________________ आउकाय 26 अभिधानराजेन्द्रः भाग 2 आउक्काय ष्वपि दृष्टा इत्येनकान्तिकता, नैतदेवं यदवछेद्यत्वादिहेतु- त्वेनोपन्यस्तं तत्सर्वमिन्द्रियव्यवहारानुपाति, न तथा परमाणयोऽत: प्रकरणादतीन्द्रियपरमाणुव्यवच्छेदः / यदि वानवासौ विपक्ष: सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीराभ्युपगमात्, जीवसहिता- सहितत्वं तु विशेषः, उक्तञ्च"तणवो णब्भातिविगार- मुत्तजाइत्तउणिलं ता उ। सत्यासत्थहयाओ, निज्जीवसजीव- रूवाओ॥१॥' एवं शरीरत्वे सिद्धे सति प्रमाणम्। सचेतना हिमादयः, क्वचित् अप्कायत्वादितरोदकवत् इति। तथा सचेतना आप:, क्वचित् खातभूमिस्वभाविकसम्भवत्वाइर्दुरवत्।अथवा- सचेतना अन्तरिक्षोद्भवा आपः; स्वाभाविक- व्योमसंभूतसंपातित्वात्मत्स्यवत्, अत एते एवंविधलक्षण- भाक्त्वाज्जीवा भवन्त्यप्कायाः। आचा.१ श्रु. १अ०३ऊ। भौमाऽपकाय:भूमिक्खयसाभाविय-संभवओ ददुरो व्व जलमुत्तं / अहवा मच्छो व्व सभा-ववोमसंभूयपायाओ ||1757 / / विशे०। (अस्या गाथाया: व्याख्यानं 'सचेयण' शब्दे सप्तमे भागे करिष्यते) भौमजलं सचित्तं, भूमिखाते स्वाभाविकसंभवात्, दर्दुरवदिति प्रयोगः / यथा- दर्दुरस्य भूमिखनने स्वाभाविक: संभवो जायते, तथा जलस्यापि भूमिखते स्वाभाविकसंभव इति / अथवा-सात्मकमन्तरिक्षोदकं, स्वभावतो व्योमसंभूतस्य पातान्मत्स्यवत्, यथामत्स्यस्य स्वभावेन व्योनि संभूतस्य पातो दृश्यते तथाऽन्तरिक्षजलस्यापि, इति सिद्ध जीवत्वं जलस्य। ध०३अधि, 38 श्लोक। सूत्रा आउक्काइया, (दश.) आऊ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं / (सूत्र-१) दश अा कललंऽडरसादीया, जह जीवा तहेव आउ जीवाऽवि 75 / / यथा कललं गर्भप्रथमाऽवस्थारूपम् अण्डरस: इत्येवमादयो जीवा अति प्रतिपत्तव्या:, प्रयोगः अप्कायिका जीवा अनुपहतत्वे सति द्रवत्वात् कललाण्डरसादिवद् / व्य. 10 जा इहं च खलु भो अण्णाराणं उदयजीवा वियाहिया (सूत्र-२४)। उदकरूपा जीवा: / आचा० 1 श्रु०१ अ०३ऊ। उदकाश्रिताश्च जीवा: सन्ति। तथा चाहसंति पाणा उदगणिस्सिया जीवा अणेगे। (सूत्र-२३) 'संति पाणा' इत्यादि, पूर्ववत्, कियन्तः पुनस्त इति दर्शयति- 'जीवा अणेगे' पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थं, ततश्चेदमुक्तं भवति एकैकस्मिन् जीवभेदे उदकाश्रिता अनेके असंख्येया: प्राणिनो भवन्ति। आचा.१ श्रु.१ अ०३ऊ। यद्येवम्-उदकमेव जीवास्ततोऽवश्य तत्परिभोगे सति प्राणातिपातभाज: साधव इति, अत्रोच्यते- नैव तदेवं यतो वयं त्रिविधमष्कायमाचक्ष्महे-सचित्तं, मिश्रम्, अचित्तं च। आचा०१ श्रु.१ अ.३ऊ। (3) सचित्ताऽचित्तमिश्रविवेक:आउक्काओ तिविहो, सच्चित्तो मीसओय अचित्तो। सञ्चित्तो पुण दुविहो, निच्छय ववहारओ चेव।।१६।। अप्कायस्त्रिविधः, तद्यथा- सचित्तो, मिश्रः, अचित्तश्च / तत्र सचित्तो द्विधा-निश्चयतो, व्यवहारतश्च। एतदेव सचित्तस्य निश्चयव्यवहाराभ्यां दैविध्यमुपदर्शयतिघणउदही घणवलया, करगसमुद्दद्दहाण बहुमज्जे। अह निच्छयसचित्तो, ववहारनयस्स अवडाई // 17 // घनोदधयो-नरकपृथ्वीनामाधारभूताः कठिनतोया: समुद्राः, घनवलयास्तासामेव नरकपृथिवीनां पार्थवर्तिवृत्ताकारतोयां: ये च 'करका' धनोपलास्तथा समुद्रहदानां-लवणादिसमुद्रपद्यादिह्र- दानां बहुमध्यभागेऽप्काया: 'अह' त्तिएषु सर्वोऽपि अप्कायो निश्चयसचित्त:एकान्तसचित्त:, शेषस्तु अवटाऽऽदि: अवटवापी- तडागादिस्थः / इह अवटादिस्थोऽवटादिशब्देन उक्तस्तात्थ्येन तद्व्यपदेशप्रवृत्ते: यथा मञ्चा: क्रोशन्तीत्यादौ, तत्रावट:- कूपस्तदादिगतोऽप्कायो व्यवहारनयस्य व्यवहारनयमतेन सचित्त: / उक्त: सचित्तोऽप्कायः / सम्प्रति मिश्रमाहउसिणोदगमणुवत्ते, दंडे वासे य पडियमत्तम्मि। मोत्तूणाऽऽदेसतिगं, चाउलउदगं बहुपसन्नं / / 18 / / अनुवृत्ते दण्डे, अत्र च जातावेकवचनं, ततोऽयमर्थ:- अनुवृत्तेषु त्रिपु दण्डेषु उत्कालेषु य दुष्णोदकं तन्मिश्रमिति प्रस्तावादव- गम्यते, तथा हि-प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः, द्वितीये प्रभूत: परिणमति स्तोकोऽवतिष्ठते, तृतीये तु सर्वोऽप्यचित्तो भवति / ततोऽनुवृत्तेषु त्रिषुदण्डेषु उष्णोदकं मिश्रमेव सम्भवति। तथा वर्षे-वृष्टी पतितमात्र यज्जलं ग्रामनगरादिषु प्रभूततिर्यग्मनुष्यप्रचारसंभविषु भूमौ वर्तते तद्यावन्नाद्याप्य-चित्तीभवति तावन्मिश्रमवगन्तव्यम् / ग्रामनगरादिभ्योऽपि बहिस्ताधदिस्तोक मेघजलं निपतति तदानीं तदपि पतितमात्र मिश्रमवसेयम् / पृथिवीकायसम्पर्कतस्तस्य परिणममानत्वात् यदाप्यतिप्रभूतं जलं मेघो वर्षति तदाऽपि प्रथमतो निपतत् पृथिवीकायसंपर्कत: परिणममानं मिश्र, शेषं तु पश्चान्निपतत्सचित्तमिति, तथा- मुक्त्वा -परिहृत्य आदेशत्रिकं- मतत्रिकं तदुक्ता मिश्रता न ग्राह्येति भावार्थ: / चाउलोदकम्- तण्डुलोदकम् अबहुप्रसन्न नातिस्वस्थीमूतं मिश्रमिति गाथार्थः / अबहुप्रसन्नमित्यत्रादावकारलोप आर्षत्वात्। (आदेशत्रिकम् 'चाउलोदग' शब्दे तृतीयभागे दर्शयिष्यते।) ___ अचित्तमिश्राऽप्कायमाहसीउण्हखारखत्ते, अग्गीलोणूसअंबिले नेहे। बुक्कंतजोणिएणं, पओयणं तेणिमं होई // 22 / / इयं गाथा प्रागिव व्याख्येया! नवरं पृथिवीकायस्थाने अप्कायाभिलाप: कर्तव्यः / इह या स्वकायपरकायशस्त्रयोजना द्रव्यक्षेत्रकालभावापेक्षया वा अचित्तत्वभावना साऽपि प्रागिव यथा योगमप्कायेऽपि भावनीया। तथा यदा दधितैलादिसत्केषु घटेषु क्षिप्तस्य शुद्धजलादेरुपरि दध्याद्यवयवसत्का तरी जायते तदा सा यदि परिस्थूरा तर्हि एकया