SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ आरम्भ 399 अभिधानराजेन्द्रः भाग 2 आरम्भ मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवंतीति / ये तु त्रातुं समथास्तान्पश्चार्द्धन दर्शयति। अपरिग्रहाः। न विद्यते धर्मोपकारणादृत्ते शरीरोपभोगाय स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः। तथा न विद्यते सावद्य आरंभो येषां तेऽनारंभास्ते चैवं भूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोद-धेर्जतूत्तारणसमर्थास्तान् भिक्षुर्भिक्षणशील उद्देशिकाद्यपरिभोजी त्राणं शरणं परिसमंताद्व्रजेद्गच्छेदिति // 30 कथं पुनः पुनस्तेनापरिग्रहेणाऽनारंभेण च वत्तनीयमित्येत इर्शयितुमाह। कडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे। अगिद्धो विप्पमुक्को, अउमाणं परिवज्जए ll टी.।। कडेसु इत्यादि गृहस्थैः परिग्रहारंभद्वारेणाऽत्मार्थं ये निष्पादिता ओदनादयस्ते कृता उच्यते / तेषु कृतेषु परकृतेषु परनिष्ठितेष्वित्यर्थः। अनेन च षोउशोद्मपरिहारः सूचितः। तदेवमुद्रमदोषरहितं ग्रस्यत इति ग्रास आहारस्तमेवंभूत-मन्वेषयन्मृगयेत् याचेतेत्यर्थः / तथा। विद्वान् संयमकरणैकनिपुणः परैराशंसादोषरहितै यन्निःश्रेयसबुद्ध्या दत्तमित्यनेन षोडशो-त्पादनदोषाः परिगृहीता द्रष्टव्याः / / तदेवंभूते दौत्यधात्रीनिमित्तादिदोषरहिते आहारे स भिक्षुः एषणां ग्रहणेषणां चरेदनुतिष्ठेदित्यनेनाऽपि दशैषणा दोषाः परिगृहीता इति मंतव्य / तथा / अगृद्धोऽनुध्युपपन्नोऽमूर्च्छितस्तस्मिन्नाहारे रागद्वेषविप्रमुक्तः। अनेनाऽपि चग्रासेषणा दोषाः पंच निरस्ता अवसेयाः स एवंभूतो भिक्षुः परेषामपमानं परावमदर्शित्वं परिवर्जयेत् परित्यजेत् ।नतपोमदं ज्ञानमदं च कुर्यादिति भावः सूत्र श्रु.१ अ०१।। आरंभेण च विद्याचरणे न लभते तथा च स्थानाङ्गे विद्याचरणेच कयमात्मा नलभत इत्याह!|स्था ठा०२ // दोहणांई अपरियाणित्ता आयाणो केवली पन्नत्तं धम्मं लभेज्ज सवणयाए तंजहा आरंभे चेव परिग्गहचे व दोहाणाई अपरियाइत्ता आयाणो केवलं बोधि बुज्झिज्जा तंजहा आरंभे चेव परिग्गहे चेव // दोट्ठाणाइत्यादि सूत्राण्येकादशद्वे स्थानेद्वेवस्तुनी। (अपरियाणित्तति) अपरिज्ञाय ज्ञपरिज्ञया यथतावारम्भपरिग्रहा वनर्थाय तच्छा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिक्षया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिर्विण्ण इत्यर्थः / / अपरीयाइत्तत्ति। क्वचित्याठस्तत्र स्वरूपस्तावदपर्यादाय अगृहीत्वेत्यर्थः आत्मनो नैव केवलिप्रज्ञप्तं जिनोक्तधर्मं लभेत श्रवणतया श्रवणभावेन श्रोतुमित्यर्थः तद्यथा आरम्भाः कृष्यादिद्वारेण पृथिव्याधुपम स्तान्परिग्रहा धर्मसाधनव्यतिरेकेण धनधान्यादय स्तानिह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुबचनमवधारणसमुच्चयो स्वबुध्याज्ञेयाविति केवलां शुद्धं वाधि दर्शनं सम्यक्त्वमित्यर्थोबुध्येत अनुभवेत अथवा केवल या बोध्येति विभक्ति परिणामात् बोध्यं जीवादीति गम्यते बुध्येत श्रद्दधीतेति|स्था.२ ठा! दोहाणाई अन्नो केवलं मुंडे भवित्ता आगाराओ अण्ण गारियं पव्वेज्जा तंजहा आरंभे चेव परिग्गहे चेव एवं णो कवल बंभचरं वावि समावसेजा णो केवलण संज मेणं संजमेजा नो केवलेणं संवरेणं संवरेजा नो केवलमामिणिबोहिय णाणं उप्पाडेबापदं सुअणाणं ओहिनाणं मणपज्जवनाणं केवलनाणं दो ठाणाई परियाइत्ता आया केवलीपन्नत्तं धम्मं लभेज सवणयाए तंजहा आरंभे चेव परिग्गहे चेव एवं जाव केवल-नाणमुप्पाडेजा। टी० // मुण्डो द्रव्यतः शिरोलोचनं भावतः कषायाद्यपनयनेन भूत्वा संपद्य अगारातहान्निष्कम्येति गम्यते केवलाभित्यस्येह सम्बन्धात्केवलाम्परिपूर्णाम्बिशुद्धां वा अनगारितां प्रव्रज्यां प्रव्रजेत् यायादिति / एवमिति / यथा प्राक्तथोत्तरवाक्येऽपि / / दोठाणाइत्यादि॥ वाक्यं पठनीयमित्यर्थः ब्रह्मचर्येणाब्रह्मविरमणेन वासो रात्रौ स्वापः तत्रैव वा वासो निवासो ब्रह्मचर्यवासः तमावसेत्कुर्यादिति संयमेन पृथिव्यादि रक्षणलक्षणेन संयमयेदात्मानमिति संवरेणाश्रवनिरोधलक्षणेन संवृणुयादा-श्रवद्वाराणीति गम्यते केवलं परिपूर्ण सर्व स्वविषयग्राहकं / आभिणिबोहियणाणं // अर्थाभिमुखो विपर्ययरूपत्त्वानियतो-ऽसंशयस्वभावत्त्वाबोधोवेदन माभिणिबोधः स एवाभिनिबोधिकं तच तज्ज्ञाननश्चेत्याभिनिबोधिकज्ञान मिन्द्रियानिन्द्रियनिमित्तं ओघतः सर्वद्रव्यसर्वपर्यायविषयं उप्पाडेअत्ति // उत्पादयेदिति तथा एवमित्यनेनोत्तरपदेषु नो केवलं उप्याडजति द्रष्टव्यं सुयणाणत्ति) श्रूयतेतदिति श्रुतं शद्व एव सचभावश्रुतकारणत्वाज्ज्ञानं श्रुतग्रन्थानुसारिओधतः सर्व द्रव्यसर्वपर्यायविषयमक्षरश्रुतादिभेदमिति / तथा ओहिणाणंत्ति / अवधीयते अनेनास्मादस्मिन्वेत्यवधिः अवधीयत इत्यधोधोविस्तृतम्परिच्छिद्यते मर्यादया वेति अवधिज्ञा इत्यधोधो विस्तृतम्परिच्छिद्यते मर्यादया वेति अवधिज्ञानावरण क्षयोपशम एव तदुपयोगहेतुत्वादिति अवधानम्याऽवधि विषयपरिच्छेदनमिति अवधिश्चासौ ज्ञानंचेत्यवधिज्ञानं इन्द्रियमनोनिरपेक्षमात्मनोरूपिद्रव्य-साक्षाकारणमिति तथा मणपज्जवनाणंति।मनसि मनसो वा पर्यवः परिच्छेदः स एव ज्ञानमथवा मानसः पर्थवाः पर्याया वा विशेषावस्था मनः पर्यवादयः तेषान्तेषुवा ज्ञानम्मनःपर्यवज्ञानमेवमितरत्रापि समय क्षेत्रगतसंज्ञिमन्यमानमनो द्रव्यसाक्षात्कारीति / (केवलनाणंति) केवलमसहायं मत्यादिनिरपेक्षत्वादकलङ्कञ्चावरणमलाभावात् सकलं वा तत्प्रथमतयैवा शेषतदावरणाभावतः सम्पूर्णोत्यतेरसाधारणं वाऽनन्यसदृशत्वादनन्तं वा ज्ञेयानंतत्वात्तच्च तजज्ञानश्च केवलज्ञानमिति ठा०२॥ कुशलारब्धमेव चारब्धव्यम् तथा चाचाराङ्गे अ.३ उ०१॥ कुसले पुण णो बद्धे णो मुक्को सेजं च आरंभ / / जं च णारभे अणारद्धं च ण आरम।। टी० // कुशलेत्यादि कुशलोऽत्र क्षीणधातिकाशी विवक्षितः स च तीर्थकृत्सामान्यके वली वा छद्मास्यो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः केवली तुपुनर्धातिकर्मक्षयान्नो बद्धो भवोपग्राहिकर्मसद्भावान्नो मुक्तो यदिवा छद्मस्थ एवाभिधीयते कुशलोऽवाप्तज्ञानदर्शनचारित्रो मिथ्यात्वद्वादशकषायो-पशमसगावातदुदयवानिव न बद्धोऽद्यापि तत्सत्कर्म तासद्भावान्नो मुक्त इत्यादि एवंभूतश्च कुशलः केवली छद्मस्थो वा यदा-चीर्णवानाचरितवान् तदपरेणापि मुमुक्षुणा विधेयमिति दर्शयति / सेजंच इत्यादि सकुशलो यदारभते आरब्ध
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy