंतमुद्धनियसि-सुभक्खओ इव महापावकम्माओ भवंति / खरपबणु हचा-लियलवणोदहिवेला इव बहुविहविकप्पकल्लोलमालाहिं ण खणंपि एगत्थ असंठियमाणुसाओ भवंति सयंभुरमणोवहीमिव दुक्खगाहकइतवाओ भवंति पवणो इव चटुलसहावाओ भवंति अग्गी इव सय्वभक्खाओ / वाओ इव सव्वफ रिसाओ तक्करो इव परत्थलोलाओ साणो इव दाणमेत्तमत्तिओ मच्छो इव हत्थपरिचत्तनेहाओ एव माई अणे गदोसलक्खपडिपुग्न-सवंगोवंगसभितरबाहिराणं महापावकम्माणं अवि-णयविसमंजरीणं तत्थुप्पन्नअणत्थगस्थ पसूईणं इत्थी य णं अणावरयनिब्भरंतदुग्गंधा सुइविलीण कुच्छणिज निंदणिज्ज खिसणिज्ज सवंगोवं गाणं सभितरवा हिएणं परमत्थओ महासत्ताणं निविनकामभोगाणं गोयम ! सव्वुत्तमुत्तमपुरिसाणं के नाम सुइत्तेसु विन्नाया धम्माहम्मेखणमवि अमिलासंगच्छिज्जा जासिं च णं अभिलसिऊणं कामे पुरिसे तजेणिसंमुच्छिमं पंचि-दियाणं एक्कपसंगणं चेव णवण्हं सयसहस्सेणं णियमाओ उद्द वगे भवेज्जा ते य अश्चंतसुहमुत्ताओ मंसचक्खुणोणपासिया एएणं अट्ठणं एवं वुच्चई जहाणं गोयमा ! णो ईत्थी णं आलवेजानो असंलवेजा नो उल्लवेज्जा नो इत्थी णं अंगोवंगाई संणिरिखेज्जाजावणंनो इत्थीए सद्धिं रागे बंभयारि अद्धाणं पडिवजेजा। महार अशा (20) स्त्रीस्थानदूषणमाह। जहा विरालावसहस्समूले,नमूसगाणं वसहीपसत्था। एमेव इत्थी नियलस्स मज्झे, नबम्भयारिस्सखमो निवासो ||13|| यथा विडालावसथस्य मूले विडालस्य आवसथं गृहं विडा लावसथं तस्य मूले समीपे मूषकाणां उन्दुराणां वसतिः स्थितिःन प्रशस्ता न समीचीना भवति विडालगृहसमीपे मूषक - स्थितिम रणायैव एवममुना दृष्टान्तेन स्त्रीनिलयस्य स्त्रिया
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy