SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ इत्थिगुम्म 615 अभिधानराजेन्द्रः भाग 2 इत्थिपरिसह जीवपुगलपिण्डकः स्त्रीगर्भः। स्त्रीसम्बन्धिनि सजीव-पुद्गलपिण्डके, स्खलनात्तुशब्दात्तत्परित्यागो येति / द्वितीये त्वयमर्थाधिकारस्तद्यथा भ०५ श०४ उ०। (तद्वक्तव्यता 'गब्भ' शब्दे) शीलस्खलितस्य साधो रिहैवास्मिन्नेव जन्मनि स्वपक्षपरपक्षकृता इत्थि(त्थी) गुम्म-न (स्त्रीगुल्म) युवतिजने, | "इत्थिगुम्म तिरस्कारादिका विडम्बवना तत्प्रत्ययश्च कर्मबन्धस्ततश्च परिनिब्बुडे'-||स्वीगुल्मेनयुवतिजनेनसार्द्धमपरपरिवारेण सपरिवृतो संसारसागरपर्यटनमिति किंस्त्रीमिः कश्चित् शीलात्प्रच्याव्यात्मवशकृतो वेष्टित इति। दशा०२० अl येनैव मुच्यते कृत इति दर्शयितुमाह-- इत्थि(त्थी)चिंध-न (स्त्रीचिन्ह) स्त्रिया असाधारणं चिह्नम् / योनौ, सूरामो मन्नंता, कति ववियाहि उवहिप्पहाणाहिं। स्त्रिया असाधारणे चिहे, स्तनादौ, स्त्रीलक्षणे, वाचा गहियाहुं अभय पञ्जोय-कूलबालादिणो बहवे / / 19|| इत्थि(त्थी)चोर-पु.(स्त्रीचौर) स्त्रियाः सकाशात् स्त्रीमेव चोरयन्ति बहवः पुरुषा अभयप्रद्योतकूलवालादयः शूरा वयमित्येवं मन्यमानाः स्त्रीरूपा वा ये चौरास्ते स्त्रीचौराः। चौरविशेषे, प्रश्न०३ द्वाoll मो इति निपातो वाक्यालंकारार्थः कृत्रिमाभिः सद्भावरहिताभिः इत्थि(त्थी)जण-पुं.(स्त्रीजन) योषिजने आचा०१ श्रु०४ अा स्त्रीभिस्तयोपधिर्माया तत्प्रधानाभिः कृतकपटशताभिर्गृहीत्वा आत्मवशतां नीताः केचन राज्यादपरे शीलात् प्रच्याव्येहैव विडम्बनां इत्थि(त्थी)जिय-त्रि (स्त्रीजित) स्त्रिया जितः जिक्त स्त्रीवश्ये, प्रापिताः। अभयकुमारा-दिकथानकानिच मूलादावश्यकादवगन्तव्यानि स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति।न भूमौ पातकी पापात् पापिना कथान-कत्रयोपन्यासस्तु यथा क्रममर्त्यबृद्धिविक्रमात्यन्तबुद्धिस्त्रीजितात्परः। वाच। विक्रमतपस्वित्वख्यापनार्थ इति। इत्थि(त्थी)ट्ठाण-न (स्त्रीस्थान) स्त्रियः तिष्ठन्ति येषु तानि स्थानानि यत एवं ततो यत्कर्तव्यं तदाह।। निषद्याः स्त्रीस्थानानि / स्त्रीणां निषद्यायाम, "नो इत्थिट्ठाणाई सेवित्ता तम्हाण उ वीसंभो, गंतव्वो णिचमेव इत्थीस / / भवई'' स्था०९ ठा.॥ पठमुद्देसे भणिया, ते दोसा ते गणंतेणं / / 7011 इत्थि(त्थी)णपुंसग-न(स्त्रीनपुंसक) नपुंसकभेदे, "इत्थिण-पुंसगा (तम्हेत्ति) यस्मात स्त्रियः सुगतिमार्गागला माया प्रधाना वञ्चना अपञ्चावणिज्जत्ति' नि.चू०१ उछ।। निपुणास्तस्मादेतदवगम्य नैव विश्रम्भो विश्वासस्ता सां विवेकिना नित्यं इत्थि(त्थी)णाम-न (स्त्रीनामन्) कर्मविशेषे, स्त्रीपरिणामः स्त्रीत्वं सदा गन्तव्यो यातव्यः कर्तव्य इत्यर्थः / ये दोषाः प्रथमोद्देशके यदुदयाद् भवति। ज्ञा०८ अ०। अस्योपलक्षणार्थत्वात् द्वितीये च तान् गणयता पर्यालोचयता तासां इत्थि(त्थी)णामगोमकम्म-न०(स्त्रीनामगोत्रकर्मन्) स्त्री नाम मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति। सूत्र.१ स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति तत्स्वीनाममिति गोत्रमभिधानं यस्य श्रु०४ अ०१ उछ। (विस्तरतः एतदध्ययनार्थाः 'इत्थी' शब्दे) तत् स्त्रीनामगोत्रम् / अथवा यत्स्त्रीप्रायोग्यं नाम कर्मगोत्रं च तत् इत्थि(त्थी)परिण्णा-स्त्री (स्त्रीपरिज्ञा) सूत्रकृताङ्गस्य चतुर्थेऽध्ययने, स्त्रीनामगोत्रकर्म। स्त्रीप्रायोग्ये नाम कर्माणि, गोत्रकर्मणि चा ज्ञा०८ अ०d सम०२३ सा इत्थि(त्थी)तित्थ-न. (स्त्रीतीर्थ) स्त्री योषित्तस्यास्तीर्थ इत्थि-(त्थी)परिसह-पु.(स्त्रीपरिषह) स्त्रीयाः परिषहणं च करत्वेनोत्पन्नायास्तीर्थं द्वादशाङ्ग संघो वा स्त्रीतीर्थम् / मल्लि तन्निरपेक्षत्वम् ब्रह्मचर्यमित्यर्थः / भ०८ श०८ उ०। तीर्थकरप्रणीते द्वादशाङ्गे, तत्सम्बन्धिनि संघे च / स्था०१० ठा. (स्त्रीतीर्थस्थाश्चर्य्यत्वम् 'अच्छेर' शब्दे) स्त्र्यायतेः स्तृणातेर्वा ड्रटि टित्वान् डीपि स्त्री सैव तद्गगतरागहेतु गतिविभ्रमेङ्गिताकारविलोकनेऽपि "त्वग् रुधिरमांसमेदस्नायव इत्थि(त्थी)दोस पुं.(स्त्रीदोष) स्त्रीणांदोषे, "इत्थिदोष संकिणो होंति" स्थिशिराव्रणैः सुदुर्गन्धः।कुचनयनजघनवदनोरुमूञ्छितोमन्यते रूपम् स्त्रिया सह जल्पन्तं दृष्ट्वा स्त्रीदोषाशनिश्च ते भवन्तीति। सूत्र०१ श्रु०४ १तथा "निष्ठीवनं जुगुप्सत्यधरस्थं पिपति मोहितः प्रस-भम् / अ०१ ऊ(तेच स्त्रीदोषा 'इत्थी' शब्दे द्रष्टव्याः) कुचजघनपरिश्रावं नेच्छति तन्मोहितो भजते ॥२शा इत्यादि इत्थि(त्थी)पच्छाक ड-पुं०(स्त्रीपश्चात्कृत) पश्चात्कृत भावनातोऽभिधास्यमाननीतितश्च परिषह्यमाणत्वात्परिषहः स्त्रीस्त्रीत्वे,(इत्थिपच्छा कडो बंधइ) भावप्रधानत्वान्निद्देशस्य स्त्रीत्वं परिषहः / उत्त०२ अ०। प्रव०। परिषहभेदे, अस्यायमर्थो न स्त्री पश्चात्कृतं भूततां नीतं येनावेदकेनासौ स्त्रीपश्चात्कृत इति। भ०८ श०८ उ०।। तस्यामङ्ग प्रत्यङ्ग स्थानहसितललितविभ्रमाद्याश्चित्ताक्षेपकारिणीइत्थि-(त्थी)पण्णवणी-स्त्री (स्त्रीप्रज्ञापनी) स्त्रीलक्षण-प्रतिपादि- चेष्टाश्चिन्तयेन्न जातुचिचक्षुरपि निक्षिपेन्मोक्षमार्गार्गलासु ललनासु कायाम् योगिद्दुत्वमस्थैर्य्य मुग्धतेत्यादिरूपायाम्भा पायाम्, प्रज्ञा०११ कामबुद्धयेति / प्रव०८६ द्वा० आवळा उक्तं च "दुविसङ्ग पङ्का हि पद। (तद्वक्तव्यता भासा' शब्दे) मोक्षाद्वारार्गलाः स्त्रियः / चिन्तिया धर्मनाशाय चिन्तयेदिति नैव इत्थि(त्थी)परिणज्झयण-न (स्त्रीपरिज्ञाध्ययन) सूत्रकृताङ्गस्य ताः" / चतुर्थेऽध्ययने, तत्र द्वाबुद्देशकौ तदर्थसङ्ग्रहसूत्रकृताङ्ग निर्युक्तौ यथा- संगो एस मणुस्साणं, जाओ लोगंमि इथिओ॥ पढमे संथवसंलव, माइहि खलणाउ होति सीलस्स।। जस्स एया परिन्नाया, सुकडं तस्स सामणं ||16|| वितिए इहेव खलिय-स्स अवस्था कम्मबंधोयं / / 8 / / एवमादाय मेहावी, पंकभूया उ इथिओ।। प्रथमे उद्देशके अध्ययनार्थाधिकारः तद्यथा स्त्रीभिः सार्ध संस्तवेन नो ताहि विहन्नेखा, चरेछत्तगदेसए।।१७।। परिचयेन यथा संलापेन भिन्नकथाद्यालापेनादिग्रहणा-दङ्गप्रत्यङ्ग- सञ्जन्ति आसक्तिमनु भवन्तिरागादिवसगा जन्तवोऽत्रै ति निरीक्षणादिनाकामोत्काचकारिणो भवेदल्पसत्वस्यशीलस्य चारित्रस्य / सङ्गएषोऽनन्तरं वक्ष्यमाणो मनुष्याणां पुरुषाणाम्। तमेवाह। जा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy