________________ आयार 369 अभिधानराजेन्द्रः भाग२ आयारंग कुसुंभरागो आयारमंतो अणायारमंतो किमिरागो / वासणाए कवेल्लुगादीणि आयारमंताणि वइरं अणायारमंतं / सुकसालहियादि। सिक्खावणं पडुच्च आयारमंताणि वायसगोवगादिभंगादिअणायारमंताणि सुकरणे सुवण्णं आयारमंतं घंटालोहं अणायारमंतं / अविरोह पडुच पयसकराणं आयारो दहितेल्लायविरोधे अणायारमंता। दव्वाणि जाणि लो,दव्वायारं वियाणाहि। णाणे दंसणचरणे, तए विरिए य भावमायारो। गाहा। गुणपर्यायान् द्रवतीति द्रव्यं जाणत्ति अणिद्दिट्टसरूवाणि अहवा एताणि चेव जाणि भणियाणि लोक्यतेइति लोकः दृश्यते इत्यर्थः तस्मिन् लोके आधारभूते दव्वायारं वियाणाहि एवमभिहि-तानभिहितेषु द्रव्येषु द्रव्याचारो विज्ञातव्य इतिगतो दव्वायारो॥ इयाणि भावायारो भणस्सइ सोऽयं पंचविहो इमो॥ णाणेदंसणगाहटुं, पच्छद्धेण एएसिंपभेया गहिया। अट्ठदुवालस, विरिय महाणीतु जातेसिं७ गाहा। णाणायारो अट्ठविहो दसणायारो अट्ठविहो चरित्तायारो अट्ठविहो, तवायारो बारसविहो, वीरिआरो छत्तीसतिविहाणे, ते अछत्तीसइ भेया एए चेव नाणादी मेलिया भवंति। वीरिअमिति गहिओ अहाणी असीअणं जंतेसिं नापायाराईणं स एव वीरिआयारो भवइ / आचारस्य भेदाः। दुविहे आयारे पण्णत्ते तंजहाणाणायारे चेव नोणाणायारे चेव / नाणायारे दुविहे पण्णत्ते तं जहा दंसणायारे चेव नोदंसणायारे चेव नो दंसणायारे दुविहे पण्णत्ते तंजहा चरित्तायारे चेव नोचरित्तायारेचेवणो चरित्ताचारे दुविहे पण्णत्ते तं जहा तवायारे चे वीरियायारे चेव / / स्था.२ठा // सूत्रचतुष्टयं कंठ्यन्नवरं। आचरणमाचारो व्यवहारो ज्ञानंशुभज्ञानन्तद्विपय आचारः कालादिरष्टविधीज्ञानाचारः॥ पंचविहे आयारे पण्णत्ते तं जहा माणायारे दंसमायारेचरित्तायारे तवायारे वीस्यिायारे स्थ, ठा०५॥ आचारेणैवात्मसंयमो भवति। उक्तंच। तस्याऽत्मा सयंतोयो हिसदाचारे | रतः सदा। स एव धृतिमान् धर्मस्तस्यैव च जिनो हितः॥१॥ इति / / दश 1 अ / तथा च धर्मसंग्रहे मूलगुणे-धूक्तप्रायाणामपि ज्ञानाद्याचाराणां / मुख्यत्वख्यापनार्थं तत्पालन-स्य स्वान्त्रयेणाऽभिधित्सयाऽऽह / / ज्ञानादिपंचाचाराणां, पालनं च यथाक्रमम्। गच्छवासः कुसंसर्ग,त्यागोऽर्यपदाचिंतनम्-ध. अधि०३ आचारशुद्धौ हि सामान्यायामपि कुलादयुत्पत्तौ पुरुषस्य महात्म्यमुपपद्यते / यचोक्तं / न कुलं हीनवृत्तस्य, प्रमाणमिति मे मतिः। अन्त्येष्वपिहि जातानां, वृत्तमेव विशिष्यत, इति // ध० 1 अधिक। आचारमाचरतः प्रशंसा यथा। आयारमायरंते, एगखेत्तेवि गोयमा! मुणिणो। वाससयं पि वसन्ते, गीयत्थाराहगे भणिए। आचारातिक्रमे दोषो यथा। आयारंगं अणंतगमपज्जवेहिं पण्णविजमाणं समवधारियं तत्थ यं छत्तिसआयारे पण्णविञ्जत्ति तेर्सिचणंजे केह साहू वासाहुणी वा अण्णयरमायारमहकमेशा सेणं गारबीहिं उवम्मेयं अहण्णहा समणुढे वायरेखापण्णविजावा तओ मं अणंतसंसारी भवेजा। महा.१ अ.।। आचाररहितस्य कर्मोपादानमाचाराङ्गे यथा। एत्थंपिजाणे उवादीयमाणा जे आयारेण रमंति। एतस्मिन्नपि प्रस्तुते वायुकाये अपिशब्दात्पृथिव्यादिषु समाश्रितमारंभ ये कुर्वति ते उपादीयन्ते कर्मणावध्यन्ते एकस्मिन् जीवनिकाये वधप्रवृत्ताशेषनिकायवधजनितेन कर्मणा वा वध्यन्ते किमिति येनहि एकजीवनिकायविषय आरंभः शेषजीवनि-कायोपमर्दमन्तरेण कर्तु शक्यते अतः स्त्वमेवं जानीहि अनेन श्रोतुः परामर्शः पृथिव्याद्यारंभिणः शेषकारंभकर्मणाउपादीयमाना जानीहि के पुनःकर्मणाउपादी यन्ते त्यिाह (जे आयारेत्ति) ये अविदित परमार्थाः पंचविधे आचारेन रमन्ते न धृति कुर्वन्ति // आचा० 1 अ०७ऊ। आचारस्वरूपम्महानिशीथे यथा भहा। 1 अ०१ उ०। सेभयवं केरिसे आयारे कयरे वासेणं अणायारे।गो. आयारे अणायारे णं तप्पडिपक्खा तस्य जेणं आणापडिक्खे वसे णं एगते ण सव्वपयारेहिं णं सव्यहा। वजाणिजे / जे य णं णो आणापडिरकं / से णं गतेणं सटवपयारेहिं णं / सवहा आयरणिज्जा। तहा णं गो. जंजाणेना जहा णं एस णं सामन्नं विहारेजा से णं सव्वहा विवजेला महा।। आचारप्रतिपादको ग्रंथोऽप्पाचारः // समः // नं / आचारक्रियाभिधानादाचारः / आ०म०१ अ || आचार आचारोपदेशहेतु-त्वात् / दश५। अ। आचाराभिधायकत्वादाचारः। स्था०१ ठा०। द्वादशाङ्ग्याः प्रथमेङ्गे,ध र० // अनुसाध्वाचारप्रतिपादको ग्रंथ आचार इति। विशे० // एतद्बहुबक्तव्वता (आयारंग) शब्दे / नवमपूर्वस्थ प्रत्याख्यानस्य स्वनामख्याते विंशतिवस्तुषुत्टतीये वस्तुनि च / पचक्खाणस्स तइयवत्थूनो आयारनामधेजो। व्य० / 1 उ / उत्पादपूर्वादीनि चतुर्दश पूर्वाणि तत्र नवमं पूर्वप्रत्याख्याननामकं / तस्मिन् विंशतिर्वस्तूनि / वस्तूनि नाम अर्थाधिकार विशेषा स्तेषुविंशतौ वस्तुषु त्टतीयमाचारनामधेयं वस्त्विति व्य / आच. 1 आ ईषत् अपरिपूर्णा इत्यर्थश्चारा हैरिका येते / आचाराश्चारकल्पा इत्यर्थो युक्तायुक्तविभागनिरूपणनिपुणा विनेया इति भ. 1 श०१ उ / दशा० // आयारउवगच्छणन०(आचारोपगमन) मायाकरणरूपे योगे, आयारोवगयशब्दे कथा। आव. 4 अ॥ आयारंग न० (आचारंग) द्वादशाङ्ग्याः प्रथमेऽङ्गे सम तद्वक्तव्या आचारांगटीकायाम्। इह हिरागद्वेषमोहाद्यमिभूतेन सर्वेणापिसंसारिजन्तुना शरीरमानसानेकदुःखोपहतेन तदपनयनाव हेयोपादेयपदार्थपरिज्ञानेयत्नो विधेयः / स च न विशिष्टविवेकमृते / विशिष्टविवेकश्च न प्राप्ताशेषति