SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आहार 521 अभिधानराजेन्द्रः भाग 2 आहार सरीरपुग्गलविउटिवया ते जीवा कम्मोववनगा भवंतीतिमक्खायं ||3|| टी० / सुधर्मस्वामी शिष्योद्देशेनेदमाह / / अथापरमेतदा ख्यातं पुरा तीर्थकरेण यदि वा तस्यैव वनस्पतेः पुनरपरं वक्ष्य-माणमाख्यातं यद्यथेहास्मिन् जगत्येके केचन तथाविधक-र्मोदयवर्तिनः सत्वाः प्राणिनो वृक्षा एव योनिरुत्पत्तिस्था नमाश्रयो येषां ते वृक्षयोनिकाः / इह च यत्पृथिवीयोनिकेषु वृक्षेष्वभिहितं तदेतेष्वपि वृक्षयोनिकेषु वनस्पतिषु तदुपचयकर्तृसर्वमायोज्यं यावदाख्यातमिति / सूत्र० श्रु२ अ०३ / साम्प्रतं वनस्पत्यवयवानधिकृत्या ऽऽह // अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तनोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थ वुकमा रुक्खजोणिएसुरुक्खत्ताए विउद्वंति ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति ते जीवा आहारेंतिपुढवीसरीरं आउते उवाउवणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेवियणं तेसिं रुक्ख जेणियाणं रुक्खाणं सरीराणाणावना जाव ते जीवा कम्मोववन्नगा भवंतीति मक्खायं // 4 // अथापरमेतदाख्यातं तद्दर्शयति / इहास्मिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनो वृक्षयोनिकाः सत्वा भवंति तदवयवा श्रिताश्च परे वनस्पतिरूपा एव प्राणिनो भवंति तथा यो ह्येको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति तस्य चापरे तद वयवेषु मूलकंदस्कंधत्वकशाखाप्रवालपत्रपुष्पफलबीजभूतेषु दशसुस्थानेषु जीवाः समुत्पद्यंते ते च तत्रोत्पद्यभाना वृक्षयोनिका वृक्षव्युत्क्रमाश्चोच्यते इति / शेषं पूर्ववत् इह च प्राक् चतुर्वि-धार्थप्रतिपादकानि सूत्राण्यभिहितानि / तद्यथा वनस्पतयः पृथिव्याश्रिता भवंतीत्येकं 1 तच्छरीरं अप्कायादिशरीरं वाऽऽहारयंतीति द्वितीयं तथा विवृद्धास्तदाहारितं शरीरमचित्तं विध्वस्तं च कृत्वात्मसात्कुर्वंतीति तृतीयं 3 अन्यान्यपि तेषां पृथिवीयोनिकानां वनस्पतीनां शरीराणि मूलस्कंधकं दादीनि नानावर्णानि भवंतीति चतुर्थं // 4 // एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवंविधार्थप्रतिपादकानिचतुष्प्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्तेजीवा वनस्पत्यवयव मूलस्कंधादिरूपाः कर्मोपपन्नगा भवत्येवमाख्यातं / सूत्र-श्रु० 3-03 // अथ वृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह / अहावरं पुरक्खायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकया तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थ वुकमा रुक्खजोणिए सुरुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तताएपुप्फत्ताए फलत्ताए बीयत्ताए विउदंति ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थंतं सरीरगं जाव सारूविकडं संतं अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं क्खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा णाणावण्णाणाणागंधा जावणाणाविहसरीरं पुग्गलविउवित्ता ते जीवा कम्मोववन्नगा भवंतीति मक्खायं // 5 // अथापरमेतत्पुराऽऽख्यातं यद्रक्ष्यमाणमिहैके सत्वा वृक्षयोनिका भवंति तत्र ये ते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया ये परे समुत्पद्यते तस्यैकस्य वनस्पतेर्मूलारंभकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयते / यदिवायेतेमूलकंदस्कंधशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्तएवमभिधीयते तेषुचवृक्षयोनिकेषु वृक्षेषुकर्मोपपादननिष्पादितेषु उपर्युपरि अध्यारोहंतीत्यध्यारुहा वृक्षोपरिजाता वृक्षाभिधानाः कामवृक्षाभिधाना वा द्रष्टव्यास्तदभावेवाऽपरेवनस्पतिकायाः समुत्पद्यते वृक्षयोनिकेषुः वनस्पतिष्विति / इहापि प्राग्वचत्वारि सूत्राणि द्रष्टव्यानि। अहावरं पुरक्खायं इहेगतिया सत्तारुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तछोणिया तस्संभवा तदुवकमा कम्मोववन्नगा कम्मनियाणेणं तत्थ वुकमा रुक्खजोणिएहिं रुक्खे हिं अज्जारोहत्ताए विउदंति ते जीवा तेसिं रुक्खजो णियाणं सक्खाणं सिणेहमाहारेंति ते जीवा आहारति पुढवीसरीरं जाव सारू विकडं संतं अवरे विय णं तेसिं रुक्खजोणियाणं अज्जारहाणं सरीरा णाणा वन्ना जाव मक्खायं // 6 // तद्यथा योनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यते ते च तत्रोत्पन्नाः स्वयोनिभूतं वनस्पतिशरीरमाहारयंति तथा पृथिव्यप्तेजोवा य्वादीनां शरीरकमाहारयंति तथा तच्छीरमाहारितं सदचित्तं विध्वस्तं परिणामितमात्मसात्कृतं स्वकायावयवतया व्यवस्था पयंत्यपराणि च तेषामध्यारुहाणां नानाविधरूपरसगंधस्पर्शोपेतानि नानासंस्थानानि शरीराणि भवंति ते जीवास्तत्रस्वकृतकर्मोपपन्ना भवंतीत्येतदाख्यातमिति प्रथम सूत्रम् / सूत्र० श्रु०२ अ०३। अहावरं पुरक्खायं इहेगतिया सत्ता अज्जारोहजोणिया अज्जारोहसंभवा जाव कम्मनियाणेणं तत्छ दुकमा रुक्ख जोणिएसु अज्जारोहेसु अज्जारोहत्ताए विउद्देति ते जीवा तेसिं अज्जारोहजोणियाणं अज्जारोहाणं सिणेहमाहारेंति ते जीवा आहारेंति ते जीवा पुडवीसरीरं जाव सारूविकडं संतं अवरे वि यणं तेसिं अज्जारोहजोणियाणं अज्जारोहाणं सरीराणाणावना जाव मक्खायं 119 द्वितीयं त्विदमथापरं पुराख्यातं / येतेप्राग्वृक्षयोनिषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतित्वेनोपपद्यंते ते च जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यासहजीवास्तेषां स्वयोनिभूतानि शरीरास्याहारयति / तथाऽपराण्यपि पृथिव्यादीनि शरीराणि आहारयंति अपराणि चाध्यारोहसंभवानामध्यारुहजीवानां नानाविधवर्ण कादिकानि शरीराणि भवंतीत्येवमाख्यातं /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy