SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ आहार 547 अभिधानराजेन्द्रः भाग 2 आहार ऊसास सहस्साई जीवतो अद्धतेवीसं तंदुलवाहे भुंजइ / कहमाउसो अद्धतेवीसं तंदुलवाहे भुंजइ / गोयमा ! दुय्वलाए खंडियाणं वलियाए छडियाणं खयरमुसलपचाहयाणं ववगयतुसकणियाणं अखण्डाणं अफुडियाणं फलगसरीयाणं एकिकं वीयाणं अद्धतेरसपलियाणं पत्थयणं सेवियणं पत्थ ए मागहए कल्लंपत्थो 1 सायंपत्थो 2 चउसहितंदुलसाहस्सीओ मागहओ पत्थो विसाहस्सिएणं कवलेणं बतीसं कवलापुरिसस्स आहारो 1 अट्ठाविसं इत्थीयाए 2 चउवीसं पंडगस्स 3 एवमेवआउसो एयाए गणणाए दो असईओ पसई 1 दो पसईउ सेइया होइ 2 चउवीसं पंडगस्स 3 एव मेव आउसो चत्तारी सेइयाकुलउ चत्तारिकुलया पत्थो 4 चत्वारि पत्था आढगं 5 सट्ठीएआढगाणं जहन्नए य कुंभे६ असीए आढगाणं मज्जिमेकुंभे 7 आढगसयं उक्कोसए कुम्भे 8 अट्ठव आढगसयाणि बाहो एएणं वाहपमाणेणं अद्धतेवीसं तंदुलवाहे भुंजइ ते य गणिय निविट्ठा "चत्तारिय कोडिसया, सढिंचेव य हवंति कोडियो / असीई चतंदुलसय-सहस्सा हवंतित्ति विक्खायं" 4608000000 तं एवं अद्धतेवीसं तंदुलवाहे भुंजतो अद्धछडे मुगाकुंभे मुंजइ / अद्धछट्टे मुगाकुम्भे मुंजंतो चउवीसं नेहाढगसयाई भुंजइ चउवीसं नेहाढगसयाई भुंजंतोबत्तीसं लवणपलसहस्साई भुंजइ बत्तीसं लवणपलसहस्साहं भुजंतो छप्पडगसाडगसयाइं नियंसेइ दोमासीएण परियट्टणएणं मासिएण वा परियट्टेणं बारसपडसाडगसयाई नियंसेइएवमेव आउसो वाससयाउयस्स सव्वं गणियं तुलियमवियं नेहलवणभोयणं छायणंपि एयं गणियप्पमाणं दुविहं भणियं महरिसीहिंजस्सत्थि तस्स गुणिज्जइ जस्स नत्थि तस्स किं गणिज्जइ' 'ववहारगणियदिटुं, सुहमं निच्छयगय मुणेयव्वं / / जइ एयं नविएयं, विसमा गणणा मुणेयवां ॥शा चत्वारि उच्छ्वासकोटिशतानि यावचत्वारिंशदुच्छवास-सहस्राणि जीवन्सार्द्ध द्वाविंशति तंदुलवाहान् वक्ष्यमाणस्वरूपान्भुनक्ति / कथं हे आयुष्मन् ! हे सिद्धार्थनंदन ! सार्द्ध द्वाविंशतितं दुलवाहान् भुनक्ति संसारीति हे गौतम ! दुर्वलिकया स्त्रिया कंडितानां वलवत्या रामया छूटितानांशूर्पादिना खदिरमुशलप्रत्याहतानां व्यपगततुषकणिकाणां अखंडानां संम्पूर्णवयवानां अस्फुटितानां राजिरहितानां (फलगसरियाणं) फलक वीनितानां कर्करादिकर्षणेन एकैकबीजानां वीननार्थ पृथक् 2 कृतानामित्यर्थः / एवं विधानां सार्द्धद्वादशपलानां तंदुलानां प्रस्थकोभवति णं वाक्यालंकारे / पलमानं यथा पंचभिर्गुजाभिर्माषः षोडशमाषाः कर्षः अशीतिगुंजाप्रमाण इत्यर्थः / स यदि कनकस्य तदासुवर्ण संज्ञः नान्य स्यरजतादेरितिचतुर्भिः कर्षः पलमिति विंशत्यधि-कशतत्रयगुंजाप्रमाणमित्यर्थः (320) सोपि च प्रस्थकः मगधे भवो मागध इत्युच्यते कल्लन्ति श्वः प्रातः कालइत्यर्थः प्रस्थो भवति भोज नायेति सायमिति संध्यायां प्रस्थो भोजनायेति 1 एकस्मिन्मागधप्रस्थके कति तंदुला भवन्ति इत्याह / चउसट्ठि चतुः षष्टितंदुलसाहसिको मागधप्रस्थोभक्त्येकः एवं कवलं कतिभिः तंदुलैः स्यादित्याह (विसाहस्सिएणकवलेणंति) द्विसाहस्रीकेण तंदुलेनकवलो भवति तत्र गुंजा कति भवन्ति यथा एकविंशत्यधिकशतप्रमाणः किचित्न्यूना एका गुंजाचेति अनेन कवलमानेन पुरुषस्य द्वात्रिंशत् कवलरूप आहारो भवति 1 स्त्रिया अष्टाविंशतिकवलरूप आहारः 2 पंडकस्य नपुंसकस्य चतुर्विंशतिकवलरूप आहारः 3 (एवमेवेति) उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् एतया गणनया एतन्मानं भवति / अथासत्यादिमानपूर्वकं अष्टाविंशतिहस्राधिकलक्ष तंदुलमान चतुः षष्ठीकवलप्रमाणं प्रस्थद्वयं प्रतिदिनं भुंजन्- प्रतिवर्षेण कति तंदुलवाहान् कतितंदुलांञ्च भुनक्तीत्याह (दो असईओ पसई इत्यादि) धान्यभृतोऽवाड्मुखीकृतोहस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृतिः 1 द्वाभ्यां प्रसृतिभ्यां सेतिका भवति 2 चतसृभिः सेतिकाभिः कुडवः३ चतुर्भिः कुडवैः प्रस्थः४चतुर्भिः प्रस्थैराढकःषष्ठयाआढकैर्जघन्यकुंभः 6 अशीत्याढकै मध्यकुंभः 7 आढकशतेनोत्कृष्टः कुंभः 8 अष्टभिराढकशतैः वाहोभवति 9 अनेनवाह प्रमाणेन सार्द्धद्वाविंशति तंदुलवाहान्भुनक्ति वर्षशतेनेति तेच वाहोक्त तंदुला गणयित्वा संख्यां कृत्या निर्दिष्टाः कथिताः यथा चत्वारिकोटिशतानि षष्टिचैवकोटयः अशीतिस्तंदुलशतसह-स्राणिभवंतीत्याख्यातं कथितंएकेनप्रस्थेन चतुः षष्टिस्तंदुल-सहस्राणि भवन्ति प्रस्थद्वयेनाष्टाविंशतिसहस्राधिकंलक्षं भवति प्रतिदिनं द्विभॊजनेन एतावत्तंदुलान् भुनक्तीति अतोष्टाविंशतिसहस्राधिकलक्षं वर्षशतेन षट् त्रिंशदिनसहसमानत्वात् षट्त्रिंशत्सहस्त्रैर्गुण्यन्ते / शून्यानि पंच भवन्ति चत्वारि-कोटिशतानि षष्टि कोटयः अशीतिलक्षणि / 4608000000 तंदुलानामिति (तंएवंति) तदेवंसार्द्धद्वाविंशति तंदुलवाहान् भुजन् सार्द्धपंचमुद्गकुंभान् भुनक्ति सार्द्धपंचमुद्गकुंभान् भुंजन् चतुर्विंशति स्नेहाढकशतानि भुनक्ति चतुर्विंशति स्नेहाढकशतानि जन् षट्त्रिंशल्लवणपलसहस्राणि भुनक्ति षट्त्रिंशल्लवणपलसहस्राणि जन्षट्पटकशाटकशतानि (नियंसे इति) परिदधाति / द्वाभ्यांमासाभ्यां (परियट्टएणन्ति) परावर्त्तमानत्वेनेति वा अथवा मासिकेन परावर्तित्वेन द्वादश-शतशाटक शतानि नियंसे इति परिदघाति (एवमेवेत्ति) उक्तप्रकारेण हे आयुष्मन् वर्षशतायुषः पुरुषस्य सर्वगुणितं तंदुलप्रमाणादिनातुलितं पलप्रमाणादिनामवित्तमसत्तीप्रसृत्यादिना प्रमाणे नतत्किमित्याहस्नेहलवणभोजना-च्छादनमिति एतत्पूर्वोक्तं गणितप्रमाणं द्विधाभणितं महर्षिभिः यस्य जन्तोरस्ति तंदुलादिकं तस्य गुण्यते यस्य तु नास्ति तस्य किं गुण्यते न किमपीति व्यवहारगणितदृष्टं स्थूलन्यामंगीकृत्य कथितं सूक्ष्म निश्चयगतं ज्ञातव्यं यदिएतन्निश्चयगतं भवती तदाएत द्व्यवहारगणितं नास्त्येव अतो विषमा गणना ज्ञातव्येति? आहारकारणानि / / छहिं ठाणेहि समणे निग्गन्थे आहारमाहारेमाणे णाइक्कमइ तंजहा "वेयण वेयावर्च, इरियट्ठाए य संजमट्ठाए / तह पाणिवत्तियाए, छठं पुण धम्मचिंताए"॥ / / टी० / / कएठ्यन्नवर माहारमशनादिक माहारयन्नभ्य वह
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy