________________ आयरिय 358 अभिधानराजेन्द्रः भाग 2 आयरिय तलेय आलोलिए उदएचंदं अपासमाणा उतरियत्ति म नंति / अन्नया तहेव चंदं पासेत्ता सीहेण उत्तारियपुष्वो सियालो एवं चिन्तेइ। अहमवि सीहोइव उत्तारेमि।। एवं चिंतित्ता सोसियालो भणइ / पंतीए मम पुच्छे लग्गित्ता उयरहते उत्तिना। सीयालेणं उत्तारेहामित्ति प्लुतं कयं। ततो असमत्थोत्ति तह पुच्छे लग्गित्ता सह कूवे पडिता। तत्थेवमतो एवमट्ठाणादीसु आवईसुगीयत्थेणं वितियपदे जयणा निसेदणाए। इत्यादि। उपनयः पूर्ववेदष भावार्थोऽधुना अक्षरार्यः / एक दाजंबुकाः कूपतटे मिलितास्तैः कूपे कूपमध्ये चंद्रो दृष्टः / तस्मिन् दृष्ट तदुद्धरणाय सिंहपुच्छविलग्नानां पंक्त्या प्रविष्टानां शृगालानां सिंहेनोत्तारणा कृता। तत् दृष्ट्वा अन्यदा एकेन जंबुकेन सिंहोत्तारितपूर्वेण तथा कर्तुमारब्धं / ततस्तस्य जंबुकस्य संपक्तिकस्य कूपे पतनमेवमनेनैव दृष्टांतद्वयोक्तेन प्रकारेण गीतागीतयोर्भवकूपे गच्छेन सह पतनं तत उत्तारणं च गच्छस्य परिभावनीयमिति / गतं पंक्तिद्वारमिदानीं शृगालराजद्वारमाह / / नीलारागे खसटूटम, हत्थीसरभा सियालकच्छमओ॥ बहुपरिवारअगीते, विव्वूयणो हावणपरेहिं।। एको सियालो रत्तिघरं पविट्ठो घरमाणुसेण वेतितो निच्छुमिउमाढत्तो सोपुण गाईहि पारहो नीलीरागरंजणे पडितो किहवि ततो उत्तिन्नो नीलवन्नो जातो तं अन्ने सरमतरक्खु सियालादी पासिउं भणंति को तुमंएरिसो सो भणइ अहंसवाहिं मृगजातीहिं खसटुमो नाम मिगराया क ओ / ततो अहं एत्थमागतोपासामि।ताव कोमन्नति तेजाणंति।अपुटवो एतस्स एसदेवेहिं अणुग्गहितो ततो भणंति अम्हे तव किंकरा। संदिसह किं करेमा खसटुमो भणइ हत्थिवाहणं देह दिण्णो विलग्गो वियरति। अन्नथा सियालेण उखुइयं / ताहे खसट्टमेणं तं सियालसहावमसहमाणेण उव्वुइयं ततो हच्छिणा सियालोत्ति, नाउं सोंडां पवेतुं मारितो॥ एवं कोइ अगीयत्थो अगीयस्थपरिवारं लभेत्ता पचतं देसं तं गंतुं आयरिउत्ति पकासेइ। सो कहिंवि विओसेहिंपे यालितो जानहिकिंविजाणइएवं तेण अप्पा जहामितो॥ एष भावार्थोऽधुना अक्षरार्थः। नील्यासंबंधी रागो यस्यसनीलीरागः। शृगालःखसटुमोनाभमृगराजो जातः। तस्यह स्तिनः खरभाः शृगाला उपलक्षणमेतत् / तरक्षादयश्च परिवारः / सोऽन्यदा कस्यापि शृगालस्योन्नदमाकर्ण्य शृगालोन्नादितमकरोत् / ततःश्रृगालोऽयमिति ज्ञात्वा हस्तिना मारित इति शेषः / एवं गीताछेबहुपरिवारे अगीते अगीतार्थे विहरति बहुश्रुतोऽहमाचार्य इति बहुजनविश्रुतं विकुर्वाणः प्रष्टव्याकरणासमर्थतया परेभ्यः पक्षवर्तिभ्यश्चापभाजना भवति। अतवा अयमन्य उपनयः॥ से हादिकज्जेसुंवा, कुलादिसमितिसु जंपउ अयं तु। गीएही विस्सुयंतो, निहोडणमपनओ सेहि। वाशब्द उपभयांतरसूचकः / शैक्षकादिकार्येषु कुला दिसमवाये नियुक्तः कुलगणसंघसमवायेषु श्रावकाः सिद्धपुत्राश्च ब्रुवत अयमेव तुरेवकारार्थः / बहुश्रुतो जल्पतु व्यवहारनिर्णयं करोतु यथाकस्य भवतीति / ततस्तेनाव्यवहारमुक्तं तच्च गीताथैर्विश्रुत ततस्तै निहोडण मिति निहेडितं यथा अगीतार्थ एष नजानाति व्यवहारमिति / ततः शैक्षे प्राकृतत्वात् पठ्यर्थेसप्तमी। एकवचने बहुवचनं। शैक्षकाणामुपलक्षणमेतत् श्रावकाणां सिद्धपुत्राणां तद्वचस्थप्रत्ययो जातः चिंतयति च एषइयत्कालमस्माभिगीतार्थः संभावित इति / गतं श्रृगा लराजद्वारम्।। संप्रति (वित्तत्यजुद्धप्रसतित्ति) द्वारं व्याचिख्यासुराह / / एकेकएगजाती, पतिदिण सममेव गिण्हाइ॥ सीहेण हुजुजइत्ति, पाडह कूवंम्मि वुड्डससगेण ||2|| एमेव जंबुग्गो, वा कूबे पडिबिंबमप्पणो दिस्स। उवणय तत्थ मरणं सामायारीगयिअगीयाणं ॥शा एगो सीहो सो हरिणजातीणं लुद्धो दिवसे२ हरिणं मारेऊण खाइ। तओ हरिणेहिं विण्णविओ किमंगरायं तुमंहरिणजातीणं एबयाणपरिनिव्वट्ठो तापसायं करेहि सव्वमिगजातीणं वारणं पइदिवसमेकर मिगं खाहि / सीहेणं चिंतियं जुत्तमेस भणइ ततो सव्वे मिगा मेलित्ता सीहेण मणिया। तम्मे कलजत्तत्ताए आत्मी यकुलौचित्येनेत्यर्थः / सव्वमिगजातीणं वारणं पइदिवसं सहाणठियस्स एगं पेसिजाह। तेहिं अभुवगयं / ततो ते वि मिगा तहेव पेसंति। अन्नया ससगजातीए वारए / ससगा संपसारेंति मन्त्रयंतीत्यर्थः। कोवबउअज्ज सीहसगासे एगो वुड्ढुससगो भणइ / अहं वच्चामि / जो सवेसि मिगाणं संति काउं एमित्ति सो बलिओ अंतराले मायकूवसरिसे कूवं दतु उस्सूरे सीहसगासमागतो। ताहे सीहेण भणियं किं रे तुम उस्सूरे आगतोसि / ससगो भणइ / अहं पाए आगच्छंतो संतो अन्नेण सीहेण रद्धो। जहा कहि वचसि। ततो मए सम्भावो कहितो / ताहे सोभणइ अन्नो न होइसो मिगराया ततो मए भणियं / जइ अहं तस्स मिगरायस्स सगासं न जामि तो सो रुट्ठो सव्वे ससगा उच्छादेहित्ति / तम्हा जामि तस्स सगासं कहेमि। ततो जो तुमं वलितोहोहित्ति तस्स अम्हे आणं कहामो। ताहे अहं तेण भणितो वचा कहोहि भण आगच्छ मम सगासं जदिते सत्ती अत्थिततो सीहे भणति दंसेहिममंतं सीहं / ततो ससओ सीहेण समागम्म दूरं अगडं दूरत्थोववदंसेति। भणइय एत्थ पविट्ठो चिट्ठइ / जइ तपत्तियसि तो तुमं अगज्जयज्जेण