SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ आहार 534 अभिधानराजेन्द्रः भाग 2 आहार मज्जिममज्जिमाणं पुच्छा, गोयमा ! जहन्नं छथ्वीसाए उक्कोसेणं सत्तावीसाए / मज्जिम उवरिमाणं पुच्छा / गोयमा! जहन्नेणं सत्तावीसाए / उकोसेणं अट्ठावीसाए / उवरिमहेट्ठिमाणं पुच्छा। गोयमा ! जहण्णं अट्ठावीसाए उक्कोसेणं एगूणतीसाए / उवरिममज्जिरमाणं पुच्छा, गोयमा! जहण्णं एगूणतीसाए उकोसेणंतीसाएउवरिमर-गेविनगाणंपुच्छा गोयमा ! जहन्नेणं तीसाए उक्कोसेणं एकतीसाए वाससहस्साणं / विजयवेजयंत जयंतअपरा जियाणं पुच्छा | गोयमा ! जहन्नेणं एकतीसाए उक्कोसेणं तेत्तीसाए वाससहस्साणं सव्वट्ठसिद्धदेवाणं पुच्छा, 1 गोयमा! अजहन्नमणुको सेणं तेत्तीसाएवाससहस्साणं आहारट्ठे समुप्पज्जइ // टी० // एएसिणं भंते ! इत्यादि / इह एकैकस्मिन् भागे स्पर्शयोन्येऽ-- नन्ततमोभाग आस्वादयोग्यो भवति / तस्याप्यनन्त तमोभाग आघ्रायमाणयोग्यः। ततो यथोक्तमल्पबहुत्वं भवति शेषं सर्व सुगम / पंचेन्द्रियसूत्रे-जहन्नेणं अंतो मुहुत्तस्सेति / षष्ठ्याः सप्तम्यर्थत्वादन्तमुहूर्ते गते सतिभूय आहारार्थः समुत्पद्यते उत्कर्षतः षष्ठभक्ते ऽत्तिक्रान्ते एतच देवकुरूत्तरकुरु-त्तिर्यक्पंचेद्रियापेक्षया द्रष्टव्यं / मनुष्यसूत्रे उक्कोसेणं अट्ठमभत्तस्सत्ति / उत्कर्षतो ऽष्टमभक्ते ऽतिक्रान्ते / एतच तास्वेव देवकुरूत्तरकुरुषु द्रष्टव्यं व्यंतरसूत्रे नागकुमारसूत्रवत् / ज्योतिष्कसूत्रमपि तथैव यस्तु विशेषस्तमुपदर्शयति / नवरं (जहन्नेण वि दिवसपुहुत्तस्स उक्कोसेण वि दिवसपुहुत्तस्सत्ति) ज्योतिष्का हि जघन्यतोऽपिपल्योपमाष्टमभागप्रमाणा-युषस्ततस्तेषां जधन्यपदेऽप्युत्कृष्टपदेऽपि दिवसपृथक्त्वेऽतिक्रांते भूय आहारार्थः समुत्पद्यते / पल्योपमासंख्येय-भागायुषां च स्वरूपत एव दिवसपृथक्त्वातिक्रमे भूय आहारार्थस्समुत्पधयते / वैमानिकसूत्रे-नवरं (आभोगनिव्वत्तिएजहन्नेणं दिवसपुत्तस्स इति) एतत्पल्योपमाद्यायुषामवसेयं / उक्कोसेणं तेत्तीसाए वाससहस्साणं ति / एतदनुत्तरसुराणामव-सेयं / इह यस्या यावन्ति सागरोपमाणि स्थितिस्तस्यास्तावत्सु वर्षतश्च स्थितिपरिमाणं परिभाव्य वैमानिकसूत्र सकलमपि स्वयं विज्ञेयमिति // प्रज्ञा पद० // 28 // संयतशब्दे तदाहारः॥ नैरयिकाः किंवीचिद्रव्याण्यवीचिद्रव्याणि वाहारयति। णेरइयाणं मंते ! किं वीचिं दवाई आहारेंति अवीचिं दव्वाइं आहारैति? गोयमा ! णेरइया वीचिदवाई पिआहारेंति अवीचिदवाई पि आहारैति / से केण?णं भंते ! एवं वुच्चइ / णेरइया वीचीतं चेव आहारति! गोयमा ! जेणं णेरड्या एकपदे सूणाइंपि दव्वाइं आहारेंति तेणं णेरइया वीचिदव्वाई आहारति जेणं णेरइया पडिपुण्णाई दवाइं आहारेंति तेणं गेरइया अवीचिदव्वई आहारेंति से तेणटेणं गोयमा ! एवं दुबइ जाव आहारेंति एवं जाव वेमणिया आहारैति / / टी. / वीइंदव्वाइंति / वीचिर्विवक्षितद्रव्याणां तदवयवानां च परस्परेण पृथग्भावो 'विचिर पृथग्भाव" इति वचनात् तत्र वीचिप्रधानानि द्रव्याणि वीचिद्रव्याणि एकादिप्रदेश न्यू-नानीत्यर्थः / एतन्निषेधादवीचिद्रव्याणि।। अयमत्र भावोयावता द्रव्यसमुदायेनाहारः पूर्यते स एकादिप्रदेशो नो वीचिद्रव्याण्युच्यते / परिपूर्णस्त्ववीचिद्रव्याणीति टीकाकारः / चूर्णिकार-स्त्वाहारद्रव्यवर्गणा अधिकृत्येदं व्याख्यातवान् तत्र च याः सर्वोत्कृष्टा आहारद्रव्यवर्गणास्ता अवीचिद्रव्याणि / यास्तु ताभ्य एकादिना प्रदेशेन हीनास्ता वीचिद्रव्याणीति (एगपएसूणाई पि दव्वाइंति) एकप्रदेशोनान्यपि अपि शब्दादनेकप्रदेशोनान्यपीति // भ. १४श०६उ०॥ अनन्तरा हाराः परम्पराहाराः। णेरइयाणं मंते ! अणंतराहारा तत्तो निटवत्तणया तत्तो परियाइणया तत्तो परिणामणया तत्तो परियारणया तत्तो पच्छा विउव्वणया ? हंता गोयमा ! णेरइया अणंतराहारा तत्तो निव्वत्तणया तत्तो परियाइणया तत्तो परिणामणया तओ परियारणया तओ पच्छा विउव्वणया असुरकुमाराणं भंते ! अणंतराहारा तओ निव्वत्तणया तओ परियाइणता तओ परिणामणता तओ विउव्वणयातओपच्छापरियारणाया? हंतागोयमा! असुरकुमारा अणंतराहारा तओ निव्वत्तणया जाव तओ पच्छा परियारणया / एवं जाव थणियकु मारा / पुढविकाइयाणं भंते ! अणंतराहारा तओ निव्वत्तणया तओ परियाइणता तओ परिणामणता तओ परियारणता तओ विउव्वणया? हंता गोयमा! तं चेव जाव परियारणतानो चेव णं विउटवणता एवं जाव चउरिंदिया नवरं वाउकाइया पंचिंदियतिरिक्खजोणिया मणुस्सा जहा णेरइया वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा // टी० / नैरयिका णमिति वाक्यालङ्कारे / भदन्त ! परमकल्याणयोगिन् ! परमसुखयो गिन् ! वा अनन्तरमुपपात-क्षेत्रप्राप्तिसमयमेव आहारयन्तीत्यनन्तराहाराः / ततो निव्वत्तणया इति / ततोऽनन्तराहार ग्रहणादारभ्य क्रमेण शरीरस्येति निर्वर्तिता निष्यत्तिर्भवति / तओ परियाइणया इति / ततश्शरीरनिष्पत्तेरारभ्य पर्यादानं यथायोगमङ्गप्रत्यङ्गैर्लोमाहारादिना समन्ततः पुद्गलादानं / तओ परिणामणया इति। ततः पुद्गलादानादनन्तरं तेषां पुद्रलानाम्परिणामनमिन्द्रियादिरूपतया परिणमत्यापादनं ततो परियारणया इति / तत इन्द्रिया दिरूपतया परिणमत्यापादनादूर्ध्वं परिचारणा यथायोगं शब्दादिविषयोपभोगः ततः पश्चात् विकुर्वणा वैक्रियलब्धिवशात् विक्रिया नानारूपा एवमुक्ते भगवानाहहंता गोयमेत्यादि / हंतेत्य-भ्यनुज्ञायां हंता गौतम! नैरयिका अनंतराहारा इत्यादि / तदेवं यथा नैरयिकाणामनंतराहारादिवक्तव्यतोक्ता तथा असुर-कुमारदीनामपिस्तनितकुमारपर्यवसानानां वक्तव्या नवरं पूर्वविकुर्वणं पश्चात्परिचारणा ते हि विशिष्टशब्दा-धुपभोगवाञ्छायां पूर्वमिष्टं वैक्रियरूपं कुर्वन्ति पश्चात् शब्दाधुप भोगमित्येष नियमः / शेषास्तु शब्दाधुपभोगसंपत्तौ सत्यांहर्ष वशाद्विशिष्टतरशब्दाधुपभोगवाञ्छातो ऽन्यतो वा कुतश्चित्कारणाद्रिकुर्वते / ततस्तेषां पूर्व प्रविचारणा पश्चाद्रिकुर्वणेति पृथिवीकायविषये प्रश्रसूत्रे तथैव उत्तरसूत्रे तावद्वक्तव्यं-यावत्परिचारणा तेषामपि स्पर्शोपभोगसंभवात् / नो चेवणं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy