SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आधाकम्म 266 अभिधानराजेन्द्रः भाग२ आधाकम्म बध्यन्ते, साधुवेषविडम्बकसाधुवत् शुद्धं गवेषयन्त आधाकर्मापि भुजाना भगवदाज्ञाराधनात् न बध्यन्ते 'प्रियंकरा' ऽभिधक्षपकसाधुवदिति। ___आधाकर्मभोजिनमेव भूयोऽपि निन्दतिआहाकम्मं मुंजइ, न पडिक्कमए य तस्म ठाणस्स। एमेव अडइ बोडो, लुक्कविलुक्को जह कचोडो / / 217 / / य आधाकर्म भुत्तेनच तस्मात्स्थानाद्-आधाकर्म-परिभोगरूपात्प्रतिक्रामति प्रायश्चित्तग्रहणेन निवर्त्तते। स बोड:- मुण्डो जिनाऽऽज्ञाभङ्गे निष्फलं तस्य शिरोलुञ्जनादीति 'बोड' इत्येवमधिक्षिपति / एवमेव निष्फलमटति- जगति परि-भ्रमति, अधिक्षेपसूचकमेव दृष्टान्तमाह'लुक्कविलुक्को जह कवोडो' लुश्चितविलुञ्चितो यथा कपोत:पक्षिविशेषः, यथा तस्य लुञ्चनम् अटनं च न धर्माय; तथा साधोरप्याधाकर्मभोजिन इत्यर्थः, तत्र सामान्यतो लुञ्चनं विच्छित्त्या विशबरं वा लुञ्चनं विलुञ्चनम्। पिं। आधाकर्मपरिभोगे दोषमाहएगया देवलोएसु, नरएसु वि एगया। एगया आसुरं काया, आहाकम्मेहिँ गच्छइ / / 3 / / आधानमः आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्या-धाकर्माणि तैः किमुक्तं भवति-स्वयं विहितैरेव सरागसंयम- माहारं भासुरभावनादिभिरेव नारकासुरगतिहेतुभिः क्रियाविशेषैर्यथाकर्मभिर्वा तत्तद्गत्यनुरूपचेष्टितैर्गच्छति यातीति सूत्रार्थः / उत्त. ३अ।"आहाकम्म भुंजमाणे सवले४' (सूत्र-२१ सम.) आधाकर्मआध्या-साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं वा पच्यते चीयते वा गृहादिकं वयते वा वस्त्रादिकं तदाधाकर्मभुजान: शवलः / दशा०३ अ.1 आधाकर्मपरिभोगे दोषस्सदृष्टान्तो यथाजं किंचि उ पूइकुंडं, सङ्घीमागंतुमीहियं / साहस्संतरिय मुंजे, दुपकखं चेव सेवइ / / 1 / / यत् किञ्चिदिति-आहारजातं स्तोकमपि, आस्तां तावत्प्रभूतं, तदपि पूतिकृतम् आधाकर्मादिसिक्थेनाप्युपसृष्टम् आस्तांतावदाधाकर्म, तदपि नस्वयं कृतम्, आपतु श्रद्धावता अन्येन भक्तिमताऽपरानागन्तुकानुद्दिश्य ईहितंचेष्टितं निष्पादितं, तच्च सहस्रान्तरितमपि यो मुञ्जीतअभ्यवहरेदसौ द्विपक्षं- गृहस्थपक्षं प्रव्रजितपक्षं वा सेवते, एतदुक्तं भवति एवंभूतमपि परकृतम-परागन्तुकमत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुजानस्य द्विपक्षसेवनमापद्यते, किं पुन: य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुजते; ते च सुतरां द्विपक्ष-सेविनो भवन्तीत्यर्थ: / यदि वा-द्विपक्षमिति-ईर्यापथः, सांपरा-यिक वा। अथ वा-पूर्वबद्धा निकाचिताद्यवस्था: कर्मप्रकृती-नयत्यपूवाश्चादत्ते (सूत्र.) ततश्चैवं शाक्यादयः पर-तीर्थका: स्वयूथ्या वा आधाकर्म भुञ्जाना द्विपक्षमेव सेवन्त इति सूत्रार्थः / इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाका-विर्भावनाय श्लोकदयेन दृष्टान्तमाहतमेव अवियाणंता, विसमंसि अकोविया। मच्छा वेसालिया चेव, उदगस्सऽमियागमे // 2 // उदगस्स पभावेणं, सुक्कं सिंग्धं तर्मिति उ। ढंकेहि य कंकेहि य, आमिसत्थेहि ते दुही // 3 // तमेव-आधाकर्मोपभोगदोषमजानाना विषम: अष्टप्रकाकर्म-बन्धो भवकोटिभिरपि दुर्मोक्षश्चतुर्गतिसंसारो वा तस्मिन्न- कोविदाः कथमेष कर्मबन्धो भवति कथं वा न भवति ? केन चोपायेनायं संसारार्णवस्तीर्यत इत्यत्रा कुशलाः तस्मिन्नेव संसारोदरे कर्मपाशावपाशिता दुःखिनो भवन्तीति / अत्र दृष्टान्तमाह-यथा मत्स्या: पृथुरोमाणो विशाल: समुद्रस्तत्र भव / वैशालिकाः; विशालाख्यविशिष्टजात्युद्भवा वा वैशालिकाः; विशाला एव वैशालिका:- बृहच्छरीरास्ते एवंभूता महामत्स्या उदकस्याभ्यागमे समुद्रवेलाया (मागता:) सत्यां प्रबलमरुद्वेगो- दूतोत्तुङ्गकल्लोलमालापनुन्ना: सन्त उदकस्य प्रभावेण नदीमुखमागता पुनर्वेलापगमे तस्मिन्नुदके शुष्के वेगेनैवापगते बृहत्वाच्छरीरस्य तस्मिन्नेव धुनीमुखे विलग्ना अवसीदन्त आमिषगृध्नुभ.कद्देश्च पक्षिविशेषैरन्यैश्च मांसवसाथिभिमत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दु:खसमुद्धातमनुभवन्तोऽशरणाघातं - विनाशं यान्ति प्राप्नुवन्ति / तुरवधारणे, त्राणाऽभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः / एवं दृष्टान्तमुपदी दार्शन्तिकेयोजयितुमाहएवं तु समणा एगे, वट्टमाणसुहेसिणो। मच्छा वेसालिया चेव, घातमेस्संतिऽणंतसो // 4 // यथैते- अनन्तरोक्तमत्स्यास्तथा श्रमणा: श्राम्यन्तीति श्रमणा एके शाक्यपाशुपतादय: स्वयूथ्या वा, किंभूतास्ते इति दर्शयति-वर्तमानमेव सुखम्, आधाकर्मोपभोगजनितमेषितुं शीलं येषां ते वर्तमानसुखैषिणः, समुद्रवायसवत् तत्कालावाप्तसुखलवाऽऽसक्तचेतसोऽनालोचिताऽऽधाकर्मोपगभोगजनितातिकटुकदुःखौघानुभवना वैशालिकमत्स्या इव घातं वि (नाश) शाल-मेष्यन्ति-अनुभविष्यन्ति अनन्तोशोऽरहट्टघटीन्यायेन भूयो भूय: संसारोदन्वति निमज्जोन्मज्जनं कुर्वाणा न ते संसाराम्भोधे: पारेगामिनो भविष्यन्तीत्यर्थः। सूत्र०१ श्रु.१ अ०३ऊ। (12) आधाकर्मपरिभोगे कर्मबन्धःअहाकम्मंणं मुंजमाणे समणे निग्गथे किं बंधइ, किं पकरेइ, किं चिणाइ, किं उपचिणाइ? गोयमा! आहाकम्भणं भु-जमाणे आउयवज्जाओ सत्तकम्मपगडीओ सिढिलबंधण-बद्धाओ घणियबंधणबद्धाओपकरेइ जाव अणुपरियट्टइ। सेकेणऽटेणं.जाव आहाकम्मंणं मुंजमाणे. जाव अणुपरियष्टह? गोयमा! आहाकम्म णं मुंजमाणे आयाए धम्मंअइक्कमइ, आयाए धम्म अइक्कममाणे पुढविकायं णावकंखइजाव तसकायं णावकंखइ, जेसि पि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy