SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ आता 225 अभिधानराजेन्द्रः भाग२ आता जना यथा देशेनापीति देशतोऽपि शृणोति विवक्षितशब्दानां मध्ये कांश्चिच्छृणोतीति सर्वेणापीति सर्वतश्वसामस्त्येन सर्वानवेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्वंवा विवक्षितमवभासयत्येवं प्रभासयति एव विकुर्वणीयं विकुरुतेपरिचरणीयं स्त्रीसरीरादिपरिचारयति | भाषणीयापेक्षया देशतो भाषां भाषते सर्वतो वेति अभ्यवहार्यमाहारयति, | आहृतं परिणमयति, वैद्यं कर्म वेदयति देशतः सर्वतो वा, एवं निर्जरयत्यपि। स्था०२ ठा०२ उ०। (23) आत्मनिरूपणम्। तथाच पूर्वाचार्यकृतगाथा:'जीवो अणाइनिहणो, अविणासी अक्खओ धुवो निचं। दव्वट्ठयाए णिचो, परियायगुणेहि य अणिचो॥१॥ जह पंजराउ सउणी, घडाउ वयराणि कंचुआ पुरिसो। एवं न चेव भिण्णो, जीवो देहाउ संसारी // 2 // जह खीरोदगतिलतिल्ल-कुसुमगंधाण दीसइ न भेओ। तह चेवनजीवस्स वि, देहादचंतिओ भेओ // 3 // संकोअविकोएहि य, जहक्कम देहलोयमित्तो वा! हत्थिस्सव कुंथुस्सवपएससंखा समा चेव॥४॥ कालो जहा अणाई, अविणासी होई तिसु वि कालेसु। तह जीवो वि अणाई, अविणासी तिसु वि कालेसु॥५॥ गयणं जहा अरूवी, अवगाहगुणेण धिप्पईतंतु। जीवो तहा अरूवी, विण्णाणगुणेण घेत्तवो।।६।। जह पुढवी अविणट्ठा, आहारो होई सव्वदव्वाणं / तह अहारो जीवो, नाणाईणं गुणगणाणं // 7 // अक्खयमणंतमउलं, जह गयणं होइ तिसु वि कालेसु। तह जीवो अविणासी, अवडिओ तिसु वि कालेसु // 8 // जह कणगाओ कीरं-ति पज्जवा मउलकुंडलाईया। दव्यं कणगंतं चिय, नाम विसेसो इमो अन्नो // 9 // एवं चंउग्गईए, परिभमंतस्सजीवकणगस्स। नामाई बहुविहाई. जीवदव्वं तयं चेव // 10 // जह कम्मयरो कम्मं, करेइ भुंजेइ सो फलं तस्स। तह जीवो वि अकम्मं, करेइ भुंजेइतस्स फलं / / 11 / / उज्जोवेउं दिवसं,जह सूरो वच्चई पुणो अत्थं। नय दीसइ सो सूरो, अन्नं खित्तं पयांसतो / / 12 / / जह सूरो तह जीवो, भवंतरं वच्चए पुण्णो अन्नं। तत्थ वि सरीरमन्नं, खेत्तं व रवी पयासेई // 13 // फुल्लुप्पलकमलाण चंदणअगरूण सुरहिगंधीणं / धिप्पइ नासाइगुणो, न य रूवं दीसए तेसिं॥१४॥ एवं नाणगुणेणं, धिप्पइ जीवो वि बुद्धिमंतेहि। जह गंधो तह जीवो, न हु संक्खा कीरए भित्तुं / / 15 / / भभामउद्दमद्दल-पणवमकुंदाण संखसन्नाणं। सददु चिय सुव्वइ, के वलु त्तिन हुदीसई रूवं // 16 // पञ्चक्खं गहगहिओ, दीसई पुरसो न दीसई पिसाओ। आगारेहिँ मुणिज्जइ, एवं जीवो वि देहठिओ॥१७॥ हसइ विरूसइ रूसई, नच्चइ गाएइ रुयइ सुहदुक्खं / जीवो देहमइगओ, विविहपयारं पयंसेइ // 18 // जह आहारो भुत्तो, जिआण परिणमइ सत्तभेएहिं। बससोणिय 2 मंस ३ऽट्ठिअ४-मज्जा५ तह मेय६ सुक्केहि 7 / / 19 / / एवं अट्ठविहं चिअ, जीवेण अणाइसहगयं कम। जह कणगपाहाणे, अणाइसंजोगनिप्फन्नं // 20 // जीवस्सय कम्मस्स य, अणाइमं चेव होई संजोगो। सो वि उवाएण पुढो, कीरइन वलाउ जह कणगं / / 21 / / जह पुव्वयरं कम्मं, जीवो वा जइ हविज्ज वा वई कोई। सो वत्तव्यो कुक्कुडि-अंडाणं भणसुको पढमो॥२२॥ जह अंडसंभवा कुक्कुडि ,त्ति अंडं च कुक्कुडी उभदं। न य पुव्वाऽवरभावो, जह तह कम्माण जीवाणं // 23 // अणुमाणपहे सिद्धं, छउमत्थाणं जिणाण पचक्खं। गिण्हसुगणहर! जीवं अणाइयमक्खयसरूवं // 24 // कत्थ य जीवो बलिओ, कत्थ य कम्मा हुंति बलियाई। जीवस्स य कम्मस्स य, पुव्वनिबद्धाइँ वेराई॥२५॥ ग.२ अधि। (24) आत्मतत्त्वनिरूपणं बौद्धादिसम्मतात्मत्वनिराकरणेन प्रदर्शितम्बौद्धास्तु-बुद्धिक्षणपरंपरामात्रमेवाऽऽत्मानमाम्नासिषुः, न पुनमौक्तिककणनिकरनिरन्तरानुस्यूतैकसूत्रवत्तदन्वयिनमेकम् / ते लोकायतलुण्टाकेभ्योऽपि पापीयांस:, तद्भावेऽपि तेषां स्मरणप्रत्यभिज्ञानाद्यघटनात; तथा हि-पूर्वबुद्ध्यानुभूतेऽर्थे नोत्तर-बुद्धीनां स्मृति: सम्भवति, ततोऽन्यत्वात्, सन्तानान्तरबुद्धिवत् / न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते, अन्यथैकेन दृष्टोऽर्थः सर्वैः स्मर्येत। स्मरणाभावे कौतुस्कुती प्रत्यभिज्ञाप्रसूति:? तस्याः स्मरणानुभवोभयसम्भवत्वात्; पदार्थप्रेक्षणप्रबुद्धप्राक्तन- संस्कारस्य हि प्रमातुः स एवायमित्याकरेणेयमुत्पद्यते / अथ स्यादयं दोषो यद्यविशेषेणान्यदृष्टमन्य; स्मरतीत्युच्यते किं त्वन्यत्वेऽपि कार्यकारणभावादेव स्मृतिः, भिन्नसन्तानबुद्धीनां तु कार्यकारणभावो नाऽस्ति, तेन सन्तानान्तराणां स्मृतिर्न भवति। न चैकसान्तानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुद्ध्यनुभूतेऽर्थे तदुत्तरबुद्धिनां स्मृतिर्न स्यात् / तदप्यनवदातम्, एवमपि नानात्वस्य तदवस्थत्वात्। अन्यत्वं हि स्मृत्यसंभवे साधनमुक्तम्, तच्च कार्यकारणभावाभिधानेऽपि नाऽपगतम्, न हि कार्यकारणभावाभिधाने तस्यासिद्धत्या-दीनामन्यतमो दोष: प्रतिपद्यते।नाऽपि स्वपक्षसिद्धिरनेन क्रियते, नहि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः / अथ "यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना। फलंतत्रैव संधत्ते, कपासे रक्तता यथा॥१॥" इति कप्पासरक्त- तादृष्टान्तोऽस्तीतिचेत्। तदसाधीय:साधनदूषणाऽसंभवात्। अन्वयाद्यसंभवात् न साधनं-न हि कार्यकारणभावो यत्र तत्र स्मृति: कासे रक्ततावदित्यन्वयः संभवति, नाऽपि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति / असि-द्धत्वाद्यनुद्भावनाच न दूषणम् / न हि ततोऽन्यत्वादित्यस्य हेतो: कासे रक्ततावदित्यनेन कश्चिद्दोष: प्रतिपाद्यते / किं च- यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीनामपि कार्यकारणभावसद्भावेन स्मृत्यादि स्यात् / अथ नाऽयं प्रसङ्गः एकसन्तानत्वे सतीति विशेषणादिति चेत्, तदयुक्तम्, भेदाभेदपक्षाभ्यांतस्योपक्षीणत्वात्।क्षणपरं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy