SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आता 190 अभिधानराजेन्द्रः भाग 2 आता योगवतामेव३, 'उवओगाय' ति-उपयोग: साकारानाकारभेदस्तत्प्रधान यस्याप्युपयोगात्मा तस्य नियमाद् द्रध्यात्मा, एतयोः परस्परेण आत्मा उपयोगात्मा, सिद्धसंसाररिस्वरूपः सर्वजीवानाम्। अथवा अविनाभूतत्वाद्यथा सिद्धस्य, तदन्यस्य च द्रव्यात्मास्त्युप-योगात्मा विवक्षितवस्तूपयोगापेक्षयोपयोगात्मा 4, 'नाणाय' त्ति-ज्ञानाविशेषत चोपयोगलक्षणत्याज्जीवानाम्, एतदेवाह-'जस्सदवियाये' त्यादि, तथा उपसर्जनीकृतदर्शनादिरात्मा ज्ञानात्मा सम्यग्दृष्टे : 5, एवं 'जस्स दवियाता तस्स नाणाया भयणाए, जस्स पुण नाणाया तस्स दर्शनात्मादयोऽपि नवरं दर्शनात्मा सर्वजीवानाम् 6, चारित्रात्मा दवियाया नियम अस्थि' त्ति-यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा विरतानाम्७. वीर्यम्-उत्थानादि तदात्मा सर्वसंसारिणामिति। उक्तं च- स्यादस्ति तथा सम्यग्दृष्टीनां स्यान्नास्ति यथा मिथ्यादृष्टीनामित्येवं जीवानां द्रव्यात्मा ज्ञेयः स कषायिणां कषायात्मा। भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा नियमादस्ति, यथा योग: संयोगिनां, पुनरुपयाग: सर्वजीवानाम् ॥शा सिद्धस्येति। तथा' जस्स दवियाया तस्सदसणाया नियम अस्थि ति यथा सिद्धस्य वेचलदर्शनम्। 'जस्स विदसणाया तस्सदवियाया नियम ज्ञाने सम्यग्दृष्टे-दर्शनमथभवति सर्वजीवानाम्। अत्थि' त्ति-यथा चक्षुर्दर्शनादिदर्शनवतां जीवत्वमिति, तथा 'जस्स चारित्रं विरतानां, तु सर्वसंसारिणां वीर्यम् / / 2 / / इति, 8 // दवियाया तस्स चरित्ताया भयणाए' त्तियत: सिद्धस्याविरतस्य वा एवमष्टधात्मानं प्ररूप्य अथ यस्यात्मभेदस्य यदन्यदात्म-भेदान्तरं द्रव्यात्मत्वे सत्यपि चरित्रात्मा नास्ति विरतानां चास्तीति भजनेति युज्यते यच न युज्यते तस्य तद्दर्शयितुमाह 'जस्स पुण चरित्ताया तस्स दवियाया नियमं अत्थि' त्ति-चारित्रिणां जस्स णं भन्ते ! दवियाऽऽता तस्स णं कसायाता, जस्स जीवत्वाव्यभिचारित्वादिति, एवं 'वीरियायाए वि समं' ति- यथा कसायाता तस्स दवियाता? गोयमा!, जस्स दवियाता तस्स द्रव्यात्मनश्चारित्रात्मना सह भजनोक्ता, नियमश्चैवम्वीर्यात्मनापि सहेति, कसायाता सिय अत्थि सिय णत्थि, जस्स पुण कसायाता तस्स तथाहि-यस्य द्रव्यात्मा तस्य वीर्यात्मा नास्ति यथा सकरणवीयर्यापेक्षया दवियाता णियमं अत्थि। सिद्धस्य, तदन्यस्य त्वस्तीति भजना, वीर्यात्मनस्तु द्रव्या-त्मास्त्येव 'जस्स णमि' त्यादि, इहाष्टौ पदानि स्थाप्यन्ते तत्र प्रथमपदं शेषैः यथा संसारिणामिति // 7 // सप्तभिः सह चिन्त्यते-तत्र यस्य जीवस्य द्रव्यात्मां- द्रव्यात्मत्वं; अथ कषायात्मन: सहान्यानि पदानि चिन्त्यन्तेजीवत्वमित्यर्थः, तस्य कृषायात्मा स्यादस्ति कदाचिदस्ति जस्स णं भंते ! कसायाऽऽता तस्स जोगाया पुच्छा ? गोयमा! सकषायावस्थायां स्यान्नास्ति कदाचिन्नास्ति क्षीणोपशान्तकषाया- 1 जस्स कसायाता तस्स जोगाता णियमं अत्थि, जस्स पुण वस्थायां यस्य पुनः कषायात्माऽस्ति तस्य द्रव्यात्मत्वं जीवत्वं जोगाया तस्स कसायाता सिय अस्थि सियणत्थि,एवं उवओगाए नियमादस्ति, जीवत्वं विना कषायाणामभावादिति। विसमं कसायाता णेयव्दा, कसायाता णाणाताय परोप्परं दोदि जस्स णं मंते ! दवियाऽऽता तस्स जोगाता ? एवं भइयव्वाओ, जहा कसायायाय उवओगाया य तहा कसायाया जहा दवियाता कसायाता भणिया तहा दवियाता जोगा-याया य दंसणाता य कसायाता चरित्ताता य दोऽवि परोप्परं वि. भाणियव्वा। भइयव्वाओ, जहा कसायाता य जोगाता तहा कसायाता य वीरियायाय भाणियव्वाओ एवं जहा कसायायाए वत्तव्वया भणिया तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति योगवतामिव नास्ति तहा जोगायाए वि उवरिमाहिं समं भाणियव्वाओ। चायोगिसिद्धानामिव तथा यस्य योगात्मा तस्य द्रव्यात्मा नियमादस्ति 'जस्स णमि' त्यादि यस्य कषायात्मा तस्य योगात्माऽस्त्येव न हि जीवत्वं विनायोगानामभावादेतदेव पूर्वसूत्रोपमानेन दर्शयन्नाह 'एवं जहा दवियाये' त्यादि। सकपायोऽयोगी भवति यस्य तु योगात्मा तस्य कषायात्मा स्याद्वा न वा। सयोगानां सकषायाणामकषायाणां च भावादिति। एवम- 'उवओगायाए जस्स णं मंते ! दविताऽऽया तस्स उवओगाता एवं वी' त्यादि, अयमर्थ:-यस्य कषायात्मा तस्योपयोगात्मावश्यं सव्वत्थ पुच्छा भाणियटवा, गोयमा! जस्स दवियाता भवत्युपयोगरहितस्य कषायाणामभावात् यस्य पुनरुपयोगात्मा तस्य तस्स उवओगाया णियमं अस्थि, जस्स वि उवओगाता कषायात्मा भजनया उपयोगात्मतायां सत्यामपि कषायिणामेव तस्स विदवियाता णियमं अत्थि, जस्सदवियाता तस्सणाणाता कषायात्मा भवति / निष्कषायाणां तु नासाविति भजनेति, तथाभयणाए, जस्स पुण णाणाता तस्स दवियाता णियमं अत्थि। 'कसायाया य नाणाया य परोप्परं दोवि भइयव्वाओ' त्ति-कथं? जस्स दवियाता तस्स दंसणाता णियम अत्थि, जस्स वि यस्य कषायात्मा तस्य ज्ञानात्मा स्यादस्ति, स्यान्नास्ति, यत: दसणाता तस्सदवियाता णियमं अत्थि, जस्स दवियाता तस्स कषायिणः सम्यग् -दृष्टे ज्ञानात्मास्ति मिथ्यादृष्ट स्तु तस्य चरित्ताया भयणाए, जस्स पुण चरित्ताता तस्सदवियाता णियम नास्त्यसाविति, भजना। तथा यस्य ज्ञानात्मास्ति तस्य कषायात्मा अत्थि। एवं वीरियाताए विसमा स्यादस्ति, स्यान्नास्ति, ज्ञानिनां कषायभावात् तदभावाचेति तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा / भजनेति। 'जहा कसायाया उवओगाया तहा कसायायायदंसणाया
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy