SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आउ 16 अभिधानराजेन्द्रः भाग 2 आउ फासुएणे'' त्याद्युक्तमिति प्राणातिपातमृषावादनयोनिविशेषणपक्षव्याख्यानमपि घटत एव अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति / भवति च प्राणातिपातादेरशुभदीर्घायुस्तेषां नरकगतिहेतुत्वाद्, यदाह "मिच्छद्दिछिमहारंभपरिग्गहो तिव्वलोभनिस्सीलो / नरयाऽऽउयं निबंधइ, पाक्मई रोद-परिणामो'' // 1 // नरकगतौ च विवक्षया दीर्घमेवायु: / भ०५ श०६ उ. 204 सूत्र टी०। शुभदीर्घायुष्कारणानि यथातिहिं ठाणेहिं जीवा सुमदीहाउअत्ताए कम्मं पगरेति,तं जहाणोपाणो अइवाइत्ता भवइ,णो मुसंवइत्ता भवई तहारूवं समणं वा माहणं वा वंदित्तानमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवयं चेइयं पज्जुवासेत्ता मणुन्नेणं पीइकारएणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इचेएहिं तिहिं ठाणेहिं जीवा सुहदीहाउअत्ताए कम्मं पगरेंति। (सूत्र-१२५) उक्तकविपर्ययेणाधुनेतरदाह / 'तिहिं ठाणेहिं' इत्यादि पूर्ववत् इहापि प्रासुकाऽप्रासुकतया दानंन विशेषितं पूर्वसूत्रविपर्य-यत्वादस्य पूर्वसूत्रस्य वा विशेषणतया प्रवृत्तत्वादिति। न च प्रासुकाऽप्रासुकदानयो: फलं प्रति न विशेषोऽस्ति पूर्वसूत्रयो - स्तस्य प्रतिपादितत्वात्तस्मादिह प्रासुवैषणीयस्य कल्पप्राप्ता- वितरस्य चेदं फलमवसेयम्। (स्था०३ ठा० १ऊ) वाचनान्तरे-तु'फासुएणमि' त्यादि दृश्यत एवेति (भ०५ श०६ ऊ सूत्र-२०४) अथवा- भावप्रकर्षविशेषादनेषणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतेः सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति भरतादीनामिवेति। इह च प्रथममल्पायु:सूत्रं, द्वितीयं तद्विपक्ष:, तृतीयमशुभर्दार्घायु: सूत्र, चतुर्थंतद्विपक्ष इति;, नपुनरुक्ततेति। स्था०३ ठा०१ऊ। अत्राऽपर सूत्रम्समणोवासए णं भंते! तहारूवं समणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पमिलामेमाणे किं लब्भइ? गोयमा! समणोवासएणं तहारूवं समणं वा. जाव पडिलाभेमाणे तहारूवस्स समणस्स वा महाणस्सा वा समाहिं उप्पाएइ, समाहिकारएणं तमेव समाहिं पडिलभइ। समणोवासएणं भंते! तहारूवं समणं वा. जाव पडिलामेमाणे किं चयइ!, गोयमा! जीवियं चयइ, दुचयं चयइ, दुक्करं करेइ, दुल्लहं, लहइ बोहिं बुज्जइ, तओ पच्छा सिज्जइ, जाव अंतं करेइ। (सूत्र- 264) 'किंचयइ' 'त्ति-किं ददातीत्यर्थ: 'जीवियं चयइ' त्ति-जीवितमिव ददात्यन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः / जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वदेतदेवाह- 'दुच्चयं चयइ' त्तिदुस्त्यजमेतत्त्यागस्य दुष्करत्वादेवाहदुष्करं करोतीति / अथवा- किं त्यजति-किं विरहयति / उच्यते-जीवितमिव जीवितं कर्मणो दीर्घा स्थिति 'दुचयं' ति-दुष्टे कर्म द्रव्यसंचयम् 'दुक्करं' तिदुष्करमर्पूवकरणतो ग्रन्थिभेदं, ततश्च- 'दुल्लभं लभइ' तिअनिवृत्तिकरणं लभते॥ ततश्च- 'बोहिं बुज्जइ' त्ति-बोधि-सम्यग्दर्शनं बुध्यतेअनुभवति / / इह च श्रमणोपासक: साधूपासनामात्रकारी ग्राह्यस्तदपेक्षयैवास्य सूत्रार्थस्यघटमानत्वात्'तओपच्छ' त्ति-तदनन्तरं सिध्यतीति प्राग्वत्, अन्यत्राप्युत्कं दानविशेषस्य बोधिगुणत्वं, यदाह"अणुकंपकामणिज्जरबालतवेदाणविणए" त्यादि / तद्यथा- 'कोई तेणेव भवे-ण णिव्वुया, सव्वकम्मओ मुक्का / / केई तइयभवेणं, सिज्जिस्संति जिणसगासे // 1 // इति। भ०७ श. १ऊ। . मध्यमायुर्वलदेवादीनां यथातओ मज्जिममाउयं पालयंति, तं जहा- अरहंता, चक्कवट्टी, बलदेववासुदेवा। (सूत्र-१४३४) 'मज्जिमे' त्ति-मध्यमायु: पालयन्ति वृद्धत्वाभात्। स्था०३ ठा० 1 उ.। (8) आयुष्कर्मणो जीवितहेतुत्वं यथा। यावदायुष्कर्म विजृम्भते तावदोषैरतिपीडितोऽपि जीवत्या- युष्कर्मक्षये च दोषाणामविकृतावपि म्रियते। नं.१ गाथा टी. "सुरनरतिरिनरयाऊ हडिसरिसं" (23 गाथा) एतच्चाथुर्हडिसदृशं भवति / तत्र हडि:खोडकस्तेन सदृशं तत्तुल्यं, यथा हि राजादिना हडौ क्षिप्त: कश्चिच्चौरादिस्ततो निर्गमनमनोरथं कुर्चाणोऽपि विवक्षितं कालं यावत्तया ध्रियते तथा नारकादिस्ततो निष्क्रमितुमना अपि तदायुषा ध्रियते इति हडिसदृशमायुः / कर्म 1 कर्म। (अत्र विशेषतो व्याख्यानम्- 'आउकम्म' शब्देऽस्मिन्नेव भागे करिष्पते) आयाति स्वकीयावसरे इत्यायुः गतेनिस्सरितुमिच्छन्नपिजीवो निर्गन्तुंन शक्नोति यस्मिन्सति निगडबद्ध इव तिष्ठतीत्यायुष: स्वभाव: / उत्त० 33 अ० 2 गाथा। (9) द्विविधमायुर्यथादुविहे आउए पण्णात्ते, तंजहा-अद्धाउए चेव, भावाउचेव१९ / (सूत्र-८५४) 'दुविहे' त्यादि, अद्धा-काल: तत्प्रधानमायु:- कर्म-विशेषोऽद्धायु:, भवात्येयऽपि कालान्तरानुगामीत्यर्थः, यथा-मनुष्यायुः, कस्यापि भवात्यय एव नापगच्छत्यति तु सप्ताष्टभवमात्रं कालमुत्कर्षतोऽनुवर्तत इति, तथा- भवप्रधानमायुर्भवायुः, यद्भवात्यये अपगच्छत्येव न कालान्तरमनुयाति, यथा- देवायुरिति, 19 / स्था० 2 ठा० 3 उ / (यथायुष्कं पालयन्ति इति 'आउय' शब्देऽस्मिन्नेव भागे वक्ष्यते) यथायुष्कवक्तव्यता 'अहाउय' शब्दे प्रथमभागे द्रष्टव्या) (द्वयोः अद्धायुष्कमिति'अद्धाउय' शब्दे प्रथमभागे गतम्) (द्वयो: भवायुष्कमिति 'भवाउय' शब्दे पञ्चमभागे वक्ष्यते) (द्वौ यथायुष्कं पालयन्ति इति 'अहाउय' शब्दे प्रथमभागे दर्शितम्) (द्वयोः आयुष्कंसर्वत: इति 'आउयसंवट्टय' शब्देऽस्मिन्नवे भागे द्रष्टव्यम्) जीवानामिह भविकायु:, परभविकायुर्यथा // तत्र कियति पूर्वभवायुषि शेषे पारभविकमायुर्बद्धमि ति संशयान: पृच्छतिनेरइया णं मंते! कइभागावसेसाऽऽउया परभवियाऽऽउयं पकरंति? गोयमा ! नियमा छम्मासाऽवसेसाउया परभ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy