SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आलोयणा 430 अमिधानराजेन्द्रः भाग 2 आलोयणा मरिउणं नरयतिरिएसु, कुंभीपाएसु कत्थई। कत्थय करवत्तनंतेहिं, कत्थइ भिन्नो उ सूलिए ||6|| घंसणं घोलणं कहविमि, कत्थइच्छेयणं भयणं / बंधणं ण कहविमि, कत्थई दमणमंकणं / / 7 / / णत्थणं वाहणं कहिमि, कत्थइ वहणत्तालगं / गुरुक्कमणं कर्हि, विकत्थइ जमलारविधणं / / 6 / / उरपछिअट्ठिकडिभंग, परवसो तएहं छुहं। संतावुव्वेवदारिदं, विसहिहासि पुणो विहं / / 9 / / भारहं चेव सव्वंपि, नियदुचरियं जहट्ठियं / आलोएता निंदित्ता, गरहित्ता पायच्छित्तं चरित्तुणं // 20 // निद्दहेमिपावयं कम्मं, अतिसंसारदुक्खयं / अभुठित्तातवं घोरं, धीरं वीरपरक्कम // 11 // अचंतकडयड कलु, दुक्खरं दुरणुचरं / उग्गगायरं जिणाभिहियं, सयलकल्लाणकारणं ||12|| पायच्छित्तनिमित्तेणं, पाणसंथारकारयं / आयरेण तवंचरिमो, जेणुटभेसोक्खई तणुं ||13|| कसाए विहलीकट्टुं, इंदिए पंचनिग्गहं। मणोवइकायदंडाणं, निग्गहं धणियमारंभ / / 14 / / आसवदारे नेरुभित्ता, चत्तमयमच्छरअमपरिसो॥ गयरागदोसमोहोहं, निस्संगो निपरिग्गहो ||15|| निम्ममो निरहंकारं, सरीरअचंतनिप्पिहो। महव्वयाई पालेमि, निरइयाराइ निच्छिओ ||16|| हठ्ठीहा अहन्नोहं, पावोपावमती अहं / / पाविठ्ठो पावकम्मोणं, वाहमोहमायारो ||17|| अहं कुसीलोठ्ठचरित्ती, मिल्लसूणोवमो अहं॥ चिलातो निक्किवो पावी, कूरकम्माहं निग्घिणो ||18|| इणमो दुल्लहं लमिऊ, सामन्नं नाणदंसणं // चारित्तं वा विराहित्ता, अणालोइयनिंदिय||१९|| गरहियअकयपच्छित्तो, वावजंतो जई अहं।। ता निच्छयं अणुत्तारे, घोरे संसारसायरे // 20 // निव्वुडोभवकोडिहिं, समुत्तारं ताण वा पुणो॥ जरा जाव ण पीडेइ, बाही जाव न केइ मे ||2|| जाविंदिया ण हाइंति, ताव धम्म चरित्तु हं।। निद्दहमपरेण, पावाइं निंदिउं गरहिउँ चिरं // 22|| पायच्छित्तं चरित्ताणं, निक्कलंको भवामि हं। निकलुसनिक्कलंकाणं, सुद्धभावाण गोयमा ! ||23|| वन्नो नठं जयं गहिया, सुहराम विपरिवलित्तुणं / कलिकलुसकम्ममलमुकं, जइणो सिज्झिज्जतक्खणं ||24|| ताव यं देवलोगम्मि, निबुओ एसयंपहे। देवदुंदुहिनिग्घोसे, अच्छरासयसंकुले ||25|| तओ चुया इहागंतुं, सुकुलुप्पत्तिं लमित्तुणं / निव्विन्नकामभोगाय, तवं काउं मया पुणो // 26 / / अणुत्तरविमाणेसुं, निस्विसिउणे हमागया। हवंति धम्मतित्थयरा, सयलतेलोकबंधवा / / 7 / / एस गोयम ! विन्नेए, सुपसत्थे पए भावालोयणं / नाम अक्खयंसिवसोक्खदायगो // 28 // तिबेमि / / (3) आलोचनाया मूलगुणोत्तरगुणेन भेदाः। आलोचनाया मूलगुणोत्तरगुणभेदेन भेदा यथा ओघ० // आलोयणा दुविहा, मूलगुणे चेव उत्तरगुणे य। एकेक्का चउकन्ना, दुवग्गसिद्धावसाणाय॥१शा आलोचना च द्विविधा मूलगुणालोचना।उत्तरगुणालोचना चेति / साच द्विविधाप्येकैकमूलगुणालोचनाउत्तरगुणालोचना च (चउकण्णदुवम्गत्ति) द्वयोरपि साधुसाध्वीवर्गयोरेकैकस्य चतुष्कर्णा भवति / एक आचार्यः द्वितीयश्वालोचकः साधुरेवं साधुवर्गे चतुष्कर्णा भवति साध्वीवर्गेऽपि चतुष्कर्णा भवति। एका प्रवर्तिनी द्वितीया तस्या एव या आलोचयतीति साध्वी एवं साध्वीवर्गे चतुष्कर्णा भवति / द्वयोश्च साधुसाध्वी वर्गयोर्मिलितयोरष्टकर्णा भवतीति। कथमात्मद्वितीयः प्रवर्तिनीचात्मद्वितीया आलोचयति यदा तदाऽष्टकर्णा भवति / सामान्यसाध्वी वा यद्यालोचयति तदाष्टकर्णाश्चति अथवा।। छक्कण्णा होजा, यदा बुडो आयरिओ हवइ / तदा एगागिस्सवि, साहुणीदुगं आलोएइ। एवं छकण्णा हवइ, सव्वहा साहुणी उ अन्ज / विइयाए आलोयव्वं, न तु एगागिणी एत्ति॥ एवं तावदुत्सर्गतः आचार्य आलोचयति शल्यं तदभावे सवदेशेषु निरूपयित्वा आलोचयितव्यं एवं तावत् यावत् सिद्धानामप्यालोचते साधूनामभावे ततश्चैवं सिद्धावसाना आलोचना दातव्येति / / तथाच वृहत्कल्पे राहस्यिकी पर्षदमधिकृत्याह।वृoll सल्लुद्धरणे समणस्स, चाउकण्णा रहसिया परिसा। अजाणं चाउकण्णा, छक्कन्ना अट्ठकन्ना वा / / द्विविधं शल्यं द्रव्यशल्यं भावशल्यं च द्रव्यशल्य कंटकादिभावशल्यं मायानिदानमिथ्यात्वादि अथवा भावशल्यं मूलो-त्तरगुणातिचारस्ततःश्रमणस्य भावश्ल्योद्धरणे आचार्यसमीपे आलोचयत इय॑थः / राहस्यिकी पर्षद् भवति। कथं भूतेत्यत आह / चतुष्कर्णा द्वावाचार्यस्य द्वौ साधोरिति च त्वारः कण्र्णा यत्र सा तथा / आचार्याणां चतुष्कर्णा षट्कर्णा वा तत्र यदा निर्ग थी निर्ग थ्याः पुरतः आलोचयति तदा चतुष्कर्णा / यथा निग्रंथस्य निर्गथपा आलोचयतः यदा च द्वितीयस्थविरगुरुसमीपे आलोचयति सद्वितीया भिक्षुकी तदाषट्कर्णा। स द्वितीय-तरुणगुरुसमीपे सद्वितीयाया सभिक्षुक्या आलोचयन्त्या अष्टकर्णा तत्र प्रथमतः सयतस्य चतुष्कर्णा भावयति। आलोयणं पउंजइ, गारवपरिवञ्जितो गुरुसगासे। एगंतमणावाए, एगो एगस्स निस्साए॥ एकांते अनायाते एकोऽद्वितीय एकस्याद्वितीयस्याऽचार्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy