SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आउकाय 26 अभिधानराजेन्द्रः भाग 2 आउक्काय ष्वपि दृष्टा इत्येनकान्तिकता, नैतदेवं यदवछेद्यत्वादिहेतु- त्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न तथा परमाणयोऽत: प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः / यदि वानवासौ विपक्ष: सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहिता- सहितत्वं तु विशेषः, उक्तञ्च"तणवो णब्भातिविगार- मुत्तजाइत्तउणिलं ता उ। सत्यासत्थहयाओ, निज्जीवसजीव- रूवाओ॥१॥' एवं शरीरत्वे सिद्धे सति प्रमाणम्। सचेतना हिमादयः, क्वचित् अप्कायत्वादितरोदकवत् इति। तथा सचेतना आप:, क्वचित् खातभूमिस्वभाविकसम्भवत्वाइर्दुरवत्।अथवा- सचेतना अन्तरिक्षोद्भवा आपः; स्वाभाविक- व्योमसंभूतसंपातित्वात्मत्स्यवत्, अत एते एवंविधलक्षण- भाक्त्वाज्जीवा भवन्त्यप्कायाः। आचा.१ श्रु. १अ०३ऊ। भौमाऽपकाय:भूमिक्खयसाभाविय-संभवओ ददुरो व्व जलमुत्तं / अहवा मच्छो व्व सभा-ववोमसंभूयपायाओ ||1757 / / विशे०। (अस्या गाथाया: व्याख्यानं 'सचेयण' शब्दे सप्तमे भागे करिष्यते) भौमजलं सचित्तं, भूमिखाते स्वाभाविकसंभवात्, दर्दुरवदिति प्रयोगः / यथा- दर्दुरस्य भूमिखनने स्वाभाविक: संभवो जायते, तथा जलस्यापि भूमिखते स्वाभाविकसंभव इति / अथवा-सात्मकमन्तरिक्षोदकं, स्वभावतो व्योमसंभूतस्य पातान्मत्स्यवत्, यथामत्स्यस्य स्वभावेन व्योनि संभूतस्य पातो दृश्यते तथाऽन्तरिक्षजलस्यापि, इति सिद्ध जीवत्वं जलस्य। ध०३अधि, 38 श्लोक। सूत्रा आउक्काइया, (दश.) आऊ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं / (सूत्र-१) दश अा कललंऽडरसादीया, जह जीवा तहेव आउ जीवाऽवि 75 / / यथा कललं गर्भप्रथमाऽवस्थारूपम् अण्डरस: इत्येवमादयो जीवा अति प्रतिपत्तव्या:, प्रयोगः अप्कायिका जीवा अनुपहतत्वे सति द्रवत्वात् कललाण्डरसादिवद् / व्य. 10 जा इहं च खलु भो अण्णाराणं उदयजीवा वियाहिया (सूत्र-२४)। उदकरूपा जीवा: / आचा० 1 श्रु०१ अ०३ऊ। उदकाश्रिताश्च जीवा: सन्ति। तथा चाहसंति पाणा उदगणिस्सिया जीवा अणेगे। (सूत्र-२३) 'संति पाणा' इत्यादि, पूर्ववत्, कियन्तः पुनस्त इति दर्शयति- 'जीवा अणेगे' पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थं, ततश्चेदमुक्तं भवति एकैकस्मिन् जीवभेदे उदकाश्रिता अनेके असंख्येया: प्राणिनो भवन्ति। आचा.१ श्रु.१ अ०३ऊ। यद्येवम्-उदकमेव जीवास्ततोऽवश्य तत्परिभोगे सति प्राणातिपातभाज: साधव इति, अत्रोच्यते- नैव तदेवं यतो वयं त्रिविधमष्कायमाचक्ष्महे-सचित्तं, मिश्रम्, अचित्तं च। आचा०१ श्रु.१ अ.३ऊ। (3) सचित्ताऽचित्तमिश्रविवेक:आउक्काओ तिविहो, सच्चित्तो मीसओय अचित्तो। सञ्चित्तो पुण दुविहो, निच्छय ववहारओ चेव।।१६।। अप्कायस्त्रिविधः, तद्यथा- सचित्तो, मिश्रः, अचित्तश्च / तत्र सचित्तो द्विधा-निश्चयतो, व्यवहारतश्च। एतदेव सचित्तस्य निश्चयव्यवहाराभ्यां दैविध्यमुपदर्शयतिघणउदही घणवलया, करगसमुद्दद्दहाण बहुमज्जे। अह निच्छयसचित्तो, ववहारनयस्स अवडाई // 17 // घनोदधयो-नरकपृथ्वीनामाधारभूताः कठिनतोया: समुद्राः, घनवलयास्तासामेव नरकपृथिवीनां पार्थवर्तिवृत्ताकारतोयां: ये च 'करका' धनोपलास्तथा समुद्रहदानां-लवणादिसमुद्रपद्यादिह्र- दानां बहुमध्यभागेऽप्काया: 'अह' त्तिएषु सर्वोऽपि अप्कायो निश्चयसचित्त:एकान्तसचित्त:, शेषस्तु अवटाऽऽदि: अवटवापी- तडागादिस्थः / इह अवटादिस्थोऽवटादिशब्देन उक्तस्तात्थ्येन तद्व्यपदेशप्रवृत्ते: यथा मञ्चा: क्रोशन्तीत्यादौ, तत्रावट:- कूपस्तदादिगतोऽप्कायो व्यवहारनयस्य व्यवहारनयमतेन सचित्त: / उक्त: सचित्तोऽप्कायः / सम्प्रति मिश्रमाहउसिणोदगमणुवत्ते, दंडे वासे य पडियमत्तम्मि। मोत्तूणाऽऽदेसतिगं, चाउलउदगं बहुपसन्नं / / 18 / / अनुवृत्ते दण्डे, अत्र च जातावेकवचनं, ततोऽयमर्थ:- अनुवृत्तेषु त्रिपु दण्डेषु उत्कालेषु य दुष्णोदकं तन्मिश्रमिति प्रस्तावादव- गम्यते, तथा हि-प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः, द्वितीये प्रभूत: परिणमति स्तोकोऽवतिष्ठते, तृतीये तु सर्वोऽप्यचित्तो भवति / ततोऽनुवृत्तेषु त्रिषुदण्डेषु उष्णोदकं मिश्रमेव सम्भवति। तथा वर्षे-वृष्टी पतितमात्र यज्जलं ग्रामनगरादिषु प्रभूततिर्यग्मनुष्यप्रचारसंभविषु भूमौ वर्तते तद्यावन्नाद्याप्य-चित्तीभवति तावन्मिश्रमवगन्तव्यम् / ग्रामनगरादिभ्योऽपि बहिस्ताधदिस्तोक मेघजलं निपतति तदानीं तदपि पतितमात्र मिश्रमवसेयम् / पृथिवीकायसम्पर्कतस्तस्य परिणममानत्वात् यदाप्यतिप्रभूतं जलं मेघो वर्षति तदाऽपि प्रथमतो निपतत् पृथिवीकायसंपर्कत: परिणममानं मिश्र, शेषं तु पश्चान्निपतत्सचित्तमिति, तथा- मुक्त्वा -परिहृत्य आदेशत्रिकं- मतत्रिकं तदुक्ता मिश्रता न ग्राह्येति भावार्थ: / चाउलोदकम्- तण्डुलोदकम् अबहुप्रसन्न नातिस्वस्थीमूतं मिश्रमिति गाथार्थः / अबहुप्रसन्नमित्यत्रादावकारलोप आर्षत्वात्। (आदेशत्रिकम् 'चाउलोदग' शब्दे तृतीयभागे दर्शयिष्यते।) ___ अचित्तमिश्राऽप्कायमाहसीउण्हखारखत्ते, अग्गीलोणूसअंबिले नेहे। बुक्कंतजोणिएणं, पओयणं तेणिमं होई // 22 / / इयं गाथा प्रागिव व्याख्येया! नवरं पृथिवीकायस्थाने अप्कायाभिलाप: कर्तव्यः / इह या स्वकायपरकायशस्त्रयोजना द्रव्यक्षेत्रकालभावापेक्षया वा अचित्तत्वभावना साऽपि प्रागिव यथा योगमप्कायेऽपि भावनीया। तथा यदा दधितैलादिसत्केषु घटेषु क्षिप्तस्य शुद्धजलादेरुपरि दध्याद्यवयवसत्का तरी जायते तदा सा यदि परिस्थूरा तर्हि एकया
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy