SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आउंचण 23 अभिधानराजेन्द्रः भाग 2 आउंटणपसारण स्वसंयोगिभिर्विभागे सति मूलप्रदेशैश्च संयोगे सति येन कर्मणाङ्कल्यादिरवयवी कुटिल: संपद्यते तदाकुञ्चनम्। सम्म०३ काण्ड 49 गाथाटी०। आउंचणपट्टग-न. (आकुञ्चनपट्टक)। पर्यस्तिकापट्टे, बृ.। तच्च निर्गन्थीनां धारयितुं कल्पते (सूत्रम्)नो कप्पइ निग्यंथीणं आकुंचणपट्टगं धारित्तए वा परिहरित्तए वा॥३६॥ कप्पइ निग्गंथाणं आकुचणपट्टगंधारित्तए वा परिहरित्तए / वा 1 // 37 // एवं यावदारुदण्डकसूत्रम्। अथामीषां सूत्राणं सम्बन्धमाहबंभवयपालणऽट्ठा, तहेव पट्टायियाउ समणीणं। बिइयपएण जईणं, पीढगफलए विवज्जित्ता / / 285 / / यथा ब्रह्मव्रतपालनार्थमचेलत्वादीनि न कल्पन्ते / तथा ब्रह्मचर्यरक्षणार्थमेव श्रमणीनां पट्टादयोऽपि वा संदण्डकान्ता न कल्पन्ते। द्वितीयपदे तु यतीनां कल्पन्ते, परं पीठफलकानि वर्जयित्वा तानि साधूनामपवादमन्ते रणापि कल्पन्त एवेत्यर्थः / अत एतेषां सूत्राणामारम्भः / अनेन संबन्धेनायातानाममीषां (36) प्रथमसूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्थीनामाकुञ्चनपढें- पर्यस्तिकापट्ट धारयितुं वा परिहतुं वा / / 36 / / कल्पते निर्ग्रन्थनामाकुञ्चनपट्ट धारयितु वा परिहर्तु वेति सूत्रार्थः // 37 // अथ भाष्यम्गव्यो अवाउडत्तं, अणुवधिपलिमन्थुपरिवाओ। पट्टमतोलियदोसा, गिलाणियाए उ जयणाए / / 286 / / पर्यस्तिकापट्ट परिदधानामार्यिकां दृष्ट्रा लोको ब्रूयात्- अहो अस्याः कियान् गर्यो यदेवं महिलाभवन्ती पर्यस्तिकां करोति अपावृता वा पर्यस्तिकां वा कुर्वाणा भवेत् / 'अणुबहि-त्ति' य उपकारे वर्तते स उपधिरुच्यते। सच तासामुपकारं नायातीति कृत्वा अनुपधिरुभयकालं प्रत्युपेक्ष्यमाणेचतस्मिन् सूत्रार्थपरिमन्थ: / शास्तुश्च-तीर्थकृत: परिवादो यथा नूनमसर्वज्ञोऽसौ येनेत: स पर्यस्तिकापट्टोन प्रतिषिद्धः / द्वितीयपदे य: संयती स्थविरोग्लानतया यतनया अल्पसागारिक-पर्यस्तिकापट्ट: परिधातव्य: उपरिचान्यत्प्रावरणीयं कारणे च गृहामाणे योऽजालिकोजालरहित: सगृहीतव्यो जालसदृशेषु चिरदोष: एवं निर्ग्रन्थानामप्यकारणे पर्यस्तिकां कुर्वाणानां चतुर्लघु गुर्वादयश्चतएव दोषाः / कारणे पुनरयं विधि:थेरे व गिलाणे वा, मुत्तकाउमुवरिं तु पाउरणं। वस्सए व चेट्टो पुव्व-कतमसारिए वाए।।२८७ / / सूत्रपौरुषीम्: उपलक्षणात्वादर्थपौरुषीं च कत्तु : शिष्याणां दातुमित्यर्थः / स्थविरो ग्लानो वाचनाचार्य: पर्यस्तिकां कृत्वा परिप्रावृणुयात् / उत्तरार्द्ध पश्चाद् व्याख्यास्यते। सच पर्यस्तिकापट्टः कीदृश इत्याह फल्लो अचित्तो अह आविओवा, चउरंगुलो वित्थडओ असंधिमो। विस्सामहेउंतु सरीरगस्स, दोसा अवटुंभगया य एवं / / 288 / / फलाज्जात: फाल:; सौत्रिक इत्यर्थः / अचित्र:- अकुर्वरः / अथ सौत्रिको न प्राप्यते तत आविको वा स च चतुरङ्गुलविस्तृतः / स्थूलोऽसंधिमश्वापान्तराले संधिरहित: एवंविध: पर्यस्तिकापट्ट: शरीरस्य विश्रामहेतोर्गृह्यते ये वाऽवष्टम्भगता: "अंबर-कुंथुद्देहिय" इत्यादिका दोषा: तथैवमाकुञ्चनपट्टे परिधीयमाने न भवन्ति / बृ.५ऊ। आउंच-(टोणा-स्त्री. (आकुचना) आकुचन-गात्रसंकोचनं तदेवाकुचना / सङ्कोचे, ध, 3 अधि! आउंटण- न० (आकुंचन) 'आर्षेऽन्यदपि दृश्यते' इति प्राकृतव्याकरणाचस्यट:संकोचने, आव०४ अ। आउंटणे गात्र-संखेवो।आ० चू० 4 अ / आवर्जने च। पञ्चा०७ विव०। आउंटणपसारण-न. (आकुश्चनप्रसारण)। आकुश्चनं जवादेः संकोचनं, प्रसारणं च तस्यैव जनादे: सङ्कुचितस्य ऋजुकरणं आकुचन-प्रसारणे च / जवादिसङ्कोचनाकुञ्चितजङ्गाजुकरण- योस्तदात्मके एकासनप्रत्याख्यानस्याकारविशेषे च / प्रव०। "अण्णत्थ आउंटणपसारणेणं" आकुञ्चन प्रसारणे चाऽसहिष्णुतया क्रियमाणे यत्किंञ्चिदासनं चलति ततोऽन्यत्र प्रत्याख्यानं तस्मिन् हि क्रियमाणेन प्रत्याख्यानभङ्गः / प्रव० ४द्वार। धा हत्थं वा पायं वा सीसं वापसारे आउंटेजवा पसारेज्जवा ण भज्जेति। आ. चू.६अ। आकुण्टनादिप्रस्तावादिदमाहदेवे णं भंते! महिडिए जाव महेसक्खे लोगते ठिचा पभू अलोगंति हत्थं वा जाव ऊरूं वा आउंटावेत्तए वा पसारेत्तए वा? णो इणद्वे समढे, सेकेणऽट्टेणं मंते! एवं दुबइ देवेणं महिड्डिए जाव महेसक्खे लोगते ठिचाणोपभू अलोगंसि हत्थं वाजाव पसारेत्तए वा ? गोयमा ! जीवा णं आहारोवचिया पोग्गला वॉदिचिया पोग्गला कडेवरचिया पोग्गला पोग्गला चेद पप्प जीवाण य अजीवाण य गइपरियाये आहिज्जइ, अलोए णं णेवऽस्थिजीवाणेवऽत्थि पोग्गलासे तेणऽद्वेणं जाव पसारेत्तए वा सेवं मंते ! भंते त्ति। (सूत्र-१८६) 'देवे णमि' त्यादि, 'जीवा णं आहारोवचिया पोग्गल' त्ति-जीवानां; जीवानुगता इत्यर्थः / आहारोपचिता- आहाररूप- तयोपचिताः / 'वोदिचिया पोग्गल' त्ति-अव्यक्तावयवशरीर- रूपचिता: 'वोदिचिया पोग्गल' ति-अव्यक्तावयवशरीररूपतया चिता: 'कडेवरचिया पोग्गल' त्ति-शरीररूपतया चिता: उपलक्षणत्वाचास्योच्छ्वासचिता: पुद्गला इत्याद्यपि द्रष्टव्यम् अनेन चेदमुक्तं-जीवानुगामिस्वभवा: पुद्रला भवन्ति ततश्चकत्रैव क्षेत्रेजीवास्तत्रैव पुद्रलानां गति: स्यात्तथा पोग्गलाचेव पप्प' त्ति-- पुगलानेव प्राप्यआश्रित्य जीवानां च 'अजी' वाण यत्ति- पुगलानां च गतिपर्यायो- गतिधर्म:'आइज्जइ' त्ति-आख्यातते। इदमुक्तं भवति-यत्र क्षेत्रेपुद्गलास्तत्रैव जीवानांपुद्गलानांचगतिर्भवति,एवं चालोकेनैवसन्तिजी
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy