________________ इत्थी 625 अमिधानराजेन्द्रः भाग 2 इत्था धर्मे श्रुतचारित्राख्ये दृढा निश्चला मतिर्यस्य स तथा एवंभूतः स इन्द्रियनोइन्द्रियारिजयाच्छूरस्तथा सात्विको महासत्वो-पेतोऽसावेव वीरः स्वकर्मदारुणसमर्थोऽसावेवेति किमिति यतो नैव धर्मनिरुत्साहः सदनुष्ठाननिरुद्यमः सत्पुरुषाचीर्णमार्गपरिभ्रष्टः पुरुषः सुष्ठ बलवानपिशूरो भवतीति॥ एतानेव दोषान् पुरुषसंबन्धेन स्त्रीणामपि दर्शयितुमाह। एते चेव य दोसा, पुरिससमाए विइत्थियाणं पि। तम्हाण अप्पमाओ, विरागमग्गंमितासिं तु ||63|| ये प्राक् शीलप्रध्वंसादयः स्त्रीपरिचयादिभ्यः पुरुषाणामभिहिता एत एव न न्यूनाधिकाः पुरुषेण सह यः समयः संबन्धस्तस्मिन् वीणामपि यस्माद्दोषा भवन्ति तस्मात्तासामपि विरागमार्गे प्रवृत्तानां पुरुषपरिचयादिपरिहारलक्षणोऽप्रमाद एव श्रेयानिति! स्त्रीपरिज्ञाध्ययने / च विस्तरेण स्वापरिज्ञानम्प्रतिपादितम् तद्यथाजे मायरं च पियरं च, विप्पजहा य पुथ्वसंजोगं। एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसुशा यः कश्चिदुत्तमसत्त्वो मातरं पितरंजननी जनयितारमेत-द्रहणादन्यदपि भ्रातृपुत्रादिकं पूर्वसंयोग तथा श्वशूश्वशुरादिकं पश्चात्संयोगश्च विप्रहाय त्यकूत्वा चकारौ समुचयार्थी एको मातापित्राद्यभिष्वङ्ग वर्जितः कषायरहितोवा तथा सहितो ज्ञानदर्शनचारित्रैः स्वस्मै वा हितः स्वहितः परमार्थानुष्ठानविधायी चरिष्यामि संयमं करिष्यामीत्येवं कृतप्रतिज्ञः। तामेव प्रतिज्ञां सर्वप्रधानभूतां लेशतो दर्शयति आरतमुपरतं मैथुनं कामामिलाषो यस्यासावारतमैथुनस्तदेवं भूतो विविक्तेषु स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुस्थानेनोत्थाय विहरतीति क्वचित्पाठे (विवित्तेसित्ति) विविक्तं स्त्रीपण्डकाद्विरहितं स्थानं संयमा-नुपरोध्येषितुं शीलमस्य तथेति / तस्यैवं कृतप्रतिज्ञस्य साधर्यद्भवत्यविवेकिस्त्रीजनात्तद्दर्शयितुमाह - सुहमे णं तं परक्कम्म, छन्नपएण इथिओ मंदा। उवायं पिता उजाणंसु, जहा लिस्संति मिक्खुणो एगे // 2 // तं महापुरुषं साधु सुक्ष्मेणापरकार्यव्यपदेशभूतेन छन्नपदेनेति छद्मना कपटजालेन पराक्रम्य तत्समीपमागत्य यदि वा पराक्रम्येति शीलस्खलनयोग्यतापत्या अभिभूय काः स्त्रियः कूलवा-लकादीनामिव मागधगणिकाद्या नानाविधकंपटशतकरणदक्षा विविधविब्बोकवत्यो भावमन्दाः कामोद्रेकविधायितया सदस-द्विवेकविकलाः समीपमागत्य शीलात्ध्वंसयन्ति। एतदुक्तं भवति भ्रातृपुत्रव्यपदेशेन साधुसमीपमागत्य संयमाद्भशयन्ति तथा चोक्तम्। "पियसुत्ते भाइकिडगा, णत्तूच किडगा यसयणकिडगा य॥ एते जोव्वणकिडगा, पच्छन्नपइमहिलियाणं" यदि वा छन्नपदेनेति गुप्ताभिमानेन / तद्यथा। "काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषुमिथ्या न भाषामि विशालिनेत्रे, ते प्रत्यया ये प्रथमाक्षरेषु" इत्यादि / ताः स्त्रियो मायाप्रधानाः प्रताणोपायमपि जानन्त्युत्पन्नप्रतिभतया विदन्ति। पाठान्तरं वा ज्ञातवत्यः यथा श्लिष्यन्ते विवेकिनोऽपि साधव एके तथाविधकर्मोदयात्तासु सङ्ग मुपयान्ति॥ तानेव सुक्ष्मप्रतारणोपायान् दर्शयितुमाहपासे भिसं णिसीयंति, अभिक्खणं पोसवत्थं परिहिंति। कायं अहेवि दंसंति, बाहू उद्धठु कक्खमणुव्वज्जे ||3|| पार्श्वे समीपे भृशमत्यर्थमुरः पीडमतिरोहमाविष्कुर्वत्यो निषीदन्ति विश्रम्भमापादयितुमुपविशन्तीति / तथा कामं पुष्णातीति पोषं कामोत्काचकारि शोभनमित्यर्थः / तच तद्वस्त्रं तदभीक्षणमनवरतं तेन शिथिलादिव्यपदेशेन परिदधति स्वाभिलाषमावेदयन्त्यः साधुप्रतारणार्थ परिधानं शिथिलीकृत्य पुनर्निबधन्तीति। तथाऽधःकायमूर्वादिकमनङ्गोद्दीपनाय दर्शयन्ति प्रकटयन्ति तथा बाहुमुद्धृत्य कक्षामादाऽनुकूलं साध्वभिमुखं व्रजेत् गच्छेत् संभावनायां लिङ् संभाव्यतेएतदनङ्गप्रत्यङ्गसंदर्शकत्वं स्त्रीणामिति // 3 // अपिचसयणासणेहिं जोगेहिं, इथिओ एगता णिमंतंति॥ एयाणि चेव से जाणे, पासाणि विरूवरूवाणि |4|| शय्यतेऽस्मिन्निति शयनं पर्यङ्कादि तथाऽऽस्यतेऽस्मिन्नित्यासनमासन्दकादीत्येवमादिना योग्येनोपभोगार्हण कालोचितेन स्त्रियो योषित एकदेति विविक्तदेशकालादौ निमन्त्रयन्त्यभ्युपगमं ग्राहयन्ति। इदमुक्तं भवति / शयनासना-धुपभोग प्रति साधुं प्रार्थयन्ति / एतानेव शयनासननिमन्त्रणरूपान् स साधुर्विदितवेद्यः परमार्थदर्शी जानीयादवबुध्येत / स्त्री-संबन्धिकारिणः पाशयन्ति बघ्नन्तीति पाशा स्तान्विरूपरूपान् नानाप्रकारानिति / इदमुक्तं भवति / स्त्रियो ह्यासन्नगामिन्यो भवन्ति। तथाचोक्तं। "अंबं वा निबं वा, अज्झासगुणेन आरुहाइ वल्ली। एवं इत्थी तो वि, जं आसन्नं तमिच्छति" १तदेवं भूताः स्त्रियो ज्ञात्वा नताभिः सार्ध साधुः सङ्गं कुर्याद्यतस्तदुपचारादिकः सङ्गोदुष्पहिार्यो भवति। तदुक्तं। "जं इच्छसि घेत्तुंजे, पुधितं आमिसेण गिण्हाहि। आमिसपासनिबद्धो, काहिएकजं अकजं वा / / 2 / / 4 / / किञ्च - नो तासु चक्खु संधेजा, नो वि य साहसं सममिजाणे / / णो सहियं पि विहरेजा, एवमप्पासु रक्खिओ होइ / / 1 / / नो नैव तासु शयनासनोपमन्त्रणपाशावपाशिकासु स्वीषु चक्षुर्नेत्रं संदध्यात्संधयेद्वा न तदृष्टौ स्वदृष्टिं निवेशयेत् / सति च प्रयोजने ईषदवज्ञया निरीक्षेत / तथाचोक्तं / "कार्ये पीषन्मतिमानिरीक्षते योषिदङ्गमस्थिरया। अस्निग्धया दशाऽवज्ञया ह्याकुपितोपि कुपित इव ||1|| तथा नापि च साहसमकार्यकरणं तत्प्रार्थनया समनुजानीयात्प्रतिपद्येत / तथा ह्यसति साहसमेतत्संग्रामावतरणवद्यन्नरकपातादिविपाकवेदिनोपिसाधोोषिदासजनमिति। तथा नैव स्त्रीभिः सार्ध ग्रामादौ विहरेत् गच्छेत् / अपिशब्दान्न ताभिः सार्ध विविक्तासनो भवेद्यतो महापापस्थानमेतद्यतीनां यत् स्त्रीभिः सहसाङ्गत्यमिति / तथाचोक्तम् "मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् // बलवानिन्द्रियग्रामः पण्डितोप्यत्र मुह्याति ||1|| एवमनेन स्त्रीसङ्ग वर्जनेनात्मा समस्तापायस्थानेभ्यो रक्षितो भवति / यतः सर्वापायानां स्त्रीसंबन्धः कारणमतः स्वहितार्थी तत्सङ्ग दूरतः परिहरेदिति / / 5 / / कथं चैताः पाशा इव पाशिका इत्याह। आमंतिय उस्सविय, भिक्खुआयसा निमंतंति।। एताणि चेव से जाणे, सहाणि विरूवरूवाणि ||6|| स्त्रियो हि स्वभावेनैवाकर्तव्यप्रवणाः साधुमामन्त्रय यथाहममुकस्यां वेलायां भवदन्तिकमागमिष्यामीत्येवं संकेतं ग्राहयित्वा तथा (उस्सवियत्ति) संस्थाप्योचावचैर्विश्रम्भजनकैरालापैर्विश्रम्भे पातयित्वा पुनर कार्य करणायात्मना निमन्त्रयन्त्या