SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ आवस्सय 480 अभिधानराजेन्द्रः भाग 2 आवस्सय उक्तं च भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यात मोकारमादि आइभावावस्सयाइ करेंति सेत्तं कुप्पावयणिों सर्वरिंद्रादिवदिहेंदनादिक्रियानुभावात् व्याख्यावतुर्विवक्षितक्रियया भावावस्सयं / / विवक्षितपरिणामस्य इंदनादेरनुभवनमनुभूतिस्तया युक्तोऽर्थः टी.(से किं तं कुप्पावणीय) मित्यादि अत्र च निर्वचनमाह / संभवस्तयोरभेदोपचारः सर्वः समारव्यातो निर्दशनमाह / कुप्पावयणियं भावावस्सयं जे इमे त्यादि कुत्सितं प्रवचनं भावावश्यक इंद्रादिवदित्यादि यथा इंदनादिक्रियानुभावात् परमैश्वर्यादिपरिणामेन किंतदुच्यते / य एते चरक चीरकादयः पाषंडस्था यथावसरे परिणतत्वा-दिन्द्रादिभाव उच्यते इत्यर्थः / भावश्चासावावश्यकं च इज्यांजलिहोमादीनि भावरूपान्याववश्यकानि कुर्वति। तत्कुप्रावनिक भावमाश्रित्य वा। भावावश्यकमिति संबंधः / तत्र चरकादिस्वरूपं प्रागेवोक्तम् / तत्राद्यभेदनिरूपणार्थमाह।। इज्यांजल्यादिस्वरूपमुच्यते। तत्र यजनमिति याग इत्यर्थस्तद्विषयोसे कितं आगमतो भावावस्सयं भावावस्सयं जाणए उवउत्ते जलस्यांजलिरिज्यांजलिः / यागदेवतापूजावसरभावीति हृदयं अथवा सेत्तंआगमतो भावावस्सयं // यजनभिज्या पूजा गायत्र्यादिपाठपूर्वकं विप्राणां संध्यार्चनमित्यर्थः। सूत्रां-जलिरिज्याजलि अथवा देशी भाषाया मिज्येति माता तस्या अथ किंतदागमतो भावावश्यकमत्राह (आगमओभावावस्सयं जाणए) नमस्कारविधौ तद्भक्तैः क्रियमाणः करकुड्मलमीलनलइत्यादि ज्ञापकोपयुक्तं आगमतो भावावश्यकं इदमुक्तं भवत्यावश्यक लक्षणोंऽजलिरिज्यांजलिः होमोऽग्रिहोत्रिकैः क्रियमाणमनिहवने जापो पदार्थज्ञस्तजनितसंवेगविशुद्धमानपरिमाणा-मस्तत्रचोपयुक्त मंत्राभ्यासः। मंडुरक्कत्ति। देशीवचनं मंदु सुखं तेनरकं वृषभादिशब्दकरणं साध्वादिरागममते भावावश्यकम् आवश्यकार्थो-पयोगलक्षणस्याऽत्र मंदुरका देवतादिपुरतो वृषभगर्जिता-दिकरणमित्यर्थः / नमस्कारोनमो सद्भावात् भावावश्यकता चात्रावश्य-कोपयोगपरिणामस्य सद्भावात् / भगवते दिवसनाथायेत्यादिक एतेषां द्वंद्वे इज्यांजलिहो भावनाश्रित्यआवश्यकम् इति व्युत्पत्तेः अथवा आवश्यकोपयोग- मजापमंदरुक्कनमस्कारास्ते आदिर्येषां तानि / तथा आदिशब्दात् परिणामानन्यत्वात्साध्वादिरपि भावस्ततश्च भावश्चासावश्यकं चेति स्तवादिपरिग्रहः एतेषां चरकादिभिरवश्यं क्रियमाणत्वादावश्यव्युत्पत्तेरप्यसौ मंतव्य इति (सेत्तमित्यादि) निगमनं। कत्वमेतत्कर्तृणां च तदर्थोपयोगश्रद्धा-दिपरिणामसद्भावात् भावत्वं / अय भावावश्यकद्वितीयभेदनिरूपणार्थमाह / / अन्यच्च चरकादयस्तदर्थो पयोग-लक्षणो देश आगमो देशस्तु से कितं नो आगमओ भावावस्सयं भावावस्सयं वितिविहं करशिरोव्यापारादिक्रिया लक्षणो-नागमस्ततो देश आगमाभावमाश्रित्य पण्णत्तं तं जहा। लोइअंकुप्पावणिलोगुत्तरिअं॥ नो आगमत्वमवगंतव्यं / नोशब्दस्येहापि देशनिषेधपरत्वात्तस्माचर कादयस्तदुपयुक्ता यथावसरं यदवश्यमिज्यांजल्यादि कुर्यात / ततः अय किं तन्नो आगमतो भावावश्यकमत्राह नो आगमतो कुप्रावधनिकं / भावावश्यकं भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव भावावश्यकत्रिविधं प्रज्ञप्तं तद्यथा लौकिकं कुप्रावनिक लोकोत्तरिकं च॥ सेत्तमित्यादि निगमनं / उक्तो नो आगमतो भावावश्यकद्वितीय-भेदः / तत्र प्रथमभेदनिर्णयार्थमाह // अथ तृतीयभेदनिरूपणार्थमाह। से किं तं लोइ भावावस्सयं भावावस्सयं पुव्वण्हे भारहं से किं तं लोगोत्तरिअंभावावस्सअंजण्णं समणे वा समणिवा अपरहे रामायणं से त्तं लोइअं भावावस्सयं / / सावओ वा साविआ वा तचिते तंमणो तल्लेस्सेतदध्यवसिते अय किं तल्लौकिकं भावावश्यकमित्याह (लोइयं भावाव-स्सयं तदज्झवसाणे तदट्ठीवउत्ते तदप्पिअकरणे तम्मावणाभाविते पुव्वराहे) इत्याच्छलोके भवं लौकिकं यदिदं लोकः पूर्वाह्न भारतमपराह्ने अण्णत्थकत्थइमण अकुव्वमाणे उवउत्ते जिणवयणधम्माण्णुरामायणं वाचयति शृणोतिवा तल्लौकिक भावावश्यकं हि रागस्तमणे प्रत्यंतरे उभयोकालं आवस्सयं करेंति सेत्तं भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्ना-परालयोरेव रूढं लोगुत्तरियं भावावस्सयं // विपर्ययेदोषदर्शनात्ततः स्वच्छमनयोर्लोकेऽवश्यकरणीयत्वादा- सेत्तं नो आगमतो भावावस्सयं सेत्तं भावावस्सयं / वश्यकत्वंतवाचकस्य श्रोतृणां च तदर्थोपयोगपरिणामसद्भावात्वा चेत्थं से किं तं लोउत्तरियमित्यादि / अत्र निर्वचनं लोउत्तरियं भावावस्सयं तद्वाचकः श्रोतारश्च पत्रकपरावर्तनहस्तामिनयगात्रसयंमन जण्णमित्यादि। जण्णंतिणमिति वाक्यालंकारे। यदिदं श्रमणादयस्तकाकुड्मलमीलनादि क्रियायुक्ता भवंति क्रिया वा नामत्वेन चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वति / प्रागेवोक्ताकिरियागमो न हो इति वचनात् / ततश्चक्रियालक्षणे तल्लोकोत्तरिकं भावावश्यक-मिति / संटेकस्तत्र श्राम्यतीति श्रमणः देशे आगमस्याऽभावात् आगमत्वमपि भावनीयं नो शब्दस्यात्र साधुः। श्रमणी साध्वीश्टणोति साधुसमीपे जिनप्रणीतां समाचारीमिति देशनिषेधवचनत्वाद्देशे त्वागमोऽस्तिलौकिकाभिप्रायेण भारतादेरागम श्रावकः श्रमणोपासकः। श्रमणोपासकः। श्राविका श्रमणोपासिका। त्वात्तथा निर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादि वाचयंति वाशब्दाः समुच्चयार्थाः। तस्मिन्नेवावश्यके चित्त सामा-न्योपयोगरूपं शृण्वंति वा तल्लौकिकं भावावश्यक मितिभावमाश्रित्यावश्यक यस्येति तचित्तः। तस्मिन्नेव मनो विशेषोपयोगरूपं यस्य स तन्मनाः भावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं विस्तरेण सेत्तमित्यादि तत्रैव लेश्या शुभपरिणामरूपा यस्येति सतल्लेश्यस्तथा तदध्यव गमनम् / उक्तो नो आगमतो भावावश्यकप्रथमभेदोऽयं / / तद् सितः इहाऽध्य-वसायोऽध्यवसितं ततश्च तचित्तादिभावयुक्तस्य द्वितीयभेदनिरूपणार्थमाह / / सतस्त-स्मिन्नेवावश्य-केऽध्यवसितं क्रियासम्पादनेनं विषयस्येति सेकिंतं कुप्पावणि भावावस्सयं भावावस्सयं जे इमे तदध्यवसितः / तथा / तत्तीव्राध्यवसायस्तस्मिन्नेवावावश्यके तीव्र चरगचीरिगजावपासंडथायं 2 इज्जांजलिहोमजप मन्दरुकन- प्रारंभकालादारभ्य प्रतिक्षणं प्रकर्षयायिप्रयत्नविशेषल
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy