________________ आदाणभंड० 241 अभिधानराजेन्द्रः भाग 2 आदाणिज्जज्झयण - अन्नो एति, अन्नो जाइ, तहावि सो भगवं अतुरियं अवबलं उवरि / हेट्ठा मज्जिउंठवेइ / एवं बहुएण विकालेण न परितम्मई"पा | 17 सूत्रटी। आदा (या) णमंडमत्तनिक्खेवणासमिय-त्रि. (आदानभाण्डमात्रनिक्षेपणासमित)। "आयाणभंडमत्तनिक्खेवणासमिए" (सूत्र९२४) आदानेन ग्रहणेन सह भाण्डमात्रा या- उपकरण- परिच्छदस्य या निक्षेपणान्यासस्तस्यां समितो य: स तथा / आदानभाण्डमात्रनिक्षेपणासमितौ सम्यक् प्रवृत्ते, भ०२ श०१ उ० / आदा (या) णमय न. (आदानभय) आदीयत इत्यादानं-धनं तदर्थ चौरादिभ्यो यद् भयं तदादानभयम्। आव०४ अ०८३ गाथाटी। स्था। भयस्थानभेदे, स०७ समः / नि. चू। आदान- भयम्-आदानं पुण्यार्थमपुण्यार्थं वा परेण राजादिना वितरित- ग्रामनगरभूखण्डादे: स्वीकरणं तदेव भयम् आदानभयम् मा कञ्चनापराधमवाप्य तद् ग्रहीष्यति / दर्शक तत्त्व९ गाथाटी०। आदा(या)णभरिय-न (आदानभृत) आग्रहणभृत्ते, उपा."आदाणभरियसि कडाहयंसि अद्दहेमि' (सूत्र-२८+) आदा-नम्-आद्रहणं यदुदकतैला-दिकमन्यतरद्रव्यपाकायाऽग्नावुत्ता-प्यत्त तद्भुते / उपा० ३अ। आदा(या)णया-स्त्री. (आदानता) ग्रहणतायाम् इह च ताप्रययः स्वार्थिकः / प्राकृतत्वेनादानादीनां भावविवक्षया वा। स्था०२० ठा०२ उ० / आदा(या) णवंत-त्रि. (आदानवत्) मोक्षार्थमादीयत इत्यादा-नम् सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान् सम्यग्दर्शनज्ञानचारित्रवति साधौ, सूत्र।"आयाणवन्तं समुदाहरेज्जा" // 15 // सूत्र०२ श्रु०६ अ। आदा(या) णसोयगढिय-त्रि. (आदानश्रोतोगृद्धआदीयते)- कर्मानेनेति आदानं- दुष्प्रणिहितमिन्द्रियमादानं च श्रोत-श्चादानश्रोत: / आचा. 1 श्रु.९ अ.१ उ.१६ गाथाटी, आदीयते- सावद्यानुष्ठानेन स्वीक्रियते इत्यादानं कर्म संसारबीजभूतं तस्य श्रोतांसि इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकषाययोगा वा 'तेषु गृद्धः' -अध्युपपन्नः / आचा० 1 श्रु०४ अ०३ उ०।"आदानश्रोतस्यध्युपपन्ने, आचा०। आयाणसोयगढिए बाले अबोच्छिण्णबंधणे अणभिक्कंतसंजोए तमंसि अविजाणओ आणाए लंभो णऽत्थि त्ति बेमि। (सूत्र-१३८+) (आदानश्रोतोगृद्धः) स्यात्, कोऽसौ ? बालः-अज्ञः रागद्वेषमहामोहाभिभूतान्त:करण: / यश्चादानश्रोतोगृद्धः स किं भूतः स्यादित्याह- | "अव्वोच्छिन्नबंधणे' इत्यादि, अव्यवछिन्नंजन्मशतानुवृत्तिबन्धनम्अष्टप्रकारं कर्म यस्य स तथा, किञ्च- 'अणभिक्कत' इत्यादिअनभिक्रान्त:- अनतिलजित: संयोगो धनधान्यहिरण्यपुत्रकलत्रादिकृतोऽसंयमसंयोगो वा येनासावनभिक्रान्तसंयोग: तस्य चैवंभूतस्ये न्द्रियानुकूल्यरूपे मोहात्मकेवा तमसि वर्तमानस्यात्महितं मोक्षोपायं वा अवि-जानत आज्ञाया:-तीर्थकरोपदेशस्य लाभो नास्तीत्येतदहं ब्रवीमि तीर्थकरवचननोपलब्धसद्भाव: आचा०१ श्रु०४ अ३ उ०। आदा(या)णिज्ज-त्रि. (आदानीय) आदीयते उपादीयते इत्यादानीय: / उपादेये, स्था०६ ठा०३ऊ / स. / ग्राह्ये, आचा०1"आयाणिज्जे वियाहिए" (सूत्र-१३७+) 1 स वीराणां मार्ग प्रतिपन्न: मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-ग्राह्य आदेयवचनश्च व्याख्यातः / आचा. 1 श्रु०४ अ०३ उ.। आदीय-न्तेगृह्यन्ते सर्वभावा अनेनेत्यादानीयम् / श्रुते, भोगाङ्गे, द्विपदचतुष्पदधनधान्यहिरण्यादिके आचा० 1 श्रु. 2 अ०३ऊ / "आयाणिज्ज" (सूत्र-१८४ +)आदीयते इत्यादानीयम्। कर्मणि आचा०२ श्रु०६०२ ऊ / आयाणिज्जं च आदाय तम्मि ठाणेण चिट्ठई'' आदीयन्ते-गृह्यन्ते-सर्वभावा अनेनेत्यादानीयम्श्रुतम्, तदादाय तदुक्ते तस्मिन् संयमस्थाने न तिष्ठति / यदि वाआदानीयम्- आदातव्यं भोगाङ्ग द्विपदचतुष्पदधनधान्यहिरण्यादि तदादायगृहीत्वा / अथ वा- मिथ्यात्वाऽविरतिप्रमादकषाययोगैरादानीयं कर्मादाय, किंभूतोभवतीत्याह- तस्मिन् ज्ञानादिमये मोक्षमार्गे सम्यगुपदेशे वा प्रशस्तगुणस्थाने न तिष्ठति नात्मानं विधत्ते / आचा०१ श्रु०२ अ०३ उ।"आयाणिज्जं परिण्णाय, परियाएणं विगिंचइ (सूत्र-१८४४)। आदीयते इत्यादानीयं-कर्म-तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा पर्यायेण-श्रामण्येन विवेचयति; क्षपयतीत्यर्थः / आचा०१ श्रु०६ अ२ ऊआश्रयणीये, मोक्षे, मोक्षमार्गे, सम्यग्दर्शनादिके च।"पुरिसाऽऽदाणिया नरा' 34 +| मुमुक्षुणामादानीयाआश्रयणीयाः पुरुषादानीया: महान्तोऽपि महीयांसो भवन्ति / यदि वा- आदानीयोहितैषिणां मोक्षः, तन्मार्गों वा-सम्यग्दर्शनादिक: पुरुषाणांमनुष्याणामादानीय: स विद्यते येषामिति विगृह्य मत्वर्थीयः / "अर्शआदिभ्योऽच् इति। सूत्र०१ श्रु०९ अ / से तं संवुज्जमाणे आयाणीयं समुट्ठाए तम्हा पांव कम्मंणेव कुज्जाण कारवेज्जा / (सूत्र-९४४) आदातव्यम्-आदानीयं तच परमार्थतो भावाद्- आदानीयं ज्ञानदर्शनचारित्ररूपं तदुत्थाय इति अनेकार्थत्वादआदाय-गृहीत्वा / अथवा स अनगार: एतदादानीयं ज्ञानाद्यपवर्गकारणम्। आचा०१ श्रु०२० अ०६ऊ। (९६-अस्य संपूर्णसूत्रस्य व्याख्या 'लोगविजय' शब्दे षष्ठे भागे करिष्यामि)1"आयाणीयं समुट्ठाय" (सूत्र-२६+) आदानीयंग्राह्यं सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य / आचा० 1 श्रु.१ अ०२ उ०। आदा(या)णिज्जज्जयण-न० (आदानीयाध्ययन) मोक्षार्थिनाऽशेषकर्मक्षयार्थ यज्ज्ञानादिकमादीयते- तदत्र प्रतिपाद्यत इति कृत्वाऽऽदानीयमिति नाम संवृत्तम। सूत्रकृताङ्गस्य स्व-नामख्याते पञ्चदशेऽध्ययने, सूत्र. 1 श्रु०१५ अ। आदानपदमाश्रित्यास्याभिधानमाकारि, आदानीयं वा