SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ 610 अमिधानराजेन्द्रः भाग 2 इड्डिअप्पवट्टण णेगविहत्ति णाणप्पगारा का ता इड्डीओ इड्डित्ति इस्सरियत्तं तं पुण प्रवचने निश्शङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पदा / चारित्रर्द्धिः विजामंतं तवोभतं वा विउव्वणागासगमथविभंगणा णादि ऐश्वर्य-मिति निरतिचारता ||6|| सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा नि. चू.१ उ / स्था०॥ नरेन्द्रपूजाचार्यत्वादिके, स्था०३ठा / शक्तौ / भ० तथैवेति इहच विकुर्वाणादि ऋद्धयोऽन्येषामपि भवन्ति केवलं देवादीनां 1. श०३ उ / आत्मशक्तौ प्रव० 214 द्वा० / चक्रवर्तिमप्यधो विशेषवत्यस्ता इति तेषामेवोक्त इति। स्था० 3 ठा० / नयेदित्यादिकायां विकरणशक्ती, "अप्प-रएमहड्डिए" ऋद्धिर्विकुर्वाणा देवानामृद्धयो यथा / / तथा सहित इति। उत्त०१ अ / सम्पत्तौ, पंचा०८। "इड्ढीण मूलमेसो" सोधम्मीसाणं देवाणं के रिसगा इड्डी पण्णत्ता ? गोयमा ! ऋद्धीनां सम्पदां मूलमिव मूलं कारणमेष धर्म इति / पंचा० 08 विव० / महिड्डिया महज्जुईया जाव महाणुभागाइड्डी पण्णत्ता जाव अचुओ परिवारादिके, प्रज्ञा००२ पद / तं / ओ० स्था। वस्त्रसुवर्णादिसम्पत्तौ,। गेवेजअणुत्तरा या सवे महिड्डिया जाव सव्वे महाणुभावा अणिद्दा विपा०३ अ० दशा० / सम / स्था। प्रभूतवस्त्रपात्रादिके, स्था०५ ठा० / जाव अहमिंदाणामं ते देवगणा पण्णत्ता समणाउसो // राज्यैश्वर्यादिके आतु. ! विभूतौ, आव० 4 अ / स्था० / (सोहम्मीत्यादि) सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशा ऋद्ध्या विमानवस्त्रभूषणादिकायां समृद्धौ, स्था०३ ठा० / उप० / तृणाग्रादपि प्रज्ञप्ता भगवानाह -- गौतम ! महर्द्धिका यावन्महानुभागा अमीषां पदानां हिरण्यकोटिरित्यादिरूपायां समृद्धौ, उत्त० 1 अ० / ऋद्धर्भदा यथा व्याख्यानं पूर्ववत् एवं तावद्वक्तव्यं याव-दनुत्तरोपपातिका देवाः / जीवा. धम्मिड्डी भोगिड्डी इअ तिहा भवे इड्डी ध०२ अधि।। 4702 उ / / तिविहा इड्डी पन्नता तंजहा देविड्डी राइ इड्डी गणिड्डी। देविडी सर्वजीवानां येषु यथा शक्ति स्ति तथा आह॥ तिविहा पण्णत्तातंजहा विमणिड्डी विगुट्विणिड्डी परियारा-णिड्डी। छहिं ठाणेहिं सव्वजीवाणं णस्थि इड्डीति वा जाव पर क्कमेति अहवादेविड्डी तिविहा पण्णत्ता तंजहा सचित्ता अचित्तामीसिया। वा-तं. जीवं वा अजीवं करणयाए अजीवं वा जीवं करणयाए राइड्डी तिविहा पण्णत्ता तंजहा रण्णो अइयाणिड्डी रण्णो एगसमएणं वा दो भासाओ भासित्तए सयं कडं वा कम्मं वेएमि णिजाणिड्डी रण्णो बलवाहणकोस कोट्ठागारिड्डी। अहवा राइड्डी वा मा वा वेएमि / परमाणु पोगलं वा छिदित्तए वा मिंदित्तए वा तिविहापण्णत्तातंजहा सचित्ता अचित्ता मीसिया। गणिड्डी तिविहा अगणिकाएण समोदहित्तए वहिया वा लोगंता गमणयाए। ' पण्णत्ता तंजहा णाणिड्डी दंसणिड्डी चरित्तिड्डी अहवा गणिड्डी (छहीत्यादि)। षट्सु स्थानेषु सर्वजीवानां संसारिमुक्तस्व रूपाणां तिविहा पण्णत्ता तंजहा सचित्ता अचित्ता मीसिया।। नास्ति ऋद्धिर्विभूतिरिति इत्येवं प्रकारा यथा जीवादिरजीवादिः क्रियते (तिविहा इड्डीत्यादि) सूत्राणि सप्त सुगमानि नवरं देवस्येन्द्रादेः वा विकल्पेएवं द्युतिः प्रेमा माहात्म्यमित्यर्थः / याव-त्कारणात्। "जसेइ ऋद्धिरैश्वर्य देवद्धिरेवं राज्ञश्चक्रवादेर्गणिनो गणाधिपतेरा-चार्यस्येति वा बलेइवा वीरिए वा पुरिसक्कारपरक्कमेइवत्ति'' इदंच व्याख्यातमनेकश विमानानां विमानलक्षणा वा ऋद्धिः समृद्धिात्रिंश-ल्लक्षादिकं बाहुल्यं इति न व्याख्यायते तद्यथा- || जीवं वेत्यादि-जीवस्याजीवस्य महत्वं रत्नादिरमणीयत्वं चेति-विमानद्धिर्भवति च द्वात्रिंशल्लक्षादिकं करणतायां जीवमजीवं कुर्तमित्यर्थः१ अजीवस्य वा जीवस्य करणताया सौधर्मादिषु विमानबाहुल्यं यथोक्तम्। वत्तीसट्ठावीसा, वारस अट्ट चउरो 2 (एगसमएणंवत्ति) युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुभिति३त्वयं सयसहस्सा / आरणे बंभलोगे, विमाणसंखाभवे एसा ||1|| कृतं वा कर्मवेदयामि वा मावा वेदयामि इत्य-त्रेच्छावशेवेदनेऽछेदने वा पंचासचत्तछचेव, सहस्सालंतसुक्क सहस्सारे // सय चउरो आणय, नास्ति बलमिति प्रक्रमोऽयं अभिप्रायो नही च्छावशतःप्राणिनां पाणएसु तिन्नारणचुयए॥२॥ एक्कारसुत्तरं हेट्टी-मेसु सत्तुत्तरं चमज्झिमए / कर्मणाःक्षपाक्षपणणौस्तो बाहुबलिन इवापि त्वनाभोगनिवर्तिते ते सयमेगं उवरिमए, पंचेव अणुत्तर विमाणत्ति / / 3 / / उपलक्षणं चैतत् भवतोऽन्यत्र के वलिसमुद्धातादिति 4 परमाणुपुद्गलं वा छेत्तुं भवननगराणामिति वैक्रियकरणलक्षणा शद्धिर्वक्रि यऋद्धिः / खङ्गादिनाद्विधीकृत्य भेत्तुवा सूच्यादिना विदूधवा छे दादौ वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसंख्यातान्वा द्वीपसमुद्रान पूरयन्तीत्युक्तञ्च परमाणुत्वहानेरग्रिकायेन वा समवदग्धम-तिसूक्ष्मत्येनादाह्यत्वात्तस्येति भगवत्यां चमरेणं भंते ! के महिड्डिए इत्यादि / परिचारण कामसेवा त 5 बहिस्ताद्वा लोकागमनतायाम् 6 अलो कस्यापि लोकतापत्तेरितिदृष्टिः अन्यान् देवान् अन्यसत्का देवी स्वकीया देवीरभियुज्यात्मानं च जीवमजीवं कर्तुमित्त्युक्तम्। स्था०६ठा० / गोचरचर्या भूमिभेदे, यस्यामेकां विकृत्य परिचारयति इ-त्येवमुक्तलक्षणेति ||1|| सचित्ता दिशमभिगृ-ह्योपाश्रयान्निर्गतः प्राञ्जलेनैव यथासमश्रेणिव्यवस्थितगृहस्वशरीराग्रमहिष्यादिविषया सचेतनवस्तुसंपद चेतना वस्त्राभरणादि- पङ्क्तौ भिक्षां परिभ्रमन् तावद्याति यावत्पङ्क्तौ चरमगृहं ततो भिक्षा विषया। मिश्रा अलंकृतदेव्यादिरूपा ॥शा अतियानं नगरप्रवेशस्तत्र गृण्हन्नेवा पर्याप्तऽपि प्राञ्जलेयैव गत्या प्रतिनिवर्तते सा ऋद्धि-रिति। वृ० ऋद्धि-स्तोरणहदृशोभाजनसंमर्दादिलक्षणा निर्माण नगरान्निर्गमस्त- 1 उ. / वृद्धौ, सम्पत्ती, सिद्धौ च / (ऋद्धिदर्शनेन सामायिकंलभ्यते त्रऋद्धिःहस्तिकल्पनसा मन्तपरिवारादिका ||3|| बलञ्चतुरङ्ग-बाहनानि तत्कथाच दसारणभद्दशब्दे) वेगसरादीनि कोशो भाण्डागारं कोष्ठाधान्यभाजनानि तेषामगारं गृहं गेहं | इडि(द्धि)-न० (अप्पवट्टण) ऋध्दयप्रवर्तन ऋद्धीनामामोषध्याकोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धिर्या सा तथा // 4 // दीनामनुपजीवनेनाप्रवर्तनमव्यापारणम् / आमर्पोषध्यादीनामप्रवर्तने, सचित्तादिका पूर्ववतावनीयेति।पा। ज्ञानद्धिर्विशिष्टश्रुतसंपत्-दर्शनर्द्धिः द्वा० 18 द्वा०।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy