SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ आहार 531 अभिधानराजेन्द्रः भाग 2 आहार रंति अणंतभागं आस्साएंति रइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हंतिते किं सव्वे आहारंति नोसवे आहारंति! गोयमा! ते सव्वे अपरिसेसिएआहारंति // (नेरइया णं भंते इत्यादि) प्रश्रसूत्रं सुगम / (नेरइयाणभंते ! जे पोग्गलाइत्यादि) नैरयिका णमिति पूर्ववत् भदन्त ! यान् पुद्गलानाहारतया गृहन्ति नैरयिकास्तेषां गृहीतानां पुद्गलानां (सेकालंसि) एष्यत्काले ग्रहणकालोत्तरकालग्रहणकालमित्यर्थः (कइभागं ति) कतिथं भागमा हास्यन्ति आहारतयोपभुजंते तथा ! कतिभाग कतिथं भागमामाहा~माणपुद्गलानामास्वादं गृण्हंति। न हि सर्वे पुद्गलाआहार्यमाणान्यास्वादमायान्ति इति पृथक् प्रश्नः / भगवानाह। गौतम! असंख्येयं भागमाहारयन्ति / अन्ये तुगवादिपृथमवृहद्ग्रासग्रहण इव परिसटति ! आहा-र्यमाणानांच पुद्गलानामनन्तभागमास्वादयन्ति। शेषास्त्व-नास्वादिता एव शरीरपरिणाममापद्यन्ते इति॥ णेरइया णं भंते ! जे पोग्गले आहारत्ताए गेण्हंति ते णं तेसिं पोग्गला कोसत्ताए मुजो मुजो परिणमंति ? गोयमा ! सो इंदियत्ताए जाव फार्सिदियत्ताए अणिहत्ताए अकंतत्ताए अप्पियत्ताए अमणुनाए अमणामत्ताए अणिच्छियत्ताए अभिज्जियत्ताए अहत्ताए नो उड्डत्ताए दुक्खात्तए नो सुहत्ताए एतेसिं भुजो भुञ्जो परिणमंति असुरकुमाराणं भंते ! आहारट्ठी? हंता! आहारट्ठी / एवं जहा णेरइयाणं तहा असुरकुमाराणं विभाणियव्वम् जाव तेसिं भुञ्जो 2 परिणमन्ति / तत्थ णं जेसे आभोगनिव्वत्तिए सेणं जहन्नेणं चउत्थभत्तस्स उक्कोसेणं सातिरेगस्स वाससहस्सस्स आहारट्ठे समुप्पज्जइ ओसन्न-कारणं पडुच वन्नओ हालिहसुकिल्लाई गंधओ सुरिभगंधाई रसओ अविलमहुराई फासओ मउलहुयणिधुण्हाई तेर्सि पोराणं वन्नगुणे जाव फासिंदियत्ताए जाव मणामत्ताए इच्छियत्ताए भिज्जियत्ताए उट्टत्ताए नो अहत्ताए सुहत्ताए नो दुहत्ताए तेसिं भुजोरपरिणमंति सेसं जहाणेरइयाणं एवं जाव थणियकुमाराणं / नवरं आभोगनिव्वत्तिए उकोसेणं दिव सपहुत्तस्स आहरटे समुप्पञ्जइ // नैरयिका णमिति पूर्ववत् यान्पुद्रलानाहारतया गृहं तिइह ग्रहणं विशिष्टमवसेयं / ततो ये उज्जितशेषाः केवला हारपरिणामयोग्या एवावतिष्ठन्ते ते ऽत्राहारतया गृह्यमाणाः पृष्टा द्रष्टव्याः / अन्यथा निर्वचनसूत्रमपेक्ष्य पूर्वापरविरोधप्रसङ्गो नच भगवद्द्वचने विरोधसम्भावनाऽप्यस्ति तत इदमेव व्याख्यानं सम्यक् / अत एवंविधपूर्वापरे विरोधाशङ्काव्युदासार्थे पूर्व-सूरिभिः कालिकसूत्रस्यानुयोगः कृतः उक्तञ्च / "जं तह सुत्ते भणियं तहेव तं जइ वियालणा नत्थि। किं कालियाणुजोगो दिह्रो दिट्टिप्पहाणेहिं" || 1 तान् किं सर्वानाहारयन्ति उत नो सान् सर्वेकदेशभूतान् / भगवानाह / तान्सर्वान-विशेषेणाहारयन्ति उज्जितशेषाणामेव केवलाना / माहारपरि-णामयोग्यानां गृहीतः स्यात् (नेरइयाणमित्यादि) नैरयिका णमिति पूर्ववत् / यान्पुद्गलानाहारतया गृण्हन्ति ते पुद्गला णमिति पूर्ववदेव / नैरयिकाणां कीदृक्तया किं स्वरूपतया भूयः२ परिणमन्ते / भगवानाह / गौतम ! श्रोत्रेन्द्रियतया यावत्करणाचक्षुरिन्द्रियतया घ्राणेन्द्रियतया जिह्वेन्द्रियतयेति परिग्रहः / स्पर्शनेन्द्रियतया इन्द्रियरूपतयापि परिणममाणाः शुभरूपाः किंत्वकांताशुभरूपाः यत आह / (अणिठ्ठत्ताए इत्यादि) इष्टा मनसा इच्छाविषयी कृता यथा "शोभनमिदं जातं यदित्थमिमे परिणता इति" / तद्विपरीता अनिष्टास्तद्धावस्तत्ता तया इह किंचित्परमार्थतः श्रुतमपि केषाञ्चिदनिष्टं भवति / यथा मक्षिकाणां चन्दनकर्पूरादिस्ततआह (अकंतत्ताए) कांताः कमनीयाः अकांता अत्यंताशुभवण्णोपेतत्वात् अत एवाऽप्रिय-तया न प्रिया अप्रिया दर्शनापात कालेऽपि तत्प्रियबुद्धि-मात्मन्युत्पादयंतीति भावः / तद्भावोऽप्रियता तया (असुभत्ताए इति) न शुभा अशुभा अशुभगन्धरसस्पर्शात्मकत्वात् तद्भावस्तत्ता तथा (अमणुन्नत्ताए इति) न मनोज्ञा अमनोज्ञा विपाककाले दुःखजनक-तया न मन प्रह्लादहेतव इति अमनोज्ञा भावः / तद्भावस्तत्ता तथा (अमणामत्ताए) भोज्यतया मन आप्नुवंतीति मन आपा प्राकृतत्वात्पकारस्य मकारत्वे मणाम इति सूत्रनिर्देशः / न मन आपा अमन आपा न जातुचिदपि भोज्यतया जंतूनमनोज्ञान् कुर्वन्तीति भावः / तद्भावस्तत्ता तया अत एव / (अणिच्छियत्ताए इति) अनीप्सिततया भोज्यतया स्वादितुमिष्टा ईप्सिता न ईप्सिता अनीप्सितास्तद्भावस्तत्ता तया / (अभिज्जियत्ताए।) अभिध्यामनभिध्या अभिलाष इत्यर्थः / अभिध्या सजाता येष्विति अभिध्यितास्तारकादिदर्शनादितच् प्रत्ययः / तद्भावस्तत्ता तया / किमुक्तं भवति / ये गृहीताहारतया पुद्गला न ते तृप्तिहेतवोऽभूवन्निति न पुनरभिलषणीयत्वेन परिणमन्ते तथा / (अहत्ताए इति) अधस्तया गुरुपरिणामत-येति भावः। नो ऊर्ध्वतया लघुपरिणामतया अत एव दुःखतया गुरुपरिणाम परिणतत्वात् न सुखतया लघुपरि-णामपरिणतत्वाभावात् / तेपुद्गलास्तेषां नैरयिकाणां भूयः परिणमन्ते एतान्येव आहारार्थिन इत्यादीनि सप्त द्वाराणि / असुरकुमारादिषु भवनपतिषु चिचिंतयिषुरिदमाह (जहा नेरइयाणमित्यादि) यथा नैरयिकाणां तथा असुरकुमाराणामपि भणितव्यं / यावत् तेसिंभुजो 2 परिणमन्तीति पर्यन्तपदं / तत्र नैरयिकसूत्रस्य विशषमुपदर्शयति (तत्थणंजेसे इत्यादि)एवं चोपदर्शित सूत्रन्न मन्दमतीनां यथास्थितं प्रतीतिमागच्छति ततस्तदनुग्रहाय सूत्रमुपदयते (असुरकुमाराणं भंते ! आहार-ट्ठी? हंता आहारट्ठी असुरकुमाराणं भंते ! केवइ कालस्स आहारट्टे समुप्पज्जइ।) अत्र सप्तम्यर्थे षष्ठी कियति कालेऽतिक्रान्ते सति भूय आहारार्थः समुत्पद्यत इत्यर्थः / (असुरकुमाराणं दुविहे आहारे पन्नत्ते / तंजहा / आभोगनिव्वत्तिए अणाभोगनिव्वत्तिए य / तत्थ णं जेसे अणाभोगनिव्वत्तिए से णं अणुसमयम विरहिए आहारट्टे समुप्पज्जा / तत्थणं जेसे आभोगनिव्वत्तिए सेणं जहन्नेणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्सवाससहस्सस्स आहारट्टेसमुप्पज्जइ।) अत्रतुचउत्थभत्तस्सेति सप्तम्यर्थे षष्ठी / चतुर्थभक्त आगमिकीयं संज्ञा एक स्मि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy