________________ आयरिय 336 अभिधानराजेन्द्रः भाग 2 आयरिय हीत कोऽर्थः। आचार्यः क्षेत्रादिकारणं ज्ञात्वा वस्त्रादिकं मेलयित्वा प्रायोगृहस्थानामदर्शयन् स्वपाश्व एव संरक्षेत्न तुयथाकथंचिदित्यर्थः। तथा (साहु वग्गन्ति) साधूनां वर्गोवृन्दंसाधुवर्गस्तंचसाध्वीवर्गच संगृहीत तु हीनाचारवर्ग तथा सुत्तत्थं च (निहालए) इति सूत्रमाचारांगादि अथो नियुक्ति भाष्यचूर्णिसंग्रहिणीवृत्तिटिप्पनादि: सूत्रं चार्थश्चेति समाहारद्वन्द्वे सूत्रार्थं तन्निभालयति चिन्तयतीत्यर्थः। चशद्वात्साधूनामपि सूत्रार्थं ददातीति एवं विधोय: ससदाचार्य: स्यादिति शेषः। इत्यनुष्टुप्छन्दः // 14|| ग० अंधि० 1 टी।। भ्रष्टाचारस्य सूरेनिन्दा यथा / / भट्ठायारोसूरी, भट्ठायाराणुविक्खओ सूरी। उम्मगडिओ सूरी, तिणि विमग्गं पणासन्ति शा उम्मग्गट्ठिए सूरिमिनिच्छयं भव्वसत्तसंधाए। जम्हा तंमग्गमणुस्सरन्ति तम्हाणतंजुत्त। एक्कं पि जोदुहत्तं सत्तं पडिबोहिं उठवे मग्गे। ससुरासुरंमिविजिगे तेण हघोसियं आणाघोय। भूए अत्थि भविस्सति के इजगवन्दणीय कमजुयले जेसिंपरहियकरणे कवद्धलकरवाणवो लिही कालं भूए अणागए काले ण केई इहोहिंति गोयमा! सूरी। णामग्गहणेण वि जेसिं होज्जनियमेण पच्छित्ता एयंगच्छिचवत्थं दुप्पसहाणंतरंतुजोखंडे तं गोयम! जाणगणिं निच्छयओ अणंतसंसारि। जेसयलजीवजगमंगलेक्ककल्लाण परमकल्लाणसिद्धिपए। वा वोच्छिन्ने पच्छितं होई तं गणिणो। तम्हा गणिणं समसत्तुमित्तपक्खेण परहियरएणं कल्लाणकंखुणा अप्पणो विय अणाण लंघेया। एवं मेरा ण लंघेयव्ववत्ति एवं गच्छवववच्छ लंधितुनगारवेहिं पडिबद्धे संखाईए गणिणो अज्जवि बोहिं न पावंति। ण लभेहिंति य अन्ने अणंतहुत्तोवि परिभमं तित्था चउगइभवंससारोचेट्ठिज्जचिरसुदुक्खत्तेा। महा० 5 अ० (10) पराहितकारित्वं दुर्गुणः।। अथ ये नाममात्रग्रहणेनाऽपि पराहितकारिण: सुरयस्तानाह।। तीअणागयकाले, केई होर्हिति गोयमा ! सूरी। जेसिं नामग्गहणे, वि होई नियमेण पच्छित्तं / / 3 / / व्या०। अतीतकाले ते के चिदनिर्दिष्टनामानोऽभू वन्निति शेषः। अनागतकालेच (होहिति) भविष्यंति आद्यंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायेन वर्तमानकाले च संति / हे गौतम ! सूरय: आचार्यनामधारका: येषां परिचयकरणादिकं दूरे आस्तां नामग्रहणेऽपि भवति नियमेन निश्चयेन प्रायश्चित। तथाचोक्तं श्रीमहानिशीथपंचमाध्ययने "इत्थं चायरियाणं, पणपण्णं होंति कोडिलक्खाओ! कोडिसहस्से कोडिं, स एव तह एतिएचेवााशा एतेसिं मज्झा एगे, निव्वु ओइ गुणगुणइण्णो।। सव्वुत्तमभंगेणं, तित्थयरस्साणुसा रिगुरू'' इति गाथाछंदः ||37 / / अथात्र हेतुमाह॥ जओ सयरी भवंति, अणविक्खयाइजह भिन्चबाहणा लोए।। पडिपुच्छेहिं चोयणं, तम्हाउ गुरू सया नयइ ||3|| व्याख्या (जओत्ति) भिन्नं पदं यतो भणितं (सयरित्ति) स्वेच्छाचारीणी भवंति (अणविक्खया इति) अनपेक्षया शिक्षारहितत्वेन यथो लोके (भिचवाहणत्ति) भृत्याश्च सेवका श्च वाहनानि च हस्त्यश्ववृषभमहिषादीनीति द्वंद्वे भृत्यवाहनानि। तथा विनेया: गुरूणां प्रतिपृच्छाभि: कार्य 2 प्रति पृच्छा ताभि: (चोयणत्ति) प्राकृतत्वाद्विभक्तिलोप:)| चोदनाभिश्च विनेतिशेषः।स्वेच्छचारिणो भवंति (तम्हाउति) तस्मादेव कारणात्प्रतिपृच्छाभिश्चोदनादिभिश्चाचार्यो विनेयान् सदा सर्वकालं (भयइत्ति) भजते सत्यापयति शिक्षयतीत्यर्थ: गाच्छाछंदः // 38 // ग. अधि०१। (11) सूरेः स दुर्गणो येन कुगुरुर्भवति। कुगुरुश्च कदा भविष्यतीति महानिशीथे अ०८ सेभयवं केवइअणं कालेणं पहे कुगुरुभावी होति गोयमा ! इओ यमाउयअद्रतेरसणं वाससयागं साइरेगाणं समइ क्कताणं परत भवीसु से भयवं केणं अट्ठणं गोयमा? तक्कालं इवि रससायगारवसंगए ममीकरे अहंकारग्गीए अंतो संपज्जलंतवोदी अहमहंति कयमाणसे अमुणि य समयसम्भावे गणी भवीसु एएणं अटेणं से भगवं किं सव्वे वीएवं विहे तक्कालगणि भवीसुंगोयमा! एणतेणंनो सव्व केयपुण दुरन्तपंतलक्खणे अदष्टेणं एगाए जणणीए जमगसमगं पसूए निम्मेरे पावसीले दुज्जायजम्मे सूरोहेप यंडाभिगाहिय दूरमहामिच्छदिट्ठी भविसु सेयं भयवं कहं ते समुबलक्खेज्जा गोयमा! उस्सुत्तउस्सगायवत्तणुदिस्सणमइपबएण वा।। (12) प्रमादिमाचाय शिष्यो बोधयति॥ अर्थ कथंचित् प्रमादिनं गुरुं शिष्यो विबोधयतीत्याह। तुम्हारिसा वि मुणिवर,! पमायवसगा हवंति जइ पुरिसा। तेणन्नो को अहं, आलंबणं हुज्ज संसारे / / 19 / / व्याख्या। युष्मादृशा अपि हे मुनिवर! श्रमणश्रेष्ठ प्रमादवशगा: प्रमादपरवशा भवंति यदि चेत् पुरुषाः पुमांसस्तेन कारणेनान्यो युष्मद्व्यतिरिक्तः कोऽस्माकं मंदभाग्यानामालंबनमत्र विभक्तिलोप: प्राकृतत्वात्। सागरे नौरिव भविष्यति संसारे चतुर्गत्यात्मकेपततामिति शेषः। अनेनं विधिना शिष्य: प्रमादिनं गुरुं विबोधयतीत्यधिकाराल्लभ्यते। तथाच विबोधनविधये आचार्यगुणानपि शिष्य आचार्यस्य दर्शयति यथा॥ पुढवीविव सव्वसह, मेरुव्व अकंपिरं ठियं धम्मे। चंदुय्व सोमलेसं,तं आयरिंपसंसंति||शा अप्परिसावि आलोयणा, रिह हेउकारणविहिन्न / गंभीरं दुद्धरिसं तं आयरियं // 2 //