SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आय 322 अभिधानराजेन्द्रः भाग 2 . आयंगुल अपसत्थे अ / से किं तं पसत्थे? पसत्थे तिविहे पण्णत्ते, तं | आयइविराहग- त्रि. (आयतिविराधक)।- परलोकपीडाकरे; पं. सू जहाणाणाऽऽए, दंसणाऽऽए, चरित्ताऽऽए, सेत्तं पसत्यों से किं तं | "आयइविराहगं समारंभ न चिंतिज्जा" (सूत्र-२+) आयतिविराधकं अपसत्थे? अपसत्थे चउविहे पण्णते,तंजहा-कोहाए, माणाए, ___-परपीडाकर समारम्भम् - अङ्गारकर्मादिरूपं तथा न चिन्तयेत्। पं. सूत्र। मायाए, लोभाए। से तं अप्पसत्थे। से तं णो आगमओ भावाए। आयइसंपगासण-न. (आयतिसम्प्रकाशन)।- चतुर्थे सामभेदे, स्था०। सेत्तं भावाए। सेत्तं आए। (सूत्र-२५४+) अनु०॥ चतुर्थसामभेदमाधिकृत्य-"आयत्या: सम्प्रकाशनम्' अस्मिन्नेवकृते ज्योतिषोक्त लग्नावधिके; राश्यवधिके च एकादशस्थाने, इदमावयोर्भविष्यतीत्याशायोजनम् आयति- सम्प्रकाशन्। स्था०३ ठा० लग्नावधिकैकादशस्थानस्याऽऽयत्वं चा तत्स्थाने आयस्य ३उ०१८५ सूत्रटी चिन्तनीयत्वात्। वनितागारपालकेच। कर्मणि अच्, घर वा। ग्रामादित: आयंगुल-न. (आत्माङ्गुल)।- आत्मनोऽङ्गुलमात्माङ्गुलम्। स्वामिग्राह्यभागे, लभ्ये धनादौ, "तदस्मिन् वृद्ध्यालाभशुल्कोप- आत्माऽङ्गुलप्रमाणभेदे, प्रकला ('अङ्गुल' शब्दे प्रथमभागे स्वत्वमुक्तम्) दादीयते" पा० / ग्रामेषु स्वामिग्राह्यो भाग: आय:। सि. कौ० / वाच / जं पुण आयंगुलमे-रिसेण तं भासिविहिणा ||2407|| कूष्माण्ड भेदे, प्रज्ञा / "आए, काए, कुहणे''11४011 (सूत्र-२३४) प्रज्ञा० यत्पुनरात्माऽडलं पूर्वमुद्दिष्टं तदीदृशेन-वक्ष्यमाणस्वरूपेण विधिना१पद। आ वा०। (अत्र विस्तर: 'कुहणा' शब्दे तृतीयभागे वक्ष्यते)। प्रकारेण भाषितं-प्रतिपादितं तीर्थकृद्गणधरैः। *आज-त्रि. (आज्यतेऽनेन) आ अज घत्रर्थे का घृते, जन्टी। अजस्येदम् तमेव विधिमाहअण। छागमांसादौ, त्रि०ा अलंकृतं कुमारं कुशलीकृतशिरसमहतेन वाससा संवीतमैणेयेन वा अजिनेन ब्राहणं, रौरवेण क्षत्रियम्, आजेन वैश्यम्। जे जम्मि जुगे पुरिसा, अट्ठसयंगुलमूसिआ हुति।। आश्व, गृा "गव्यमाजं तथा चौष्ट्र-माविकं माहिषं च यत्। अश्वायाश्चैव तेर्सि जं जं निअम- गुलमायंगुलमेत्थ तं होइ / / 1408 / / नार्याश्च, करेणूनां च यत्पय:"||२|| सुश्रुतः। अज भावे घञ्। न वीभावः। ये पुरुषाश्चक्रवर्तिवासुदेवादयो यस्मिन् युगे सुषमसुख- मादिकाले विक्षेपे, आजानेया वाचा निजाऽङ्गुलेनैवाऽष्टोत्तरं शतमङ्गुलानामुच्छ्रिता:- उच्चा भवन्ति तेषां च स्वकीयाऽङ्गुलेनाऽष्टोत्तराऽङ्गुलशतोचानां पुरुषाणां यन्निजम्आयइ (ई)-स्त्री. (आयति)(ती)-आ-य-ति। वाडीपा आगामिकाले, "आयइ जणगो''॥२८+|| पञ्चा० 19 विवा बृ। व्या "से तत्थ मुच्छिए आत्मीयमङ्गुलं तत्पुनरात्माऽङ्गुलं भवति। इह च ये यस्मिन् काले वाले, आयइंनाऽवबुज्भइ''||१|| दश. 1 चू। तत्र तेषु भोगेषु मूर्छितो प्रमाणयुक्ताः पुरुषा भवन्ति, तेषां सम्बन्धी आत्मा गृह्यते। तत गृद्धो बाल: आयतिम् -आगमिकालं नाऽवबुद्ध्यते- न सम्यगवगच्छति। आत्मनोऽङ्गुलमात्माऽङ्गुलम् / इदं च पुरुषाणां कालादिभेदेनानवदश०१ चू। आगामिकालविषयायां महत्यामास्थायाम, व्यः। स्थितमानत्वादनियतप्रमाणं द्रष्टव्यम्। "जुवराजंमि उ ठविए, एयाओ बंधंति आयति तत्थ"||१६६+।। जे पुण एयपमाणा, ऊणा अहिगा य तेसिमेयं तु / आयतिम्- आगामिकालविषयां महतीमास्थां बन्धन्तिा व्य०४ उ। आयलं न भन्नइ, किं नु तदाभासमेव त्ति / / 1409 / / सन्ततौ, बृह राजसुतदीक्षामधिकृत्य- "आयती इड्डिमंतपूया ये पुन:-पुरुषा एतस्मात्- अष्टोत्तराऽगुलशतलक्षणा- त्प्रमाणान्न्यूना: य"||८३+II आयतिश्च-सन्ततिरमीषामेतेन अविच्छिन्ना भविष्यतीति। समधिका वा तेषां संबन्धि यदङ्गुलमेतदात्माऽ- डलं न भण्यते, किंतु बृ०३ उ। प्रभावे कोषदण्डजे तेजसि, फलदानकाले च! आयति-स्त्री०। तदाभासमेव- आत्माङ्गुलाभासमेव; परमार्थत आत्माङ्गुलं तन्न आ यम क्तिन्। स्नेहे, वशित्वे, सामर्थ्य, सीम्नि, शयने, प्रभावे, भवतीत्यर्थः। लक्षणशास्त्रोक्तस्वरादि- शेषलक्षणवैकल्यसहायं च "आगतौ च उपाये च अनास्था तत्कल्पनम्''|शा. भात वाचा यथोक्तप्रमाणाधीनाधिक्यमिह प्रतिषिद्धं न केवलमिति संभाव्यते, आयइजणग-त्रि. (आयतिजनक)- आयतौ आगामिकाले अभीष्ट फलं भरतचक्रवादीनां स्वा-ऽङ्गुलतो विंशत्यधिकाऽङ्गुलशतप्रमाणाजनयति- करोति योऽसावायतिजनकः। आगामिकालेऽ नामप्यत्र निर्णीतत्वान्महावीरादिनांच केषांचिन्मतेन चतुरशीत्याद्यड्डलभीष्टफलदायके, पञ्चा। "आयइजणगो"॥२८४।। पञ्चा०१९ विव०। प्रमाणत्वादिति। प्र० 254 द्वार। आयइत्ता-अव्य. (आदाय)गृहीत्वेत्यर्थे, सूत्र 1 श्रु 12 अ६ गाथाटी०। __ आत्माङ्गुलं सूच्यङ्गुलादिभेदात् त्रिविधम्आयइफल-न (आयतिफल)- आयतो आगामिनि काले से किं तं आयंगुले ? आयंगुले (अनु. सूत्र-१३४+) तिविहे फलमम्येत्यायतिफिलम्। परभवफलके, पञ्चा। "आयतिफल- पण्णत्ते, तं जहा सूइअंगुले, पयरंगुले 2, घणंगुले 3, (सूत्रम वसा- हणंच निउणं मुणेयव्व|४४||" आयतौ-आगामिकाले; परभव 1344) अनु। इत्यर्थः। फलं साध्यमस्येत्यायतिफलम्। पाठान्तरेण-आयतफलं- (आत्माङ्गुलेन षड्डलानि पाद: इत्यादि / ये यदा मनुष्या मोक्षफलम्। पञ्चा०१२ विका भवन्ति तेषां तदा आत्माङ्गुलेन स्वकीयस्वकीयकाल
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy