________________ आसायणा 508 अभिधानराजेन्द्रः भाग२ आसायणा संपद्यतेयदाहुः (अणाइ चियचरणमित्यादि)दर्श। तीर्थ-कराशातनाः। वृ। तत्र तीर्थकरं यथा शातयति तथा-भिधीयते // पाहुडियं अणुमण्णति, जाणतो किं च मुंजती भोगे / थीतित्थपिय वचति, अतिकरकडदेसणायावि / / प्राभृतिकां सुरविरचितसमवसरणमहार्यादिपूजालक्षणामहन् यदनुमन्यते तन्न सुंदरं / ज्ञानत्रयप्रमाणेन च भवस्वरूपं जानन् विपाकदारुणान् भोगान्निमित्ते भुक्ते मल्लिनाथस्य स्त्रिया अपि यत्तीर्थमुच्यते / तदतीवासमीचीना अतीव कर्कशा अतीवदुरनुचरा तीर्थकरैः सर्वोपायकुशलैरपि यदि क्षमाकृता साप्ययुक्ता / / अण्णंच एवमादी, अविपडिमासुविति लोगमहिताणं। पडिरूवमकुव्वंतो, पावति पारंचियं हाणं // अन्येप्येवमादिकं तीर्थकृतामवण्ण भाषते तथा अपीत्यभ्युच ये। त्रिलोकमहितानां भगवतां याः प्रतिमास्तास्वपि यद्यवर्ण भाषते एतासां पाषाणादिमयीनां माल्यालंकारादिपूजा क्रियते एवं कवन्प्रतिरूपं वा विनयं वंदनस्तुतिस्तवादिकंतासामेव बुद्ध्या अकुर्वन्पारांचिकं स्थान प्राप्नोति अग्र महिषी शब्दे ताभिः सहेंद्राः भोक्तु मनीशाः प्रत्याशातनाभयादित्युक्तम गुरोः 20 // जेभिक्खु भदंतं अण्णयरीए अण्णयरीए अच्चासायाणाए अच्चा-साइए अच्चासायंतंवा साइजइ 4 दसासु तेत्तीसं आसायणा भणिता तासिं अण्णतराए आसादणाए आसादेति आडित्युपसर्गो वाचकः षद्लूविसरणगत्य वसादनेषु / गुरु पडुच विणयारणे जंफलतमायं सादेतीति आसादणाः य सोय आसादणा चउव्विहा गाहा। दव्वे खेत्ते कालेभावे आसायणा मुणेयव्वा // एतेसिंणाणत्तं वोच्छामि अहाणुपुटवीए ||36 / / चउएह दव्वादियाण इमावक्खागाहा / / दव्वेआहारादिसु खेत्ते गमणादिएसुनायव्वा ||37 / / दव्ये आहारादिएसु सेहेराइणिएण सद्धिअसणं बाह आहारे माणे तत्थ सेहतराए खटुंखलू आहारेति सेहराणिएण सद्धिं असणं बाहूपडिगाहेत्ता तरातिणियं अणापुच्छित्ता जस्स इच्छेति तस्स खद्धं खद्धं दलति आदिग्गहणाओ वच्छादिया गुरुणो अदंसिया पडिभुंजंति खेत्ते पुरतो पासतो मग्गओ वा आसणं गमणं करेति आदिग्गहणातो चिट्ठणणिसीयणादी आसणं करेति कालं मि विवचासाणमसट्टे एतिण्णियस्स रातो या वियाले वा वाहरणमाणस्स अपडिपुण्णेत्ता भवति ठिएण पडिसुणेयव्वं तस्स पुण विणए अपडिसुणेमाणस्स उस्सत्त भवति तेण वि वचासो भवति भावे जं गुरू भणंति तेण पडिवजति अपडिवजंतेय मिच्छा भवति गाहा।। कालंमि बिवचासे मिच्छा पडिवज्जणा भावे, काले तु सुणेमाणे अपडिसुणेतस्स होति आसायणा, हितादिफरसाभावे अंतरभासा य कहणाया / / 38 // कालेत्ति रातोवावियाले वा गुरुणो वाहरें तस्स सुणेतो वि असुण्णेता वि व अच्छति एस कालासादणा इदाणिं भावासादणां / मिच्छामि पडिवत्तितो भावेत्ति हि सित्ति वत्ता किं तुम ति वा फरुसं भणति गुरुणोवा धम्मकहं तस्स अंतरभासए सा भावा-सायणा दव्वादिएसु चउसुवि इमो | अविणयदोसो गाहा // गुरुपव्वइया आसा-यणा तु धम्मस्स मूलछेदो य / / चउपददोसा एते एत्तो वेसेसियं वोच्छं / / 39 / / गुरुविनयकरणे कम्मक्खए जो आतोत सादेति अहवा गुरुपव्वतितो णाणाओ आउतं अविणयदोसो ण सादेति न भवतीत्यर्थः / विणओ धम्मस्स मूलं सोय अविणयजुत्तो सस्स छेदं करेति / अहवा धम्मस्स मूलं सम्मत्तं गुरुआसायणा एतस्स छेदं करेति दव्वादिएसु चउसु वि एते सामण्णतो दो सा भणियाएत्तो एक्के, कस्स वि वेसेसेण भणामि / / सच्चित्तखट्टकारग, अविकडणमदंसणे भवे दोसो // इंगाल अविवितेणि, गलगुत्तूठातिसेसे तु // 40 // गुरुणो अणालोतियं अपडिदेसियं वा जइ भुंजति ता इमे दोसा सचित्तं फलकंदादी भुंजेज्ज अतिप्यमाणे वा भुंजेज तं अजरिं तं हादेज व मारेजसरीरस्स वा अकारगं भुजेज्ज तेण से वाही भुजेज्ज अतिप्पमाणे वा भंजेज तं अजीरंतं महादेज व मारेज व सरीरस्स वा अकारगं भुंजेज तेण सेवा ही भंजेज इंगालसधूम वा भुंजे अविधीए वा भुंजे सुरु सुरं चेव चउ अंविलंबित स परिसा-डिमणवयणकाएसु वा गुत्तो भुंजे सचित्तविहालोयवजित्ते तणीयं भवति / ठाणादिसयणा सणयावणा य गुरुभावे सत्तविहो आलोगो, सत्ता विजयण सुविहियाणं सेसुत्तिराणिएण सद्धि खद्धं डायं 92 रसिय 3 मण्णुण्णं इत्यादिगलएलाजेज्या तुरिए अतिप्पमाणेणं वा कवले उबूढे आयराहणा। दिया दोसा सव्वासादणा गता / इदाणिं खेत्तासादणा दोसा गाहा / / घट्टणरेणुविणासे, तिपास भावणभवे पुरतो / खेत्ते कालग्गलिते गिलाणअमुणेत अधिकरणं // 41 // आसण्णं गच्छंतस्स गुरुणा संघट्टणा भवति पादुट्टियरेणुणा य वत्थुविण्णासो भवति सो जति पासतो वामतो दाहिणतो मग्गतो यपुरतो गच्छतओ भावणा आयरियस्स एसक्खेत्तासा दणा गता इमे कालगतो वियालेव पिलिज्जति आयरियस्स वहरतस्स अपडिसुणेमाणस्स सीसस्सा गिलाणविराहणा हवे उवकरण दाहो वा अजंगमो वा आयरिओज्जे अपडि सुणेमाणो वा अणेण / साहुणा भणितो कीस / अकण्णासुएण अच्छसित्ति उत्तरादुत्तरेण अधिक रणसंभवो कालासादणा गता / / इदाणि भावासायणा गाहा साहादीण अदण्णा, परउत्थियगंमपरिभवो लोए। भावासायणएसा, संममणाउदृणा चेव // 42 || सेहादिणो विचिंतेज्जं जहा एते अम्हंजेठतरा आयरियस्स वज्ञां करोति तहा णज्जति णूण एसपतितो ते विसेहा अवज्ञां करेज एवं ससिस्सेह परिभूतो परितित्थियाण विगम्मो भवति लोगो य परिभूतो भवति एते भावासादणा दोसा गुरुणो उपदेसपदाणे समणा उट्टतस्स भावादसाणा थेव मिच्छा पडिवज्जणा भवति / अस्य व्याख्या / गाहा / मिच्छापडिवत्तीए जे भावा जत्थ होति सन्भूया / तेसु व तहं पडिवज्जणा य आसायणाय तम्हा ||4|| मिहा अढं तं प्रतिपादनं प्रतिपत्तिःजत्थेत्ति दवादिएसु जीवादिपदे सु हा सुत्तज्जयणसुयक्खधे सु वा सब्भूया जे जिणपण्णत्ताभावा ते गुरु अयाणंतो परिसामज्जे पण्णवेति तत्थ