SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ आसायणा 510 अभिधानराजेन्द्रः भाग 2 आसायणा राइणिएणं सद्धिं वहिया विहारभूमि निक्खंते समाणे तत्थ पुव्वामेव सीहतराए आयामइ पच्छाराइणिए आसायणा सेहस्स 10 सेहे राइणिएणं सद्धिं बहिया विहारभूमि वा निक्खंते समाणे तत्थ पुवामेव सीहतरा ए आलोइए पच्छा राइणिए आसायणा सेहस्स११ सेहे राइणियस्सराओ वा विआले वा वाहरमाणस्स अज्जो के सुत्ते के जागरे तत्थ सेहे जागरमाणे राइणियस्स अप्पडिसुणेत्ता भवइ आसायणा सेहस्स 12 सेहे राइणियस्स पुष्वं संलवित्तए तं पुष्वामेव सीहतराए आलवइ पच्छा राइणिए आसायणा सेहस्स१३ सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्ता तं पुष्वामेव सीहतराए गिहस्स आलोएइ पच्छा राइणियस्स आसायणा सेहस्स 14 सेहे असणं वा 4 // पडिगाहित्ता पुटवामेव सीहतराए गिहस्स पडिदंसेइ पच्छा राइणिए आसायणा सेहस्स 15 सेहे अस गंवा० 4 पडिगाहित्ता पुटवामेव सीहतराए अन्नस्स उवणिमंतेइ पच्छा राइणिए आसायणा सेहस्स 16 सेहे राइणिएणं सद्धिं असणं वा 4 पडिगाहित्तातं राइणियं अणापुच्छित्ता जस्स जस्स इच्छइतस्स तस्स खद्धं 2 दसयइ आसायणा सेहस्स 17 सेहे राइणिएणं सद्धिं असणं वा आहारेमाणे तत्च्छ सेहे खलु खलु डायं डायं रसियं रसियं उसंढ उसढं मणुण्णं मणुण्णं मणामं मणामं निद्धं निद्धं लुक्खं लुक्खं आहारेत्ता भवइ आसायणा सेहस्स 18 सेहे राइणियस्स बाहरमाणस्स अप्पडिसुणित्ता भवइ आसायणा सेहस्स१९ सेहेरायणियं खलुखद्धं वत्ता भवइआसायणासेहस्स 20 सेहे राइणियं किं वइत्ता भवइ आसायणा सेहस्स 21 सेहे राइणियं तुम इइवत्ता भवइ आसायणा सेहस्स२२ सेहे रायणियं तजाएणं तज्जायं पडिभणित्ता भवइ आसायणा. 23 सेहे राइणियस्स कहं कहेमाणस्सनो सुमिणे भवइ आसायणासेहस्स 24 सेहे रायणियस्स कहं कहेमाणस्य नो सरसि एवं वत्ता भवइ आसायणा०२५ सेहे राइणियस्स कहं कहेमाणस्स कहं आछिदित्ता भवइ आसायणा सेहस्स 26 सेहे राइणियस्स कहं कहेमाणस्स परिसंभित्ता भवइ आसायणा सेहस्स 27 सेहे राइणियस्स कहं कहेमाणस्स तीसे य परिसाए अणु-हिआए अभिन्नाए अवोच्छिन्नाए अवोगडाए होचं पि तचं पितामेव कहं कहेत्ता भवइ आसायणा सेहस्स 28 से हे राइणियस्स सेज्जासंथारगं पाएणं संघट्टित्ता हत्थेणं अणुण्णवेत्ता गच्छइ आसा० 28 सेहे राइणियस्स सेज्जासंथारए चिट्ठित्ता वा निसीइत्तातुयट्टित्ता वा भवइ आसायणा सेहस्स 30 से हे रायणियस्स उचासणं सिवा 31 समासणं सिदाचिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणासेहस्स३२ सेहे राइणियस्सवाहरमाणस्स तत्थ गए चेव पडिसुणित्ता भवइ आसायणा सेहस्स // 33 / / टी० / / अथ त्रयस्त्रिंशत्तमस्थानकं तत्र आयः सम्यग्दर्शनाद्यवाप्तिलक्षणस्य शातनाः खण्डना निरुक्तादाशातनास्तत्र शैक्षोऽल्पपर्यायो रात्रिकस्य बहुपर्यायस्य आसन्नमासत्तिर्य था रजोंचलादिस्तस्य लगति तथा गन्ता भवतीत्येवमाशातना शैक्ष्यस्येत्येवं सर्वत्र (पुरओत्ति) अग्रतो गंता भवति (सपक्खत्ति) समानपक्ष समपार्श्व यथा भवति समश्रेण्या गच्छतीत्यर्थः / (चिट्ठत्ति) स्थाता आसिता भवति यावत्करणादृशाश्रुत-स्कन्धानुसारेणान्या इह द्रष्टव्यास्ताश्चैवमर्थतः आसन्नपुरः पार्श्वतः स्थानेन तिस्रोऽत्र निषीदनेन च तिस्रः तथा विचारभूमौ गतयोः पूर्वतरमाचमतः शैक्षस्याशातना 10 एवं पूर्व गमनागमनमालोचयतः 19 तथा रात्रौ को जागतींति पृष्टे रात्रिकेन तद्वचनमप्रतिशृण्वतः 12 रात्रिकस्यापूर्वमालपनीयं कंचन अवमस्य पूर्वतरमालपतः / 13 अशनादिलब्धमपरस्य पूर्वमालोचयतः // 14 // एवमन्यस्योपदर्शयतः / 15 / एवं निमंत्र यतः 16 / रात्रिक्रमनापृच्छ्याऽन्यस्मै भक्तादिददतः / 17 / स्वयं प्रधानतरंभुंजानस्य / 18 / क्वचित् प्रयोजने व्याहरतो रात्रिकस्य च वा प्रतिशृण्वतः / 19 / रात्रिकम्प्रति तत्समक्षता वृहता शब्देन बहुधा भाषमाणस्य / 20 / व्याहतेन मस्तकेन वन्दे इति वक्तव्ये किम्भणसीति ब्रुवाणस्य / 21 / प्रेरयति रात्रि के कस्त्वं प्रेरणायामिति वदतः / 23 / आचार्यग्लानं किंन प्रतिचरसीत्याद्युक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः / 23 / धर्म अर्थयति गुरावन्यामनस्कतां भजतोऽनुमोदयति इत्यर्थः / 24 / कथयति गुरौ न स्मरसीति वदतः // 25 / धर्मकथामाच्छिदतः / 26 / भिक्षावेला वर्त्तते इत्यादि वचनतः पर्षदं भिंदानस्य / 27 / गुरुपदभेदोनुत्थितायास्तथैव व्यवस्थिताया धर्मकथयतः / 28 / गुरोः संस्तारकं पादेन घट्टयतः / 29 / गुरोः संस्तारके निषीदतः / 30 / उच्चासने निषीदतः / 31 समासनेऽप्येवं / 32 त्रयस्त्रिंशत्तमा सूत्रोक्ता चरात्रिकस्यालपतस्तत्र गत एवासनादिस्थित एव प्रतिशृणोति आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेति / सम०३३ स. / दशा ! अहवा अरिहंताणं आसायणाइ सञ्जाए किंचि / नाहीअंजा कंठसमुद्दिट्ठा तितीसासायणाओ गाथाद्वयं सं. व्या. 1 आसायणा समत्ता समत्ता व सा पडिक्कमणसंगहणी / अत्रपदं / अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्जायाणं आसायणाएसाहूणं आसायणाए साहुणीणंआसायणाए सावयाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए इहलोगस्स आसायणाए परलोगस्स आसायणाए केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुआसुरस्स लोगस्स आसायणाए सवपाणभूअजीवसत्ताणं आसायणाए कालस्स य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy