SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आउ 19 अभिधानराजेन्द्रः भाग 2 आउ द्वितीयस्तदायुष्कदण्डकः, तृतीयः खेदनिर्गतदण्डकः, चतुर्थस्तु तदायुष्कदण्डक इति। भ, 14 श०१ऊ। (13) असज्ञिजीवनामायु:कइविहे गं भंते ! असण्णियाउए पण्णते ? गोयमा! चउविव्वहे असणियाउए पण्णत्ते, तं जहा- णेरइयअसण्णियाउए, तिरिक्खजोणियअसण्णियाउए, मणुस्सअसण्णियाउए, देवअसण्णिआउए / / असण्णि णं मंते! जीवे किं णेरइयाउयं पकरेइ, तिरिक्खजोणियाउयं पकरेइ, मणुस्सदेवाउयं पकरेइ? गोयमा! णेरइयाउयं पकरेइ, तिरिक्खमणुस्स्सदेवाउयं पक रेइ / णे रइयाउयं पक रेमाणे जहण्णेणं दसवाससहस्साई उक्कोसेणं पलिओवमस्स अमंखेज्जइभागं पकरेइ, तिरिक्खजोणियाउयं पकरेमाणे जहण्णेणं अंतोमुहुत्तं; उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पक रहे, मणुस्साउए विएवं चेव / देवाउए जहाणेरइयायाउए। एयरसणं भंते! णेरइय-असण्णिआउयस्स तिरिक्खजोणियअसण्णिआउयस्स मणुस्स्असाणिआउयस्स देवअसण्णिआउयस्स कयरे कयरेहिंतो जाव विसेसाहिए वा ? गोयमा ! सव्वत्थोवे देवअसण्णियाउए, मणुस्सअसण्णियाउए संखेज्जगुणे, तिरियअसण्णियाउए असंखेज्जगुणे,णेरइयअस-णिआउए असंखेज्जगुणे / (सूत्र-२६) 'कइबिहेणमि त्यादि, व्यक्तन्नवरं 'असन्निआउए' त्तिअसझी सन् | यत्परभवप्रायोग्यमायुर्बध्नाति तदसंड्यायु:।'नरेइयअस-ण्णिआउए' ति- नैरयिकप्रायोग्यमसंज्ञयायु रयिकासंज्ञया- युरेवमन्यान्यपि, एतचासंज्ञयायुः सम्बन्धमात्रेणापि भवति / यथा भिक्षोः पात्रमतस्तत्कृतत्वलक्षणसम्बन्धविशेषनिरूपणायाह- 'असण्णी' त्यादि, व्यक्तं नवरं 'पकरेइ' त्ति-बध्नाति' दसवाससहस्साई' तिरत्नप्रभाप्रथमप्रतरमाश्रित्य'उक्कोसेणं पलिओवमस्स असंखेज्जइभाग' ति-रत्नप्रभातचतुर्थप्रतरे मध्यमस्थितिकं नारकमाश्रित्येति, कथं यत: प्रथमप्रस्तटे दशवर्षाणां सहस्त्राणि जघन्या स्थितिरुत्कृष्टा नवतिः सहस्त्राणि। द्वितीये तु दशलक्षाणि जघन्या इतरातुनवतिर्लक्षाणि। एषैव तृतीय जघन्याइतरा पूर्वकोटी। एषैव चतुर्थेजघन्या इतरातुसामरोषमस्य दशभागा / एवञ्चात्र पल्योपमाऽसंख्येयभागो मध्यमायु:स्थितिर्भवति। तिर्यक् सूत्रे यदुक्तम्- 'पलिओवमस्स असंखेज्जइभागं ति' तन्मिथुनकतिस्श्वोऽधिकृत्येति 'मणुस्साउए वि एवं चेव' त्तिजघन्यतोऽन्तर्मुहूर्तम; उत्कर्षत: पल्योप-मासंख्येयभाग इत्यर्थः, तत्र चासंख्येयभागो मिथुन-कनरानाश्रित्य। 'देवा जहा नेरझ्य' त्ति- 'देवा' इति असज्ञिविषयं देवायुरूपचारतया वाच्यम् 'जहा णेरइय' त्तियथा असज्ज्ञिविषयं नारकायुस्तच प्रतीतमेव, नवरं भवनपतिव्यन्तरानाश्रित्य तदवसेयमिति। भ०१ श०२ ऊ। प्रज्ञा०। (14) एकान्तबालैकान्तपण्डितबालपण्डितानामायुर्यथा एगंतबाले णं भंते! मणूसे किं नेरइयाउयं पकरेइ तिरिआउयं पकरेइ मणुयाउयं पकरेइ देवाउयं पकरेइ। नेरइयाउयं किया नेरइएसु उववज्जइ। तिरियाउयं किया तिरिएसु उववज्जइ। मणुयाउयं किबामणुएसु उववज्जइ। देवाउयं किया देवलोएसु उववज्जइ? | गोयमा! एगंतबाले णं मणुया नेरइयाउयं पि पकरेइ, तिरियाऽऽउयं पि पकरेइ, मणु याऽऽउयं पि पकरेइ,देवाउयं पि पकरेइ / नेरइयाउयं पि किया नेरइएसु उववज्जइ / तिरियाऽऽउयं किच्चा तिरिएसु उववज्जइ / मणुयाऽऽउयं किचा मणुएसु उववज्जइ / देवाउयं किया देवलोएसु उववज्जइ। (सूत्र-६३) एगंतपंडिए णं भंते! मणुस्से किं नेरइयाउयं पकरेइ जाव देवाउयं किया देवलोएसु उववज्जइ? गोयमा! एगंतपंडिए णं मणुस्से आउयं सिय पकरेइ; सिय णो पकरेइ / जइ पकरेइ णो णेरइयाउयं पकरेइ, णो तिरियाउयं पकरेइ, णो मणुयाउयं पकरेइ / देवाउयं पकरेइ, णो णेरइयाउयं किया णेरइएसु उववज्जइ, णो तिरियाउयं किच्चा तिरिएसु उववज्जइ, णो मणुयाउयं किचा मणुएसु उववज्जइ / देवाउयं किया देवेसु उववज्जइ / से केणऽटेणं जाव देवाउयं किया देवेसु उववज्जइ? गोयमा! एगंतपंडियस्स णं मणुस्सस्स केवलमेव दो गईओ पण्णायंति, तं जहा-अंतकिरिया चेव, कप्पोववत्तिया चेव / से तेणऽटेणं गोयमा! जाव देवाउयं किच्चा देवेसु उववज्जइ। बालपंडिए णं मंते! मणूसे किं नेरइयाउयं पकरेइ जाव देवाउयं किचा देवेसु उववज्जइ? गोयमा! णो णेरइगाउयं पकरेइ जाव देवाउयं किच्चा देवेसु उववज्जइ / से केणऽटेणं जाव देवाउयं किच्चा देवेसु उववज्जइ? गोयमा! बालपंडिए णं मणूसे तहारूवस्य समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोचा निसम्म, देसं उवरमइ, देसं णो उवरमइ, देसं पञ्चक्खाइ, देसं णो पचक्खाइ, से तेणं देसोवरमइ, देसपचक्खाणेणं णो णेरझ्याउयं पकरेइ जाव देवाउयं किचा देवेसु उववज्जइ / से तेणऽटेणं जाव देवेसु उववज्जइ। (सूत्र-६४) 'एगंतबाले' त्यादि, एकान्तबालो मिथ्यादृष्टिरविरतो वा, एकांतग्रहणेन मिश्रतां व्यवच्छिनत्ति / यच्चैकान्तबालत्वे समानेऽपि नानाविधायुबन्धनं तन्महारम्भाद्युन्मार्गदेशनादितनुकषायत्वाऽऽधकामनिर्जरादितद्धेतुविशेषवशादिति, अत एव बालत्वे समानेऽप्यविरत सम्यग्दृष्टिर्मनुष्यो देवायुरेव प्रकरोति:नशेषाणि, एकान्तबालप्रतिपक्षत्वादेकान्तपण्डित सूत्रं तत्र च एगन्तपण्डिए णं' ति एकान्तपण्डित: साधू:'मणुस्से'त्तिविशेषणं स्वरूपज्ञानार्थमेव, अमनुष्यस्यैकान्तपण्डितत्वायोगात्तदयोगश्च सर्वविस्तेरन्यस्याभावादिति / 'एगंतपंडिए
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy