SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ आयरिय 344 अभिधानराजेन्द्रः भाग 2 आयरिय कौमुदी जोगजुत्तं व तारापरिवुडं ससिं // 2 // गिहत्थपरतित्थाहिं, संसयस्थिहि निचसो। सिविज्जंतं विहगेहिं, सरं वा कमलोज्जलं / / 2 / / खज्जडे अणुसासंतं, सद्धावंतं समुज्जए। गणस्स गिलाकुम्वंतं संगहं विसएसए / / 3 / / इंगियागारदकेहि सया छंदाणुवत्तिहिं। अविक्कडियनिहेसं रायाणंच अनायकं ||1|| सती नाम शोभना स्वकीया ये निषद्या सन्निषद्या तस्यां गतमुपविष्टं शिष्यैःपरिवारितमित्थभूतमुपमयति। कौमुदी कार्तिकी पौर्णमासी तद्योगयुक्तं तारापरिवृतं शशिनमिव |क्षा तथा गहस्थैः परतीर्थिभिः संशयार्थिभिश्च साधुभिर्नित्यशः सर्वकालं सेव्यमानं किमिवेत्यत आह (कमलोज्जलं) कमलपरिमंडितं सर इव विहगैः पक्षिभिस्तथा ॥शा (खज्जूडान्) कुस्वभावान् अनुशासंतं सम्यक् उद्यता: समुद्यतास्तान् श्रद्धापयंत तेषां महतीं श्रद्धामुत्पादयंतं तथा गणस्य गच्छस्य अगिलया निर्जरार्थ मात्मोत्साहन स्वकेविषये आत्मीयया शक्तया इत्यर्थः। संग्रह कु वतं / / 3 / / तथा इंगिताकारदःच्छंदोऽनुवर्तिभिः सदा सर्वकालमविकटित-निर्देशमखंडिताज्ञं राजानमिव अनायकं न विद्यते नायको यस्य तस तच्छा। तंचक्रवर्त्तिनमिवेत्यच्छः। दृष्ट्वाकश्चिदगीतार्थ उत्पन्नगौरवो भवति। उप्पन्नगारवे एवं,गणित्ति परिकंखिओ। उप्पियंतं गणिं दिस्सा, अगीतो भासेइ इमं॥ उत्पन्नमभिलषणीयतया जातं गौरवं यस्य स तच्छा। एव महमपिगणी भवामि गणिपदमवाप्य परिपालयामि / तत: शोभनं भवतीत्येव परिकांक्षित: परिकांक्षावान् गणिनमाचार्य मुप्पियतं मुहुर्मुहुः श्वसंतं मर्तुकाममलिंगं दृष्ट्वा कश्विदगीतोऽगीतार्थः कथ- महं गणधरो भविष्यामीति विचिंत्य यथा गच्छवर्त्तिन: साधवः शृण्वंति। तछ्रा मातृस्थानत इदं वक्ष्यमाणं भाषत। तदेवाह॥ अलं मइझ गणेणंति, तुम्मे जीवइ मे चिरं। किमेयं तेहि पुट्ठोउ, दिव्वए मे गणो किल॥ अलं पर्याप्तं मम गणेन यूयं मम पुण्योदयेन चिरं प्रभूतं कालं-जीवथा | ततस्ते गच्छवर्त्तिन:साधवस्तस्यागीतार्थं ब्रुवते। कि- मेतत्त्वं ब्रूषे। यथा अलं मम गणेना एवं तै: पृष्ठ:सन्सोऽगी-तार्थोवक्ति। क्षमाश्रमणै:किल मे गणो दीयते। तत एवमुक्तं मयेति। अथवा उप्पियणद्वारस्यायमर्थः / अठ्ठाविऋव पुटवंतु, गीयत्था उप्पियं तए॥ आमदाहा मो एयस्स, संमतो एस अम्मवि|||| गीयत्थो पवयत्थो य, संपुण्णसुहलक्खणो।। सम्मतो एस सध्वेसिं, साहू ते ठावितो गणेशा वाशब्दः प्रकारांतरद्योतने। पूर्वमस्थापितेगणधरे म्रियमाण आचार्य: किल (उप्पियंतित्ति) मुहुर्मुह: स्वसिति तं च तथाभूतं दृष्ट्वा गीतार्थश्चिन्तयति आचार्यस्य वाङ् नास्ति यया ब्रूते यथा अमुकं साधु गणधर स्थापयथा माभूत् सा वाणी वयमेव गच्छ-वर्तिन:साधून भणामो यथाचार्यरमुकोगणधरपदे संदिष्ट इति। तथा- चोपायं करिष्यामो यथा गच्छसाधूनामकंपनीयो भवतिा एवं चिन्तयित्वा गच्छसाधवः शृणवंति। तथाबुवते "आमदाहामोएयस्सत्ति / इच्छामः क्षमाश्रमणाश्च तस्यामुकस्यदास्यामोगणधरपदमस्माकमप्येष सम्मतोयत एष गीतार्थो वयस्थ: सपूर्णानि शुभानि लक्षणानि यस्याऽसौ स संपूर्णशुभलक्षणस्तथा एष सर्वेषां साधूनां समतस्ततस्ते त्वया गणेस्थापितः। एवमेतौ द्वौ प्रकारा बुप्पियणद्वारेण व्याख्या तौ। एतौ द्वावपि जनौ यदि पूर्वमाचार्येण समीक्षितौ यथान विति तदा न कश्चिदाचार्याणामसमीक्षितदोषः। गतमुप्पियणद्वारम् / / अधुना भीतसदेशद्वारमाह। असमाहियमरणं ते, करेमि जइ मे गणं न देसि। इति गीतेउगीते, संदिसए, गुरु तओ भीओ॥ कश्चिदगीतार्थ: पापीयान् प्रत्यासन्नमरणमाचार्यमवगम्य ब्रूते। यदि मे मां गणं न ददासि ततस्तेऽसमाहितमरणंतथा करो"मिवर्तमानसमीप्ये वर्तमानवद्वे'' ति वचनात् प्राकृतत्वाद-विष्यति। वर्तमाना ततोऽयमर्थः। करिष्यामि यथा दीर्घ कालं संसारे भ्रमसि तत एवमुक्तेतस्य भीत आचार्यो गीतो गीतार्थां देशकालपुरुषौचित्यवेदनात् गीतार्थान् स दिशति यथैतस्मै मया गणो दत्त इति गीतार्थाश्च विदितकारणाब्रुवते। आमंति वोत्तुं गीयत्था, जाणंताकरणं तमु / कयट्टेवं तुनि हे, अतिसीसेय संवसे॥ आम इच्छाम इति उक्ता गीतार्थस्तत्करणं जानंत: कृतार्थे निर्यापिते आचार्ये तं दुष्टाभिप्राय निहंति निष्काशयंति। एवमेषोऽन)भवति। अथातिशेषेऽतिशयज्ञानी जानातीति यथा सांप्रतमेव निर्दोषीभूत:स वा तस्मात् स्थानात् गुरुजनसमक्षं प्रतिक्रांतस्ततः संवास्यते!! गतं भीतसंदिसणद्वारम्॥ इदानीमदेशिकद्वारमाह / / अरिहोवि अणरीहो, होइ जो उतेसिमदेसितो।। तुल्लदेसीव फरुसो, महुरोव असंग्गहो।। एक आचार्यस्तस्य षट्कुडुक्का:। तेषां मध्ये एक आचार्ये ण गंणधरपदे समीहितोऽन्ये चाचार्यस्य शिष्या: सिंधुदेशादिषु विहरंति। ते सिध्वादिषु विहृत्याऽचार्यसमीपमागता:। एकं कुडुक्कमाचार्यसमीहितं मुक्त्वा अन्ये सर्वे कुडुक्का: केचित् कालगता: / केचित्प्रतिभग्ना एवं सकुडुक्क: कुडुक्क देशो- गवस्तेषां सैन्धवादीनामनो जातो येन ते तस्य भिन्न देशि-कत्वादुल्लापनं परियछंति। अक्षरयोजनात्वेवमर्होऽप्यन) भवति। यस्तेषां तत्कालभाविनां साधूनामदेशिको मिन्नदेशिको यथा सैन्धवादीनां कुडक्क इति / गतमदेशिक द्वारम्॥ अधुना परुषद्वारमाह।। (तुल्लदेसीवफरुसो) तुल्यदेशीय: पूर्वसमीहितो गणधरपदेस पश्चात्परुषभावोजात: परुषत्वाचप्रतिचोद्यमान आक्रोशति आक्रोशांश्चासहमानानामुत्संखडादिकं कुर्वन् गच्छभेदं करोति। एवमेष पश्चाद नर्हः। सप्रति (अत्थियाई अण्णे समुक्कसणारिहे) इत्य स्यार्थ विभावयिषुः संग्रहद्वारमाह (महुरो व असंग्गहो) यैः पूर्वं समीहित: स सत्यपि मधुरत्वे असंग्रहो न संग्रहशील: अन्यस्तु संग्रहशील: स समुत्कयत नेतर इतिी सांप्रतम स्मिन्नेवार्थे वाचकनिष्पादकद्वारमाह।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy