SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ आलोयणा 454 अभिधानराजेन्द्रः भाग 2 आलोयणा कोरंटगं जहा भावि, यद्धम्मं पुच्छिऊण वा अन्नं / / असति अरहं सिद्धे, जाणंतो सुद्धो जावेव शा कोरंटकं नाम भएकच्छं उद्यानं तत्र भगवान्मुनिसुव्रतस्वामी अर्हन्नभीक्ष्णं समवसृतसूत्र तीर्थकरेण गणधरैश्च बहूनि प्रायश्चितानि च दीयमानानि तत्रत्यया देवतया दृष्टानिततः कोरंटकं गत्वा तत्र सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र च सम्यक्त्वकंपितायादेवतायाः पुरतो यथोचितप्रतिपत्ति पुर-स्सरमालोचयति / सा च प्रयच्छति यथार्ह प्रायश्चित्तं / अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तथा च न दृष्टस्तीर्थकरस्ततः साष्टमेनाकं पिता ब्रूते महाविदेहे तीर्थकरमापृछ्य समागच्छामि ततः सा तेनाऽनुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागच्छत्यसाघवे प्रायश्चित्त कथयति। यथा च कोरंटकमुधानमुक्तमेवं गुणशिलादिकमपि द्रष्टव्यम्। अत्राऽप्यभीक्ष्णं वर्द्धमानस्वाम्यादीनां समवसरणत् / तासामपिदेवतानामभावे अर्हत्प्रतिमानांपुरत स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति। ततः स्वयमेव प्रतिपद्यते प्रायश्चित्तं तामप्यसत्यभावे प्राचीनादिदिगभिमुखो ऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिः / विद्वान् आलोचयति / आलोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तं सचतथा प्रतिपद्यमानः शुद्ध एव सूत्रोक्तविधिना प्रवृत्तेः / यदपि विराधितं तत्रापि शुद्धप्राय-श्चितप्रतिप्रत्तेरिति / कोरंटकं जहेत्यत्र यथाशब्दोपादानात्कोरंटकसमुद्दिशताऽन्यान्यऽप्युद्यानानि सूचितानीति प्रकटयिषुराह। सोहीकरणा दिट्ठा, गुणसिलमादीसु जह य साहूणां। नोर्देति विसोहीतो, पचुप्पण्णा व पुच्छंति॥ गुणशीलादिषूद्यानेषुयाभिर्देवताभिः साधूनां तीर्थक-रैगणधरैश्चानेकशो विधीयमानानि शोधिकरणानि दृष्टानिताः स्वयं ददति प्रयच्छति / विशोधीः प्राचश्चित्तानियाः पुनः प्रत्युत्पन्नाः देवतास्ता महाविदेहेषु गत्वा तीर्थकरान् पृच्छति। पृष्ट्वा च साधु-भ्यः कथयति। आ०म०१ उग० अधि०१ प्रतिमा० श्लो०६४॥ (14) गीतार्थमबाप्य शल्यानुद्धरणादौ दोषगुणादिकं भावयता यद्विधेयत्वम् // अथ गीतार्थमवाप्य शल्यानुद्धरणादौ दोषगुणादिकं भावयता यद्विधेयं तदाह / पंचा०ा वृ०१५॥ मरिससल्लमरणं, संसाराडविमहाकडिल्लंमि। सुचिरं भमंति जीवा, अणोरपारंमि ओइन्ना ||42|| व्या.। मृत्वा आसेव्य सशल्यमरणं प्रतीतं ततः किमित्याह / संसाराडविमहाकडिल्ले भवारण्यगुरुगहने सुचिरमति दीर्धकालं भ्रमंति पर्यटति जीवा देहिनः अनर्वाक्पारे अक्भिागपर-भागवर्जित अवतीर्णा अवगाढाइति संवेगं कृत्वेतियोगः तथा।। उद्धरियसव्वसल्ला, तित्थगराणाए मुच्छिया जीवा। भवसयकयाई खविओ, पावाइंगथा सिवं थामं ||4|| व्या. / उद्धृतसर्वशल्याः कृतालोचनास्तीर्थकराज्ञायां जिनोपदेशे सुस्थिताः सुष्ठु व्यवस्थिताः संतो जीवा देहिनः भवशतकृतानि जन्मशतविहितानि क्षपयित्वा प्रक्षपप्यः शल्योद्धारसामर्थ्यात् यानि यानि कर्माणि गताः प्राप्ताः शिवं निरुपद्रवं थामति स्थानं सिद्धालयमित्यर्थः। सल्लुद्धरणं चइमंति, लोगबंधूहि दंसियं सम्म। अवितहमारोग्गफलं,धण्णोहं जेणिमं णामं // 44|| व्या.। शल्योद्धरणमालोचना चशब्दः पूर्वगाथाद्वयोक्तार्थापेक्षया समुच्चयार्थः / इदमनंतरोक्तविधानं त्रिलोकबंधुभिर्जिनैरित्यर्थः दर्शितमुक्तं सम्यक्सोपपत्तिकं अवितथमव्यभिचारि आरोग्यफलं भावारोग्यसाधकं ततश्च धन्योऽहं पुण्यवानहं येन मया इद-मेतच्छल्योद्धरणं ज्ञातमेवगतम् // ताउद्धरेमि सम्मए, य एयस्सणाणरासिस्स। आवेदियं असेसं, अणियाणो दारुणविवागं / / 45|| व्या. ताइति यस्मादिकं मया ज्ञातं तत्तरमाद्उद्धराम्यपनया मिसम्यग् न्यायेन एतत् भावशल्यं एतस्य गुरोर्ज्ञानराशेः अग्रे सद्रोधनिकरस्याऽवेध कथयित्वाऽशेष सकलं अनिदानो निर्निदानःसन्दारुणविपाकं रौद्रफलं शल्यमिति प्रक्रमः। इयसंवेगं काउं मरुगाहरणादिएहिं विघहिं। दढ पुण करणजुत्तो, सामायारि पउंजेजा। व्या०। इति एवमनंतरगाथाचतुष्कोक्तप्रकारसंवेगं शुभाध्यवसायविशेष कृत्वा विधाय कैरित्याह मरुकाहरणा-दिभिब्राह्मणोदाहरणाद्यैः समयप्रसिद्धैश्चिन्है लिंगैमर्रणाभ्युपग-मेनापि शुद्धिः कार्यत्येवं भूतार्थगमकैः सशल्यतादोषज्ञापकैर्वा आदिशब्दात्पीठमहापीठादिग्रहः दृढमत्यर्थमपुनः करणयुक्तः पुनरमुमपराधंन करिष्यामीत्यभिप्रायवान् सन् सामाचारी-मालोचनागतसमाचारं वंदनकदाननिषद्यादानादिक प्रयुजीत विदध्यादालोचनाकारीति॥ (15) मरणाऽभिमुखेनाऽप्यालोचना करणीयात्रब्राह्मणदृष्टान्तः॥ मरुकज्ञातं चैतत्॥ नगरे पाटलीपुत्रे, विप्र आसीत् त्रिलोचनः। वेदवेदांगगर्भार्थ, विशारदशिरोमणिःशा तस्य पार्वे बटुः कोऽपि, समा यातः प्रणम्य तम् / / उवाच मयका मोहा, त्परदाररतिः कृता ||2|| तस्यपापस्य मे शुद्धिः क्रियतां सोऽप्यभाषत। तद्भावस्य परीक्षार्थ ,यथा भो विप्रपुत्रक ! ||3|| तप्तां लोहमयीं नारी, फुल्लकिम्शुकसन्निभाम् / आलिंगय यतो नान्य, प्रायश्चित्तमिहागसि ||4|| तेनापि पापभीतेन, प्रतिपत्रमिदंततः। सोपि विज्ञाय तद्भावं,शुद्धिमन्यां न्यवेदयत्।। अथवा मरुकोदाहरणमेवं॥ बभूव ब्राह्मणः कोऽपि वेदार्छषु विशारदः। स्वागमाहितबोधेन, धर्मार्था भूत्स तापसः||१|| ततस्तपस्यतस्तस्य, वसतस्तापसाश्रमे। कंदमूलाशिनोऽत्यर्थ , कष्टानुष्ठानकारिणः ॥शा स्नानाद्यर्थ नदीतीरे, प्रयातस्यैकदा किल। पश्यतो मत्स्यबंधानां, मत्स्यमांसस्य भक्षणम् // 3 // तत्र जाताभिलाषस्य, जेमितस्य प्रयाच तत्। तस्यैवाऽजीर्णदोषेण, समुत्पन्नो महाज्वरः ||4||
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy