SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ आरंभसच 402 अभिधानराजेन्द्रः भाग 2 आरक्खिय आरंभसच-त्रि. (आरंभसत्य) आरंभोजीवोपद्यातस्तद्विषयं सत्य व्या। एभिः पूर्वोक्तः षड्भिरपि कायैस्त्रस स्थावररूपैः सूक्ष्म-बादर मारंभसत्यं आरंभविषये सत्ये ब. श०८ उ. 1 / पर्याप्तका पर्याप्तकभेदभिन्नैनारंभी नाऽपिपरिग्रही स्यादिति संबंधः / आरंभसचमगप्पओग-पु. (आरंभसत्यमनः प्रयोग) आरंभो तदेतद्विद्वान् सश्रुतिको ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यान परिज्ञया जीवोपघातस्तद्विषयं सत्यमारभसत्यं तद्विषयो यो मनः प्रयोगः आरंभ मनोवाकाय कर्मभिर्जीवोपमईकारिणामारंभं परिग्रहंच परिहरेदिति // . सत्यविषयक मनः प्रयोगे भ. श०८ उ.१॥ आरंभिया-स्त्री. (आरंभिकी) आरंभः प्रथिव्याधुपमईः सप्रयोजनं कारणं आरंभसचमणप्प ओगपरिणय-त्रि (आरंभसत्यमनः-प्रयोगपरिणत) यस्याः साऽऽरंभिकी। स्था. ठा०२ क्रियाभेदे-भ. श. 1 उ.२।। आरंभो जीवोपघातस्तद्विषयं सत्यमारंभसत्यं तद्विषयो यो मनः आरंभिया किरिया दुविहा पं.तं. जीवआरंभिया चेव अजीव प्रयोगस्तेनपरिणत यत्तत्तया आरंभसत्य-विषयक मनः प्रयोगपरिणते आरंभिया चेव / / स्था.ठा.५॥ द्रव्यादो (जइसच्चमणप्पओग परिणए कि आरंभ सच्चमणप्पओग परिणए जीवआरंभियाचेवत्ति-यज्जीवानारभ माणस्योपमृगतः कर्मबन्धनं सा अणा रंभसच्चमणप्पओग परिणए) भ. श०८ उ०१ // जीवरंभिकी अजीवारंभिया चेवत्ति यच्चाजीवान् जीवकलेवराणि आरंभसत्त-त्रि (आरंभसक्त) आरंभे सावद्यानुष्ठानरूपे सक्तो लग्नः षिष्टादिमयजीवाकृतीश्ववस्त्रादीन्या रंभमाणस्य सा अजीवारंभिकीति आरंभलग्ने। सू. श्रु.१ अ१। स्था.। आव चू। वेराणु गिद्धे (पाठान्तरे आरभसत्तो) णिचयंकरे ति, आरंभियाणं भंते ! किरिया कस्स कमइ गोयमा! इओ चुते सुदुहमट्ठदुग्गं। तम्हाउमेधाविसमिक्ख धम्म चरेमुणी अन्नयरस्स विपमत्तसंजतस्स,प्रज्ञा० / / पद२२|| सय्वओविप्पपुक्को त टी०॥ अन्नयरस्स वि पमत्तसंजतस्स इति / अत्रापि शब्दो भिन्नक्रमः प्रमत्त व्या। येन केन कर्मणा परोपतापरूपेण वैरमनुबध्यतेजन्मान्तरशतानु संयतस्याप्यन्यतरस्य एकतरस्य कस्यचित्प्रभादे सति कायदुःयायि भवति तत्र गृद्धो वैरानुगृहः पाठान्तरं वा (आरंभसत्तोत्ति) आरंभे प्रयोगभावतः पृथिव्यादेरुपमर्दसम्भवात् अपिशब्दोऽन्येषामधस्तन सावद्द्यानुष्ठानरूपे सक्तो लग्रो निरनुकम्पो निचयं द्रव्योपचयं गुणस्या न वर्तिनां नियम प्रदर्शनार्थः प्रमत्त संयतस्याप्यारंभिकी क्रिया तन्निमित्तापादितकर्मनिचय स्थानाचयुतोजन्मान्तरंगतः सन्वा करोति भवति किं पुनः शेषाणां देशविरति प्रभृतीनामिति एव मुत्तरत्रापि उपादत्ते स एवं भूत उपात्तवैरः कृतकर्मो पचय इत्यतोऽस्मात्स्थानाचयु यथायोगमपिशब्दभावना कर्तव्या / / तोजन्मांतरंगतः सन्ः दुःखयतीति दुःखंनरकादिकयातनास्थान मर्थतः परमार्थतो दुर्ग विषमां दुरूत्तरमुपैति यत एवं तत्तस्मान्मेधावी विवेकी आरंभोवरय-त्रि (आरम्भोपरत) सावद्यानुष्ठानादुपरते।। मर्यादावान् वा संपूर्ण समाधिगुणं जानानो धर्म श्रुत चारित्राख्यंसमीक्ष्या जे य पण्णाणमंतो पबुद्धा आरंभोवरता सम्ममेयंति पासह / लोच्यांगीकृत्य मुनिः साधुः सर्वतः स बाह्याभ्यंतरात्संगाद्वि आचा, अ५ उ.41 प्रमुक्तोऽपगतः। संयमानुष्ठानं मुक्तिगमनकहेतुभूतं चरे दनुतिष्ठेत् आरंभः सावद्योयोगस्तस्मादुपरता आरंभोपरता इति। आचा.। स्त्र्यारंभादिसंगाद्विप्रमुक्तो निःश्रितभावेन विहरेदिति यावत् / / सेहु पण्णाणमंते बुद्ध आरंभोवरए सम्ममेयंति पासह आचा. (आरंभसत्तापकरंतिसंग) आरंत्रण मारंभः सावद्यानुष्ठानम् तस्मिन् अ०४ उ.३। सक्तास्तत्परा इति। आ० अ०१७ सावद्यानुष्ठानमारंभस्तस्मादुपरता आरंभोपरता इति। आरंभसमारंभ-पुं० (आरंभसमारंभ) आरभ्यंते विनाश्यते इत्यारंभाः जीवा स्तेषां समारम्भ उपमईः अथवा आरंभः कृष्यादि व्यापारस्तेन आरक्ख-पुं. (आरक्ष) आ-रक्ष-अच-हस्तिकुंभाधः स्थले, समारंभो जीवोपमईः अथवाऽरंभो जीवाना मुपद्रवणं तेन सह आरंभः आरक्षमग्रमवमत्य सृणिं शिताग्रां / माघः / हस्तिमस्तकचर्मणि, सैन्यचे परितापन मित्यारंभः समारम्भः जीवोपमईः कृष्यादिव्यापारेण रक्षके, त्रि. (सहसाहत्र मारक्षं मथ्यगं रक्षसां कपिः भट्टिः जीवोपमर्दे परितापसहित जीवाना मुपद्रवेण च प्राणवधे च तथा च (तेषाभारक्षभूतन्तुपूर्वं दैवं नियोजयेत्। मनुः वाच / / प्रश्रव्याकरणे प्राणवधस्य गौणनामा-न्यधिकृत्य आरंभः समारंभः चोरो यणगररक्खेण परिमस्समाणो तत्थेवअतिगतो नि.च, प्राणवधस्थ पर्यायः इति प्रश्नः / द्वा० 1 // १ऊ। आ. म.। आरंभि(न)-पु. (आरंभिन्) पापारंभान्वेषिणि / / राज्ञामात्मरक्षक-स्था. ठा३। उग्रे. उग्रवंश्ये, च आरक्षकाउदवण्णादेसीणारंभे कंचण सव्वलोए। ग्रदण्डकारित्वादुग्रा इति / आ. म. उग्रा आदिराजेनारक्षकत्वेन कप्पमुह विदिसप्ततिपणे / आ. अ. 5 ऊ / / व्यवस्थापितास्तद्वश्याश्चेति स्था०६ठा। भावे घञ् रक्षायां-पु. वाच // सचैवंभूतः सन्नारंभी स्यात् कुमार्ग परित्यागेन न पापारंभान्वेषी | आरक्खिय-पुं० (आरक्षिक) कोट्टपाले। वृ०। भवतीत्यर्थः आचा० सूत्र० श्रु.१ अ०९/ आरक्खि पुरिसेहिय अहोरायं रक्खिजइ नि. १ऊ। एतेहिं छर्हि काएहिं,तं विलं परिजाणिया। आरक्खिओ पुटवभणिओ आरक्खिगोत्ति। मणसा काय वकणं, णारंभी ण परिग्गही।। दंडवासिम्गो || निचू, 16 उ.।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy