SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आराहणा 413 अमिधानराजेन्द्रः भाग२ आराहणा राहणं आराहेत्ता एवं चेव एवं मज्झिमियं चरित्ताराहणं पि।। टी. / / नवरमित्यादि / / मध्यमज्ञानाराधना सूत्रे मध्यमत्वं ज्ञानाराधनाया अधिकृतभव एव निर्वाण भवेपुनरुत्कृष्टत्वमवश्यं भावीत्यवसेयं निर्वाणाऽन्यथानुपपत्ते रिति / दोचेणंति / / अधिकृतमनुष्यभवापेक्षया द्वितीयेन मनुष्यभवेन।। तचं पुण भवग्गहणंति // अधिकृतमनुष्यभवग्रहणापेक्षया तृतीयं मनुष्यभवग्रहणं // जहणियं गंभंते ! नाणाराहणं आराहेत्ता कइहि भवग्गहणेहिं सिज्झइजाव अंतं करेइगोयमा! अत्थेगइएतचे णं भवग्गहणेणं सिज्झइ जाव अंतं करेइ सत्त-भवग्गहणाई पुण नाइक्कमइ एवं दंसणाराहणं पि। एवं चरित्ताराहणं पि॥ एताश्च चारित्राराधनाः संवलिता ज्ञानाद्याराधना इह विवक्षिताः कथमन्यथा जघन्यज्ञानाराधनामाश्रित्य वक्ष्यति सत्तट्ठ-भवगहणाइ पुण णाइक्कमइत्ति / / यतश्चारित्राराधनाया एवेद फलमुक्तं यदाह अट्ठभवा उवचरित्तेत्ति / श्रुतसम्यक्त्त्वदेश विरतिभवास्त्वसङ्ख्येया उक्तास्ततश्चरणाराधनारहितज्ञान-दर्शनाराधना असङ्घयेयभविका अपि भवन्ति नत्वष्टभविका एवेति॥ तथाच व्यवहारकल्पे (आराहणाउतिविहा उक्कोसा मज्झमा जहण्णाउ // एगदुगतिगज हुन्नं दुतीगट्ठभवाउक्कोसा) आराधना त्रिविधा उत्कृष्टा मध्यमा जघन्या च / तत्रोत्कृष्टाराधनायाः फलमेको भवः मध्यमाया द्वौभवौ जघन्यायास्त्रयो भवाः यदि तद्वैर्मोक्षाभावस्तदा उत्कृष्टाराधनायाः फलं जधन्यं संसरणं द्वौ भवौ मध्यमायास्त्रयो भवा जघन्याया अष्टौ भवाः ।।द. प. म. प०९। दसणनाणचरितं तव य आराहणा चउक्खंधा। सव्वे च होइ तिविहा उक्कोसा मज्झिम जहन्ना 37 आराहे ऊणविऊ उक्कोसाराहणं चउक्खधं / कम्म-रइविप्प मुक्को तेणेव भावेण सिज्झिज्जा 38 आराहेऊणविऊ जहन्नमाराहणाचउक्खंधा। सत्तट्ठभवमहणे परिणामेऊण सिज्झिज्जा 39 // भणइ य तिविहा भणिया, सुविहिय आराहण जिणिं देहि / सम्मत्तं मिय पढमा, नाणचरितेहिं दोअण्णा ||15|| सद्दहगा पत्तियगा, रोयगा जस्स वीरवयणस्स / समसअणु सरंता, दंसणआराहण हुन्ति ||16|| संसारसमावन्ने य छविहे मुहे मस्सिएचेव / एएदुविहे जीवे, आणाए सद्द हे निचं 17 धम्माधम्मागास, दुग्गा जे जीवमच्छिकायं च | आणाइ सहकहतां,सम्मत्ताराहगा भणिया१८ आराधनामधिकृत्य महाप्रत्याख्याने द. प. इंदियसुहसोउलउ, धोरपरीसहपराईयपराज्झा / अकयपरिकम्मकीवो, सुज्झइ आराहणाकाले // 93 / / सुज्झई दुक्करकारी, जाणई मग्गंति पावए कित्ति / विणिगृहितो निंदई , तम्हा आराहणा सेया ||9|| द. प. चइऊण कसाए इंदिए य सावयगार वेहंतु तोसलिय रागदोसो करेद आराहादणा सुद्धिं // 44|| आराधनोपयुक्तस्य फलम् यथा. आतु। एगंपि सिलोग जो, पुरिसा मरणदसकालंमि। आराहणोवउत्ता, विततो आराहगो होइ / / 74|| टी० // तस्मादेकमपि श्लोकं पंचपरमेष्टि नमस्कारा दिरूपं यः पुमान् मरणदेशकाले आराधनोपयुक्तः सन् चिंतयति स तं चिंतयन् स्मरन्नाराधको भवति // 7 // अयाराधकस्य किम्फलमित्याह आतु। आगहणोवउत्तो, सम्म काउण सविहिओ कालं / / उकोसं तिन्निभवे, गंतूणं लहइ निव्वाणं / / 75|| टी०आराधनाया उत्तमार्थप्रतिपत्त्या आराधनायां वा उपयुक्त उद्यतः सावधान इत्यर्थः कालं मरणं कृत्वा सुविहितः सुसाधुः सम्यम् श्रुद्धभावनोत्कृष्टत उत्कृष्टाराधनाबलात्त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः / यदि परमसमाधिना कालं करोति ततस्तृतीये भवेऽवश्य सिद्ध्यतीति भावः। अत्राह शिष्यः / ग्रंथांतरे उत्कृष्टतो निरंतरमष्टभवाराधनया जघन्यतस्त्रिकभवाराधनयापि सिध्यतीत्युक्तं अत्र तु तृतीयभवेसिध्यतीति तदेतन्नाप्युत्कृष्ठनापिजघन्यंततश्च कथन विरोधः उच्यते यदेकेनभवेनसिद्ध्यती-त्युक्तंतद्वऋषभनाराचसंहन नमाश्रित्य एतच सेवात्तसंहनन मंगीकृत्योच्यते सेवार्तसंहननोहि यद्युत्कृष्टाराधनां करोति ततस्तृतीये भवे सिद्ध्यति उत्कृष्टशब्दश्चात्राऽतिशयार्थः / आराधनाविशेषणं च द्रष्टव्यः / नतु भवानगीकृत्य भवांगीकरणे पुनरुत्कृष्टतोऽष्टभिरेव भवैः सेवार्तसंहननः सिध्यतीति न विरोधः / / 75 / / आराधनाभिमुखस्य फलम् पाoll जय इमं गुणरयण, सायरमविराहिऊण तिण्णसंसारा। ते मंगलं करित्ता, अहमवि आराहणाभिमुहो / / 2 / / टी. / / तथा (जेय इमं इति) ये महामुनयश्वशब्दो मंगलांतरसमुच्चयार्थः / इमं जैनशासनप्रसिद्धं (गुणरयमसायरंति) गुणा महाव्रतादयस्त एवरत्नानि विशिष्टफलहेतुत्वात्सर्ववस्तुसारत्वाच गुणरत्नानि तान्येव बहुत्वात्सागर इव सागरः समुद्रो गुणरत्न-सागरःतं किमित्याह। अविराध्य अखडमनुपाल्य तीर्णसंसारा-लंधितभदवोदधयो जातास्तान्परमात्मनो मंगलं कृत्वा शुभ-मनोवाकायगोचरं समानीयेत्यर्थः / अहमपि न केवलमुक्त-न्यायेनाराधकत्वात्ते तीर्णभवार्णवाः / किंत्वहमपि संसारा विलंघनार्थमेवाराधनायास्संपूर्णमोक्षमार्गनुपालनाया अभि-मुखः संमुखः कृतउद्यतइत्यर्थः / / आराधनाभिमुखः संजातइति। आधाकर्मादिभुञ्जानस्य नालोचयतोऽऽप्रतिक्रामतश्च नास्त्याराधना // तथाच दर्शनशुद्धौ दर्श०॥ भुजंइ आहाकम्भ, समं नय जो पडिकमइ लखो।। सव्वजिणणाविमुहस्स तस्स आराहणा नत्थि।। भुक्तेऽभ्यवहरतिलौल्यादापन्निपतितो वा आधाकर्म उप-लक्षणत्वात् क्रीताभ्याहूताद्यपि सम्यक्नच नैव प्रतिक्रामति मयेदमनुचितमाचरितमिति सम्यग्भावतेन्यर्थः यः लुब्धो लोभवान् तस्य किं नास्ति न विद्यते साऽराधना मोज्ञसुखसाधनोपायो यदर्थं गेहान्निष्कांत इत्यर्थः / कथंभूतस्य सर्वजिनाज्ञाविमुख-स्य।।१०।। आलोअणमालुंचण, विअडीकरणं च भावसोहीअ।। आलोइअंमि, आराहण अणलोइए भयणा ||15|| अवलोकनं आलुचन विकटीकरणं चभावशुद्धिश्चयच्छेहकश्चिन्निपुणमालाकारःस्वस्यारामस्य सदाद्विसंध्यमवलोकनकरोति किं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy