________________ आहार 529 अमिधानराजेन्द्रः भाग 2 आहार चुस्खलितन्यायेन कथञ्चिद्विरहे भावेऽपि लोके तदगणनया अनुसमयमिति व्यवहारः प्रवर्तते / ततोऽपान्तराले विरहाभावप्रतिपादनार्थमित्युक्तं / अनुसमयविरहितोऽनाभोगनिर्वर्तित आहारार्थः समुत्पद्यमान ओज आहारादिना प्रकारेणा वसेयः / (तत्थणमित्यादि) तत्राभोगानाभोगनिवर्तितयोर्मध्येयोऽसावनाभोगनिर्वर्तित आहारार्थः सोऽसंख्ये यसामायिकोऽसंख्ये यैः समयैर्निर्वर्तितम् / यथासंख्ये यसमयनिर्वर्तितं तत् जघन्यपदेऽप्यन्तर्मुहूर्तिकम्भवति / न हीनमत आन्तर्मुहूर्तिक आहारार्थः समुत्पद्यते / किमुक्तं भवति / अन्तर्मुहर्तकालं यावत्प्रवर्तते न परतो नैरयिकाणां हि योऽसावाहारयामीत्यभिलाषः स परिगृहीताहारद्रव्यपरिणामेन यजनितमतितीव्रतरं दुःखं तद्भावादन्तर्मुहूर्तान्निर्वर्तते / तत आन्तर्मुहुर्तिको नैरयि-काणामाहाराच्छ: (नेरइयाणमित्यादि) नैरयिकाणमिति पूर्ववत् किंस्वरूपमाहारयन्ति भगवान्द्रव्यादिभेदतस्तमाहारयन्तीति निरूपयितुकाम आह (गोयमेत्यादि)। किमाहारमाहारयन्ति॥ रइया ण भंते ! किमाहारमाहारेंति ? गोयगा ! दवओ अणंतपदेसियाई खेत्तओ असंखेजपदेसोगाढा इं कालओ अन्नतरकालट्ठितियाइं भावतो वन्नमंताई गंधमंताई रसमंताई फासमंताईजाइंभावओ वनमंताई आहारंतिताई कि एगवन्नाई आहारंति जाव किं पंचवन्नाइं आहारंति ! गोयमा ! ठाणमग्गणं पडुच एगवन्नाई पि आहारंति / जाव पंचवन्नाई पि आहारंति विहाणमग्गणं पडुच कालवन्नाइं पि आहारंति जाव सुकिल्लाई पि आहारंति / जाइं वन्नओ कालवन्नाई आहारंति ताई किं एगगुणकालाई आहारंतिजावदसगुणकालाई आहारंति संखिज्ज असंखिज्ज अणंतगुणकालाई आहारंति / गोयमा ! एगगुणकालाई पि आहारंतिजाव अणंतगुणकालाई पि आहारंति एवं जाव सुकिल्लाई / एवं गंधतो वि रसतो वि / जाइंभावओ फासमंताई ताई नो एगफासाइं आहारंति नो दुफासाई आहारंति नो तिफासाइं आहारंति चउफासाई पि आहारंति। जाव अट्ठफासाइं पि आहारंति / विहाणमगाणं पडच कक्ख डाई पि आहारंतिजाव लुक्रवाई पि आहारंति / जाइं फासओ कक्खडाइं आहारंति ताई किं एगगुणकक्खडाइं आहा-रंति। जाव अणंतगुणकक्खडाई आहारंति गोयमा ! एगगुणकक्कडाई पि आहारंति जाव अणंतगुणकक्कडाई पि आहारंति एवं अट्ठविहफासा भाणियटवा / जाव अणंतगुणलुक्रवाई पि। आहारंति / जाइं भंते ! अंणतगुणलुक्खाइं आहारंति ताई किं पुट्ठाई आहारंति अपुट्ठाई ! गोयमा ! पुट्ठाई आहारंति नो अपुट्ठाई आहारंति जहा भासुद्देसए जाव नियमाछद्दिसिं आहारंति ओसन्नं कारणं पडुच वन्नओ कालनीलाइं गंधओ दुटिभगंधाई रस ओ तित्तरसकडुयाई फासओ कक्खडगरुयसीतलुक्रवाई तेसिं पोराणा वन्नगुणे गंधगुणे रसगुणे फासगुणे विपरिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता अन्ने अपुष्वे वनगुणे गंधगुणे फासगुणे उप्पाडेत्ता आयसरीरखित्तोगाढे पोग्गले सव्वप्पणायाए आहारमा हारेइ // टी. गौतम ! द्रव्यतोद्रव्यस्वरूपपर्यालोचनायां अनन्त-प्रादेशिकानि द्रव्याणि / अन्यथा ग्रहणासंभवात् न हि संख्यातप्रदेशात्मका असंख्यातप्रदेशात्मका वा स्कंधा जीवस्य ग्रहणयोग्या भवन्ति / क्षेत्रतोऽसंख्येयप्रदेशावगाढानि / कालतोऽन्यतरस्थितिकानि जघन्यस्थितिकानि मध्यम-स्थितिकानि उत्कृष्टस्थितिकानि चेति भावार्थः। स्थितिरिति चाहारयोग्यस्कंधपरिणामत्वेनावस्थानमवसेयं। भावतो वण्ण-वंति गंधवंति रसवंति स्पर्शवंति च / प्रतिपरमा. ण्वेकैकवर्णगंधरसद्विस्पर्शभावात् / (जाइं भावओ वन्नमंताई) इत्यादि प्रश्नसूत्रं सुगम भगवानाह। (गोयमा! ठाणमग्गणं पडुच्चेत्यादि) तिष्ठंति विशेषा अस्मिन्निति स्थानं सामान्यमेकवण द्विवर्णं त्रिवर्णमित्यादिरूपं तस्य मार्गणमन्वेषणं तत्प्रतीत्य सामान्य चिन्तामाश्रित्येति भावार्थः / एकवर्णान्यपि द्विवर्णान्यपि इत्यादिसुगमं / नवरं तेषामनन्तप्रादेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादिव्यवहारनयमतापेक्षया / निश्चय नयमतापेक्षया तु अनन्तप्रादेशकस्कंधीयानपिपञ्चवर्ण एव प्रतिपत्तव्यः। (विहाणमग्गणं पडुचेत्यादि) / विव्यक्त-मितरव्यवच्छिन्नं धानं पोषणं स्वरूपस्य यत्तद्विधान विशेषः कृष्णो नील इत्यादिविशेष इति यावत्तस्य मार्गणं तत्प्रतीत्य त्यक्त्वा सवर्णान्यप्याहारयंतीत्यादि सुगमं / नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं / निश्चयतः पुनरवश्यं तानि पञ्चवर्णान्येव // जाई वन्नओ कालवन्नाई पीत्यादि।। सुगमं / यावदनन्तगुणसुकिलाई पि आहारंति / एवं गंधरसस्पर्शविषयाणि सूत्राण्यपि भावनीयानि (जाई भंते ! अनन्तगुणलुक्खाई इत्यादि) यानि भदन्त ! अनन्तगुणरूक्षाणि उपलक्षणमेतत् / एवं गुणकालादीन्यप्याहारयन्तीति तानि च भदन्त ! किं स्पृष्टान्यात्मप्रदेशस्पर्शविषयाण्याहारयन्ति उतास्पृष्टानि / भगवानाह / स्पृष्टानि नो अस्पृष्टानि (जहाभासुद्देसए जाव नियमा / छद्दिसित्ति) अत उज़ यथा भाषोद्देशके प्राक्सूत्रमभिहितं तथात्रापि दृष्टव्यं / तत्र तावत् यावन्नियमाः (छघिसिंति) पदं तच्चैवं / जाइं पुट्ठाई आहरंति ताई भंते ! किं ओगाढाई आहारंति गोयमा ! ओगाढाइं आहारंतिणो अणोगाढाई आहारंति / जाई मंते ओगाढाई आहारंति ताई किं अणंतरोगाढाई आहारंति परंपरोगाढाई आहारंति गोअणंतरोगाढाई आहारंति नो परंपरोगाढाई आहारंति जाइं अणंतरोवगाढाई आहारंति ताई भंते ! किं अणूइं आहारंति बादराई आहारंति? गोयमा ! अणुं पि आहारंति बायराइंपि आहारंति / जाई मंते ! अणूं पि आहारंति बायराई पि आहारंति ताई किं उख्खं आहारंति अहे आहारंति तिरियं आहारंति ! गोयमा! उड्डंपिआहारंति अहे वि आहारति तिरियं पि आहारंति जाई भंते ! उर्ल पि आहारंति अहे पि आहारंति तिरियं पि आहरंति