SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आलोयणा 464 अभिधानराजेन्द्रः भाग 2 आलोयणा या खावगा समणि पाविट्ठा बलमाडी कहा लोगविरुद्ध - उत्तमठाणमि ठिओमादिराहिला अत्ताणं आलोहकहा तह य परवएसा लोयणीसुयपच्छित्ता तहया यर्निदियगराहिउग्गकयपायच्छित्तंसंविग्गेच्छिन्नं पि तणं हरियं जायादीमयसंकिया। सूसगारभीरुया चेव गारवत्तिपदूसियातहा। असइमणगंमा फरिसे आलोइयर्निदियगर हियो विकयपायछित्तं एवमादि अणेगभवादोसवसल्लेहिं पूरियानिरंतरा अणतेणं सविग्गो उत्तमठाणंमि ठिउजावञ्जीवं एतेसिं बेइंदियतेंदियचउरो कालसमएणं गोयमा ! अइक्कं तेणं अणं ताउ समाणोओ पंचिंदियाणंजीवाणं संघट्टणपरियावण किलावणोइवणमाकासी बहुरवावसहंगया गोयमा ! अणं ताउ चिटुंति जाअणादी आलोइयनिंदियगरहिओ विक य-पायाच्छित्तसं विग्गो सल्लसल्लीया। भावदोसे कसेल्लेहिं भुज-माणीओ कटुबिरसं उत्तमठाणंमि ठिओ सावजं माभणिज्जा आलोइयनिंदियगरहिओ घोर ग्गतरं फलं चिट्ठइस्संति अज्जावि तेहि सल्लेहिं सल्लिया विकय पायच्छित्तसंविग्गो लोयतेण विभूई गहियागहिओ खिवि अणंतं पि अणागयं कालं तम्हा सल्लं सुसहुमंपि समणी णो उदिन्ना आलोइयनिंदियगरहिओ विकयपायच्छित्तनिजो सल्लोधारेज रवणं त्तिवेमि। जोइत्थि संलोवेजा गोयमा ! कत्थमु निहि-आलोइय (23) आलोचनायां दत्तायां न विरतिभंगः सद्दष्टान्तः।। निंदियगरहिय ओविकयंपायच्छित्त संविग्गोचउद्दसधम्मवगरणे प्रालोचनायां दत्तायामपि विरतिभंगो न कश्णीयः / महानि-शीथे। उट्टमापरिहगं कुज्जा तेसुंपि वि ममतो अमुच्छिओ अगडिओ अ०७॥ दवहविया अहवा कुज्जाउ ममत्तं तासुद्धी गोयमा ! नत्थि किं पाणाइवाय विरइ, से वफलया गिहिउण ताधीमं बहुणा गोयमा ! नत्थइत्यंदाउणं आलोयण रयणिए आविए मरणावयं मिपत्ते मरेजविरइ नखंडिजा 1 अलियवणस्स विरइ, पाणम्कत्थगम् तु समुझिही आलोइयनिंदियरहिओ सावजं सटवमवि न भासिजा परदव्वहरण विरई, विकयपायच्छित्तनीसल्लो छइक्करे मेणरक्खे जो कत्थसुद्धिं करेज दिन्ने वि मालोयं 2 घरणं दुद्धरवं भटवयस्सकाउं लभेज से / महा. अ.७॥ परिरगहवायंत्राइमोयणविरह, पंबिंदियनिमहं विहिणार अग्ने आलोचनायां दत्तायां विरभिङ्गान करणीयस्तभा उपचारात्तत्कारणय कोइ माणा, एगदोसे य आलोयणं दाउं। पमाहारअहंकारे, भूतप्रमादक्रियायाच। ध० 2 अ। गायढे सव्वं पव्वतणे। जह तव संजमसजायम, गाणमाइसुसुद्धिं भावेहिं उज्जमियव्वं गोयम ! विजुलयाचंच ले जीवे किं बहुणा आलोचनायाः प्रायश्चित्तस्य प्रशस्तयोगसङग्रहनिमित्तत्वा-तदात्मके गोयमा ! इत्थं दाउणं पुढविकायं विराहिज्जा कत्थगुंतुं समुजिह प्रथमे योगसङ्गहे, च। प्रशस्तयोगसङ्ग्रहनिमित्तत्वा-दालोचनादय एव किं बहुणा गोयमा! इत्च्छं दोउणं आलोयणं वाहिणंपाणिं तर्हि तथोच्यन्ते, सम. 31 स / मोक्षसाधनयोग-सङग्रहाय शिष्येणाऽऽजम्मे जो पिएकत्थाच्छमुजिही किंबहुणा गोयमा ! एत्थं दाउणं चाव्या लोचना दत्तेति / अत्रोदाहरणम् / आलोयणं उन्हववइ जालय जाइ फुसि उत्ता कत्थसुज्झिही किं उज्जेणि अट्टणे खलु, सिंहगिरि सोपारए पुह हवई। बहुणा गोयमा ! इत्थं दाऊण आलोयणं वाउकायं उदिरिजा मच्छिअमल्ले दुरुल्ल, क्खविओ फलिहमल्ले अ||११|| कत्थर्गंतु ससुज्झिहि किं बहुणा णं गोयमा ! एत्थम्दाउणम् दुरुल्लखविया ग्रामाः फलहीशब्दो देश्यो वउणीवाची। आलोयण जोहरियतण कप्पांवाफरिसे कत्थमसुझिहि किं बहुणा उज्जयिन्यामुञ्जयिन्यां, समस्तनगरावलीः। जित-शत्रुर्नृपस्तत्र, गोयमा ! इत्थं दाऊणं आलोयणं अक्कमइ बीजकार्य जो मल्लस्तस्याट्टनाभिधः ||1|| इत्यादि, (अट्टन) शब्दे तत्कथा। कच्छगतो समुज्झिही किं बहुणा गोयमा ! इत्थं दाउणं आलोयं यथाट्टनस्तथाचाय्यः, पताकानिवृत्तिः पुनः। वियलं दीविति चउ-पंचिंदियपरिठावे जो कत्थ समुत्थही किं बहुणा गोयमा इत्थं दाउणं आलोयणं छक्काए जोतं न रक्खेजा। साधुमल्लोऽपराधास्सु, प्रहारास्तान् गुरोहि यः 10 आलोचयति निः शल्य, स निर्वाणपताकिका 11 सुहुमे कत्च्छसमुचिही किं बहुणा गोयमा ! इत्थं दाउणं त्रैलोक्यरगे गण्हाती, त्युक्ताः शिष्यगुण इमे। आलोयणं तसथावरो जो न रक्खे कत्थगंतु समुचिही आलोइयनींदियगरहिय ओविक यपायछित्त निसल्ल आव, क, / आ. चू / आव०॥ उत्तमठाणंमिठिउपुढवारंभ परिहरिजा / आलोइयनिंदिउगर (24) आलोचनायामकृतायां मृत्वाऽनाराधको भवति। हियविकयपायच्छित्तनीसल्लो उत्तमठाणमि ठिओजोइ एमा भिक्खू य अण्णयरं अकिचट्ठाणं पडिसेवित्ता सेणं तस्स फुसावेजा। आलोइयनिंदियगरहिओविकयपायच्छित्त-संविग्गो | ठामस्स अणालोइयपडिकं ते कालं करेइ / णत्थि तस्स
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy