________________ इत्थी 638 अमिधानराजेन्द्रः भाग२ इत्थी परागाः यथा ज्योतिर्भाण्डमग्निभाजनमुपसमीपे रागवद्भवति तथेमाः वस्त्रा-दिभिरुप समीपे रागवत्यो भवन्तीत्यर्थः 80 [अवियाइंति) अपि चेति अभ्युच्चये आ इति वाक्यालंकारे [तओत्ति] ताः स्त्रियः [अंतर] अन्तरङ्गसङ्गशतमभ्यन्तरविघटनशतम् अस्या-पेक्षयायात पुरुषस्य परस्परं मैत्र्यादिवि नाशहेतुत्वात् / यद्वा अन्तर्मध्ये रंगत्ति] पुरुषाणां ब्रह्मव्रतचारित्रदिरागस्तस्य भङ्गशतं तस्य विघ्नहेतुत्वात् 81 (अरज्जु) अरज्जुकाः पाशः रज्जुकं विना बन्धनामित्यर्थः 82 [अदा] अदारु काष्ठादिरहिता अटवी कान्तारं यथा दारुका अटवी मृगतृष्णाहेतुर्भवति तथेमाः यथा काष्ठादिरहिता अटवी कदापि न ज्वलति यथेयमपि पापं कृत्वा न ज्वलति न पश्चात्तापं करोतीत्यर्थः वृषभकलङ्कदात्रीश्रावकभार्यावत् / 83 [अणाल] न आलस्यमनुत्साहो ऽनालस्यं तस्य निलयः अकार्यादौ सादरं प्रवृत्ति हेतुत्वात् 84 [अइक्खेवयरणीत्ति०] ईक्षदर्शनाङ्कनयोरिति वचनात् अनैक्षवैतरणी अदृक्ष्यवैतरणी परमा धार्मिकविकुर्वितनरकनदी तस्सङ्गे तदवाप्तिहेतुत्वात् अतीक्ष्णवैतरणी वा 85 [अणा०] अनामिको नामरहितो व्याधिरसाध्यरोग इह परत्र तत्कारणत्वात् 86 [अविओ.] न वि योगः पुत्रमित्रादिविरहः अवियोगः विप्रलापः तीव्रखेदः 87 अरुक् रोगरहित उपसर्गः [अरु.) यदा आर्षत्वाद्वकारलोपे अरूपो रूपरहित उपसर्ग उत्पातः 88 [रइ.] रतिः कामप्रिया विद्यतेऽस्येति रतिमान् कन्दर्पोऽयमिति 89 (चित्त विब्भम) चित्रभ्रमकारणम् यद्वा रतिमान् सुखदायी मनोभ्रमो मनोविकारः 90 [सव्वंग] सर्वाङ्गगः सर्वशरीर व्यापीदाहः 91 [अणडभया वज्जासणीति] अनभ्रका अभ्ररहिता वाशनिर्विद्युत् / यता इयं स्त्री॰ [असणीत्ति] अशनिर्विद्युत् किंभूता अनभ्रका मेघरहितावापुनः किंभूता वज्रा वज्रतुल्या इत्यर्थः दारुणविपाका [अप्पसूया वजासणीत्ति] पाठे अग्रसूता अपत्यजन्मरहिता [वजेत्ति] वा सुन्दराकारा एवंविधा रामा असणि.] अशनिर्विादालानां नरकादौ दारुणदहन हेतुत्वात् "अप्पसुथावज्जासुणीति' पाठे तु अप्रसूता नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा (सुणीति) हडक्किकाशुनीवत् मण्डलीवत् (वजेति) वा सर्वथा साधुभिर्मोक्ष का दिः ब्रह्मचारिभिश्चतुर्थव्रतरक्षां काश द्भिर्वर्जनीयेत्यर्थः / कायवाङ्मनोभिरिति 92 [असलिलप्पवाहोत्ति.] अजलप्रवाहः "असलिलप्पलावोत्ति" पाठान्तम्। अजलप्लावः जलं विनारेल्लिरित्यर्थः 93 [समुद्दरओत्ति समुद्रवेगः केनापि धर्तुमशक्यत्वात् 'समद्धरओत्ति' पाठे तु सम्यगर्द्धं यस्मात्स समर्द्धः एवंविधाः (रओत्ति) वेगः परमोहवतां बान्धवानां परस्परं स्त्रीकलहे सति गृहार्द्धकरण हेतुत्वात् भद्रातिभद्राख्यौ श्रेष्ठिपुत्राविव 94 // अवि याइं तासिं इत्थियाणं अणेगाणी नाम निरुत्ताणि पुरिसे कामरागपडिबद्धं नाणाविहेहि उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरीअस्थि ओत्ति नारिओ तंजहा नारी समाननराणं अरिओ नारिओ नाणा विहे हिं कम्मेहिं सिप्पयाइहिं पुरिसे मोहंतित्ति महिलाओ२ पुरिसे मत्ते करेतित्ति पमयाओ 3 महंतं कलिजणयंतित्ति महिलियाओ 4 पुरिसे हावभावमाईहिं रमंतित्ति रामाओ५ पुरिसे अंगाणुराए करंतित्ति अंगणाओ६ नाणाविहेसु जुद्धभंडणसंगामाडविसु मुहाण-गिन्हणसीउन्हदुक्खकिलेसमाईसु पुरिसे लालयंतित्ति ललणाओ७ पुरिसे जोगनिओ एहिं वसे ठावंतित्ते जोसियाओ८ पुरिसे नाणाविहेहिं भावेहिं वण्णंतित्ति वणियाओ 9 काई पमत्तभावं काई पयणं सविब्भमं काई समदंसासिव्व ववहरंति काई सत्तुवरोरो इव काई पयएसु पणमंति काई उवणएसु उवणमंति काई कोउय नमंतिओ काओ सुकडक्खनिरिक्खिएहिं सविलासमहुरेहि उवहसिएहिं उवग्गाहिएहिं उवसद्देहिं गुरुगदरिसणेहिं भूमिलि-हणविलिहणेहिं च आरुहणन दुणे हिं च वालयउवगुहणेहिं च अंगुलिफोडणघणपीलणकडितडजायणाहिं तज्जणाहिं च अवियाई ताओ पासोववसिउं पंकुव्वखुप्पिउंजे मचुव्व मरिउंजे अगणिव्व डहिउं जे असिव्व छिजिउं जे॥ (अवियाइंति) पूर्ववत् (तासिं इति) तासामुक्तवक्ष्यमाणानां स्त्रीणामधमाधमानां दासीकुरण्डादीनामनेकानि विविधप्रकाराणि नामनिरुक्तानि नामपदभञ्जनानि भवन्ति पुरिसे इत्यादि यावत् [नारीओत्ति] खण्डयति कथं ना-आ-अरि-इति ना इति नानाविधैरुपायशतसहसैः कामरागप्रतिबद्ध पुरुषेबधबन्धनं प्रति, आइति आणयन्ति प्रापयन्ति [अरीत्ति] पुरुषाणा च नान्यदृशः अरिः शत्रुरस्तीति नार्यः [तंजहत्ति] तत्पूर्वोक्तं यथेति दर्शयति नारीति [ तन्दु.] [नार्यादिशब्दानां व्युत्पत्तयस्तत्तच्छब्दे द्रष्टव्याः] [काइपमत्तभावंति काश्चित् कामिन्यः प्रकर्षेण मत्त-भावमुन्मत्तभाव व्यवहरन्ति स्वचेष्टा दर्शयन्तीत्यर्थः / क इव स्वासीव स्वासरोगीवत् / पुरुषाणां रोह भावोत्पादनार्थं [काईस.] काश्चित् शत्रुवेत् प्रवर्तयन्ति मारणार्थ मर्मस्थानग्रहणेन। यद्वा स्वभादीनां भयोत्पादनार्थ रिपुवत्प्रवर्तयन्ति [ रोरो] काश्चित् कामतृष्णातृषिताः रोर इव रङ्गइवरपुरुषाणामपि पादयोः पादान् वा प्रणमन्ति लगन्तीत्यर्थः / [काईउव.] काश्चित् उपनयनै त्यप्रकारैरुप नमन्ति स्वसकलाङ्गादिदर्शनार्थम् (काईकोउत्ति.) काश्चित् कौतुकं वचननयनादिभयं कृत्वा विधाय नमन्ति नराणां हास्याधुत्पादनार्थम् / काओ इति पदमग्रे पियोग्यम् (सुकडविखनिरक्खिएहिति) काश्चित् सुकटाक्षनिरीक्षिकैः सुष्टु नैत्रविकारनिरीक्षणैालानापातयन्तीति विशेषः तैः काश्चित् पुरुषानामोहयन्ति इति (उपहसिएहिंति) उपहसितैः काश्चित् हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति (उवग्गहिएहिति) उपग्रहीतानि पुरुषस्यालिङ्गनैः कान्तनयनालिङ्गग्रहणकर ग्रहणादीनि तैः काश्चित्नराणां स्वप्रेमभावं दर्शयन्तीति (उवसहिएहिंति) उपशब्दानि सुरतावस्थायां बलबलायमानादीनि शब्दकरणानि प्रच्छन्नसमीपशब्दकरणानि वा तैः काश्चित् कामिनां कामरागं प्रकटयन्तीति (गुरुगदरिसणे हिंति) गुरुकाणि च प्रौढानि पयोधरनितम्बादीनि स्थूलोचत्वात्सुन्दराणिवा यानि दर्शनानिच आकृत्यः तानि गुरुकदर्शनानि तैर्दूरस्था एव काश्चित् कामिनां स्ववशं कुर्वन्तीति / यद्वा (गु) इति गुह्यप्रकाशनेन पुरुषं पातयन्ति / यद्वा गु इति गुरुं स्वजनकभादिकम