SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ इंदियउवचय 597 अमिधानराजेन्द्रः भाग 2 इंदियजय जहनिया उप्पओगद्धा विसेसाहिया, उक्कोसियाए, उवओ गद्धाए | इंदियग्गाम-पु. (इन्द्रियग्राम)६त. इन्द्रियसमुदाये, "बलवानिन्द्रियग्रामः सव्वत्थो वाचविखदियस्स उकोसिया उवओगद्धा, सोइंदियस्स / पण्डितोऽप्यत्र मुह्यति" आचा. 1 श्रु०५१०४ उ। उकोसिया उवओगद्धा विसेसा हिया,घाणिंदियस्स उकोसिया | इंदियचोर-इन्द्रियचौर-इन्द्रियरूपेचोरे, "जिणवयण अणु गया मे, उवओगद्धा विसेसाहिया, जिभिदियस्स उक्कोसिया उवओगद्धा होउमईज्झामजोगमल्लीणा। ताहे इंदियचोरा, करितितवसंजमविलोमं विसेसाहिया, फासिंदियस्स उक्कोसिया उवओगद्धा विसेसाहिया, | // 7 // " महा. प०॥ जहन्नु कोसियाए उवओगद्धाए सव्वत्थो वा / चक्खिदियस्स | इंदियजय-पु. (इन्द्रियजय) इन्द्रियाणां श्रोत्रादीनां जयः। इन्द्रियजयः। जहनिया उवओगद्धा सोइंदियस्स जहनिया उवओ गद्धा इन्द्रियाणामत्यन्ताशक्तिपरिहारेण स्वस्व-विकारनिरोधे,ध०१ अधिः / विसेसाहिया, धाणिंदियस्स जहनिया उवओगद्धा विसेसाहिया, "अजिइंदिएहि चरणं, कट्टवघुणेहिं कीरइ असार तो धम्मस्थिहिदढे, जिभिदियस्सजहन्निया उवओगद्धा विसेसाहिया, फासिंदियस्स जइअव्वं इंदियजयम्मिा जहन्निया उवओगद्धा विसेसाहिया, फासिंदियस्स जहनियाहितो इन्द्रियपराजयग्रन्थे, तत्स्वरूपपञ्चाष्टके यथा--- उवओगद्धा हिंतो, चक्खिदियस्स उक्कोसिया उवओगद्धा विसेसा हिया, सोइंदियस्स उक्कोसिया उवओगद्धा विसेसाहिया, विभेषि यदि संसारान्मोक्षप्राप्तिञ्च कांक्षसि। घाणिं दियस्स उबोसिया उवओगद्धा विसे साहिया, तदेन्द्रियजयं कर्तुं स्फोरय स्फारपौरुषम्॥१॥ जिटिंभदियस्स उक्कोसिया उवओगद्धा विसे साहिया, वृद्धास्तृण्णाजलापूणरालबालैः किलेन्द्रियैः। फासिंदियस्स उक्कोसिया उवओगद्धा विसेसाहिया। प्रज्ञा.१५ मूच्छमितुच्छां यच्छन्ति विकारविषपादपाः / / 2 / / . पद। (टीका सुगमत्वान्न व्याख्यातेति न गृहीता.) सरित्सहस्रदुष्पूरस्समुद्रोदरसोदरः। इंदियउवचय-पु. (इन्द्रियोपचय) उपचीयते उपचयन्नीयते तृप्तिमानिन्द्रियग्रामो ऽभवत्तृप्तोऽन्तरात्मा // 3 // इन्द्रियमनेनेत्युपचयः प्रायोग्यपुद्गलसंग्रहणसम्पत् इन्द्रियाणा मुपचयः आत्मानं विषयैः पाशैर्भववासपराङ्मुखैः। इन्द्रियापेचयः इन्द्रियोपचयलक्षणः परिणामः (भ० 20 श.३ उ) इन्द्रियाणि निबध्नन्ति मोहराजस्य किङ्कराः॥४॥ इन्द्रियपर्याप्तौ, प्रज्ञा / तद्भेदाः यथा गिरिमृत्स्नां धनं पश्यन्धावतीन्द्रियमोहितः। कइविहे णं भंते ! इंदियउवचए पण्णत्ते ? गोयमा ! पंचविहे अनादिनिधनं पार्श्वे ज्ञानधनं न पश्यति // 5|| इंदियउवचए पण्णत्ते तंजहा-सोइंदियउवचए चक्खिदियउवचए पुरस्पुरस्स्मरन् तृष्णा मृगतृण्णांनुकारिषु / घाणिदियउवचए जिभिदियउवचए फासिंदियउवचए नेरइयामं इन्द्रियार्थेषु धावन्ति त्यक्त्वा ज्ञानामृतं जडाः // 6|| भंते ! कतिविहे इंदियउवचए पण्णत्ते ? गोयमा ! पंचविहे पतङ्गमीनेभभृङ्ग-सारङ्गायान्तिदुर्दशाम्। इंदियउवचए पण्णत्ते तं जहा सोइंदियउवचए जाव एकैकेन्द्रियदोषाच दुष्टैस्तेषां न पञ्चभिः / / 7 / / फासिंदियउवचए एवं जाव वेमाणियाणं नवरं जस्स जइ इंदिया विवेकद्विपदैर्यक्षैस्समाधिधनतस्करैः। तस्स तइ विहो चेव इंदियनवचओ भणियव्वो।। इन्द्रियैर्न जितो योऽसौ धीराणां धुरि गण्यते // 6 // अष्टoll (इंदियोपचएपण्णत्ते इत्यादि) सुगम (जस्स जइ इंदिया इत्यादि) यस्य "संयमाद् ग्रहणादीनामीन्द्रियाणां जयस्ततः"। नैरयिकादेर्यति यावन्ति इन्द्रियाणि सम्भवन्ति तस्य ततिविधस्तावत्प्रकार इन्द्रियोपचयो वक्तव्यः तत्र नैरयि कादीनां टी-संयमादिग्रहणादयो ग्रहणस्वरूपास्मितान्वयार्थवत्त्वानि तत्र स्तनितकु मारपर्यवसानानां पञ्चविधः पृथिव्यप्तेजोवायु वन- ग्रहणमिन्द्रियाणां विषयाभिमुखीवृत्तिः,स्वरूपं सामान्येन प्रकाशकत्वम्, स्पतीनामे कविधो द्वीन्द्रियाणां द्विविधः त्रीन्द्रियाणां त्रिविध- अस्मिता अहंकारानुगमः, अन्वयार्थवत्त्वे प्रागुक्तलक्षणे / तेषां यथाक्रम श्वतुरिन्द्रियाणां चतुर्विधः तिर्यक् पञ्चेन्द्रियमनुष्यव्यन्तरजोति- संयमादिन्द्रियाणां जयो भवति / तदुक्तं ग्रहणस्वरूपास्मितान्वष्कवैमानिकानां पञ्चविधः। क्रमश्चैवं स्पर्शनरसनघ्राणचक्षुः-श्रोत्राणीति यार्थवत्त्वसंयमादिन्द्रियजय इति। द्वा०२६ द्वा।''आपदां कथितः पन्था // प्रज्ञा० 15 पद। इन्द्रिया णामसंयमः / तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् / / इंदियगोयर--पु. (इन्द्रियगोचर) इन्द्रियस्य गोचरः विषयः / शब्दादिषु इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ / निगृहीतानि सृष्टा नि स्वर्गाय विषयेषु, ते हि प्रतिनियतमेकैकस्योन्द्रियस्य ग्राह्या यथा श्रोत्रस्य ग्राह्यः नरकाय चेति' सर्वथेन्द्रियजयस्तु यतीनामेव इह तु सामान्यतो शब्दः, त्वगिन्द्रियस्यस्पर्शस्तद्विशिष्टद्रव्यञ्च, चक्षुषो रूपंतदाश्रयव्यञ्च, गृहस्थधर्म एवाधिकृतस्तेनैवमुक्तं युक्त मिति। ध०१ अ / पंचानामपि रसनाया रसः घ्राणस्य गन्ध इत्यादि। एवमन्यान्यपि न्यायादिमते स्पर्शादीनामिन्द्रियाणां जयो दमनं यस्मादसाविन्द्रियजयः तत्तदिन्द्रियग्राह्याण्युक्तानि यथा"घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः। तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः" / आदिपदात् इन्द्रियजयहेतुत्वादिन्द्रियजयः / तपोविशेषे, - तल्लक्षणादि यथा सुरभित्यासु रभित्वयोर्ग्रहणं तथा रसत्वं माधुर्यादिसहितः एवं शब्दत्व "पुरिमड्डेकासणं निव्विगई अआयंविलोववासेहिं / एगलयाइ य पंचहिं तारत्व मन्दित्वादि सहितः "उद्धृतरूपं नयनस्य गोचरो द्रव्याणि होइ तवो इंदिये जओत्ति" तपति निर्दहति दुष्कर्माणीति तपः तत्तु तदन्ति पृथक्त्वसंख्ये। विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाण- नानाविधो पाधिनिबन्धनत्वादनेकप्रकारं तत्त्वेन्द्रियजयमूलत्वाजिनयुक्तम्" वाच // धर्मस्य प्रथममिन्द्रियजयास् यत्तपः तत्प्राह प्रथमदिने पूर्वार्द्ध
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy