SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आयरिय 349 अभिधानराजेन्द्रः भाग२ आयरिय अहियं पुच्छति गिहए, बहुं किं गुणो चरगेण // होहिंति य विवद्धंतो, एसो ममं पडिसपत्ती॥ एष मेधावित्वादधिकं पृच्छत्यवगृह्णाति वावधारयति बहु प्रभूतं तत इत्थमस्यैव सूत्रस्यार्थस्य चरकेण प्रदानत आक्षणिकतया को गुणो मम निरर्थकः कश्चिदित्यर्थः। केवलं दोषो निजसूत्रार्थपरिगलनादन्यच एष हु निश्चितं विवर्द्धमान: सूत्र-तोऽर्थतश्च वृद्धि गच्छन् मम प्रतिसपत्नीव प्रतिपंथी भविष्यति / ततो न कोऽप्येनं पाठयिप्यतीति योन शिक्षयति सोऽनर्ह स्तत:खज्जूडं दत्वा स भण्यते। अमुंतथा ग्राहयायच्छा सुज्ञ: समाचारीकुशलश्च भवति ततो यदि।। कोही निरुवगारी, फरुसो सव्वस्स वामवडोय। अविणीतोत्ति व काउं,हंतुं सत्तं व निच्छुभती॥ क्रोधी यदि वा निरुपकारी अथवा परुषः परुषभाषी तथा सर्वस्य साधुवर्गस्य वामावर्त: प्रतिकूलतया वर्तते यदि वा अविनीत इति कृत्वा शिक्षां ग्राहयति। अथवा आक्रुश्य शत्रुमिव वा हत्वा निष्काशयतितर्हि सोऽनर्हस्तद्विपरीतोऽर्हः // संप्रति चतुर्वपि योजनेषु तद्विपरीततया यथाझैभवति तथा भावयति // वत्थाहारादीहिं, संगेह अणुवत्तए य जो जुयलं // गाहेइ अपरितंतो, गाहण सिक्खावए तरुणं ||1| खरुमउण्ह अणुयत्तत्ति, खज्जूडं जेण पडइपासेणं / / गाढमवहारविजढो, तत्थोडणमप्पणो कुणइ / / 2 / / यो नाम युगलं क्षुल्लकवृद्धलक्षणं वस्त्राहारादिभिः संगृह्णाति आत्मवशीकरोत्यनुवर्तयति च तरुणमपरिभ्रांत: परिश्रममगण यन् ग्राहयति। ग्राहणं ग्राह्यते शिष्य एतदिति बाहुलकात् कर्मण्यनटा | ग्राहणमाचारादिसूत्रं आसेवनां शिक्षयति तथा खज्जू डं | खरमृदुभिवाक्यैस्तथानुवर्तयतिः येन स पाशे न पतति अन्यथा गतिंन लभते इति मन्यमानस्तद्गशीभवति तथा:य:स्थानाद पि चलन्नपि सन् खज्जूडतया विहारविजढो भवति विहारं न करो- तीति भावस्तत्र उड्डणमंगीकारमात्मना करोति। यथैनमहं खरेण मृदुना चोपायेन विहारक्रम कारयिष्यामीति एष एवं भूतोयोग्यः।। इयसुव्व सुद्धमंडलिं, दाविज्जइ अत्थमंडलिं चेव। दोहिं पि असीयंते, देइ गणं चोइए पुच्छा। इत्येवमुपदर्शितेन प्रकारेण चतुर्ध्वपिजनेषु सूत्रोपदेशत: परीक्षित: सन् शुद्धो भवतिनमनागपि दोषः। ततस्तस्य सूत्रमंडली दाप्यते अर्थमंडली च एतयोरपि मंडल्योर्यदिन विषीदति किंत्वपरिश्रांततया गच्छवर्तिनां प्रातीच्छकानां च ज्ञाना-भिलाषिणां चित्तग्राहको वर्तते ततस्तस्मिन् मूलाचार्यो गणं ददाति एवमुक्ते चोदकेचोदकस्य पृच्छा केत्यत आह। चोएइ भणिऊणं,उभयछिन्नस्स दिज्जइगणोत्ति / / सुत्तेय अणुन्नायं, भयवं चरणं पलिच्छन्नो ||1|| अपरिहाण परिह, परिछंध अत्थेण जं पुणो परवेह॥ एवं होइ विरोहो, सुत्तत्थेणं दुवेतपि।।२।। चोदयति प्रश्नयति परोयथा पूर्वमिदमुक्तं उभयच्छिन्नस्य द्रव्यभावपरिच्छदविशेषात् शाकल्यपरिकलितस्य गणोदीयते। युक्तं चैतत्। यत: सूत्रेऽपि च शब्दोऽपि शब्दार्थ:। भगवन्! धारणं गणधार एमजुज्ञात। परिछन्ने द्रव्यभावपरिच्छदोपेतमात्रे तत एवमुक्त्वा यदनिहपरीक्षाम र्थेनार्थमाश्रित्य प्रारूपयथाः। नन्वेवं सति द्वयोरपि सूत्रार्थयोर्भवति विरोधः। उक्तस्वरुपस्याऽर्थस्या-धिकृतसूत्रेणासूचनात्॥ अत्र सूरिराह॥ संति हि आयरिय जगाणि, सत्थाणि चोयग ! सुणाहि / / सुत्ताणुण्णातो विहू, होइ कयाइ अणरिहोउ ||1|| तेण परिच्छा कीरइ, सुवण्णगस्सेव तावनिहसादी॥ तत्थइमो दिळतो, रायकुमारेहिं कायव्वो // 2 / / चोदक! शृणु मदीयं वच: संति हि स्फुटं तानि शास्त्राणि यान्याचार्यद्वितीयकानि किमुक्तं भवत्याचार्यपरंपराया तत्संप्रदाय विशेषपरिकलितानि ततो यद्यप्यनिह परीक्षालक्षणोऽर्थः सूत्रे साक्षान्नोपनिबदस्तथापि सूचनात् सूत्रमिति सोऽपिसूत्रेण सूचित इति संप्रदायादवगम्यते इति न कश्चिद्दोषः। तथा च सूत्रानुज्ञापि हि निश्चितं कदाचिदनों भवति। नच सूत्रमन्यथा सर्वज्ञप्रणीतत्वा- त्तेन परीक्षापि सूचितेति। तापनिकषादिभिः सुवर्णस्येव सूत्रानुज्ञा- नस्याऽपि क्षुल्लकादिभि: परीक्षा क्रियते। तत्रायं वक्ष्यमाण- लक्षणोदृष्टांतो राजकुमारैः कर्तव्य: // तमेवाह / / सूरे वीरे सत्तिए, ववसाययिरे चियायधितिमंते॥ बुद्धिविणयकरणे, सीसेवि तहा परिच्छाए।। निब्भयओरस्सबली, अविसाइपुणो करेंति संठाणं / / नवि संमतिदेति अणस्सित्तो उव उहाणुवित्ति य॥ इहाद्यगाथापदानां द्वितीयगाथापदैव्याख्यानं। तद्यथासूरो नाम निर्भय: सच कुतश्चिदपिन भयमुपगच्छति। वीरऔर सबलवान्तेनाक्लेशेन परबलं जयति। सात्विको नाम योमह त्यप्युदये गर्व नोपयाति न च गरिष्ठेऽपि समापतिते व्यसने विषादी तथाचाहा अविषादि उपलक्षणमेतत् अगर्वी वा व्यवसायी अनलस उद्यो- गवानित्यर्थः। तथाचाहा पुनः करोति संस्थानां किमुत्तं भवति। प्रमादत: कथंचिह्यवसायविकलोऽपि भूत्वा पुन: करोति संस्था कर्तुमुद्यच्छतिस्वोचितव्यवसायमिति भावः। स्थिरोनाम उद्योगं कुर्वन्नपि न परिताम्यति तथा चाहा विश्राम्यतीति (वियायत्ति) दानरुचिर्यथौचित्यमाश्रित्य स्वेभ्योऽन्येभ्यश्व ददातीत्यर्थः। धृति- मान् राज्यकार्याणि कुर्वन् परनिश्रामनपेक्षमाणः तथाचाह (अ-णिस्सित्ति) इति (बुद्धित्ति) औत्पत्तिक्यादिबुद्धिचतुष्टयोपेतः। वि- नीतो गुर्वादिषु विनयकारी यथोचित्य गुर्वादीनामनुवर्तक इत्यर्थः। करणे इति यद्राज्ञः कर्तव्यं तत्करणे कुशल:। एतेषु परीक्षा क्रि- यते किमेते गुणास्सन्ति न वा य एतैर्गुणैरूपेतो भवति। स राज्ञो राज्येऽभिषिच्यते। दानशीलोऽत्रयः स्थिरस्सोऽपरिभ्रांतस्सन् कर्तव्यं करोति। कृत्वापि च पश्चादनुपतापी त्यागवान् नाम दानशील: स च स्तोकादपि स्तोकं ददानो गणस्य बहुमानभाग् भवति॥ उवसग्गो सोढव्वे, झाये किचेसु या विदिसंतो।। बुद्धिचउकविणीतो, अहवा गुरुमादिविणीतोउ|| धृतिमान उपसर्गान् सोढव्यान् ध्यायति। कृत्येष्वपि कार्येष्ववि-षादं प्रवर्तते। बुद्धिविनीत इत्यत्र इदमपि व्याख्यानं। बुद्धिचतुष्टयं नीतं प्रापितमात्मनि येन स बुद्धिविनीतः। सुखादिदर्शनात्क्तांतस्य पाक्षिक: परनिपातः। अथवा (बुद्धित्ति) बुद्धिच तुष्कोपेतो विनीतो गुर्वादिषु विनीतः //
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy