SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आतरक्ख 184 अमिधानराजेन्द्रः भाग 2 आतव स्वनायकशरीररक्षणपरायणा: स्वनायवैकनिषण्णदृष्टयः परेषामसह- | मानानां क्षोभमुत्पादयन्ति-जनयन्ति स्वनायकस्य परां प्रीतिम् / रा०। (तथा च)चमरस्सणं भंते ! असुरिंदस्स असुरण्णो कइ आइरक्खदेवसहस्सीओ पण्णत्ताओ? गोयमा ! चत्तारि चउसडीओ आयरक्खदेवसाहस्सीओ पण्णत्ताओ, एए णं आयरक्खवण्णओ। एवं सवेसिं इंदाणं जस्स जत्तिया आयरक्खाते भाणियव्वा (164+) 'वण्णओ' त्ति-आत्मरक्षदेवानां वर्णको वाच्यः, स चायम् - "सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगे-वेज्जा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधियाई वइरामयकोडीणि धणूई अभिगिज्भ पयओ परमाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो एवं चारुचावचम्मदंडखग्गपासपाणिणो नीलपीयरत्तचारुचावचम्म-दंडखग्गपासवरधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समयओ विणयओ किंकरभूया इव चिटुंति'' त्ति, अस्यायमर्थः संनद्धासन्नहतिकया कृतसन्नाहा: बद्धः कशाबन्धत: वर्मितश्च वीकृत: शरीरारोपणत: कवच: कङ्कटोयैस्ते तथा, तत: सन्नद्धशब्देन कर्मधारयः / तथा उत्पीडिता प्रत्यञ्चाऽऽरोपणेन शरासनपट्टिका धनुर्यष्टियस्ते तथा, अथवा-उत्पीडिता बाहौ बद्धा शरासनपट्टिका धनुर्यष्टिर्यस्तेतथा पिनद्धं परिहितं ग्रैवेयकं ग्रीवाभरणं यैस्ते तथा, तथा बद्धो ग्रन्थिदानेन आविद्धश्च शिरस्यारोपणेन विमलो वरश्च चिह्नपट्टो योधतासूचको नेत्रादिवस्त्ररूप: सौवर्णो वा पट्टो यैस्ते तथा, तथा गृहीतान्यायुधानि प्रहरणाय यैस्ते तथा, अथवा-गृहीतान्यायुधानिक्षेप्यास्त्राणि प्रहरणानिच यैस्ते तथा, तथा त्रिनतानि मध्यपाईद्वयलक्षणस्थानत्रयेऽवनतानि त्रिसन्धि- | तानि त्रिषु स्थानेषु कृतसन्धिकानि; नैकाङ्गिकानीत्यर्थः। वज्रमयकोटीनि धनूंष्यभिगृह्य वदत; पदे मुष्टिस्थाने तिष्ठन्तीति सम्बन्धः / परिमात्रिक: सर्वतो मात्रावान् काण्डकलापो येषां ते तथा / नीलपाणय इत्यादिषु नीलादिवर्णपुडत्वान्नीलादयो वाणभेदा: सम्भाव्यन्ते / चारुचापपाणय इत्यत्र च चापं-धनुरेवानारोपितज्यमतो न पुनरुक्तता, चर्मपाणय इत्यत्र चर्मशब्देनस्फुरक उच्यते, दण्डादयः प्रतीता:, उक्तमेवार्थसंग्रहणेनाह'नीलपीए' त्यादि अथ वा-नीलादीन् सर्वानव युगपत्केचिद्धारयन्ति देवशक्ते रिति दर्शयन्नाह- 'नीलपीए' त्यादि, ते चात्मरक्षा न संज्ञामात्रेणैवेत्याह आत्मरक्षाः; स्वाम्यात्मरक्षा इत्यर्थः, ते एव विशेष्यन्ते रक्षोपगता रक्षामुपगताः; सततं प्रयुक्तरक्षा इत्यर्थः / एतदेव कथमित्याहगुप्ता: अभेदवृत्तयः, तथा गुप्तपालीका: तदन्यतो व्यावृत्तमनोवृत्तिका: मण्डलीका, युक्ता: परस्परसम्बद्धाः, युक्तपालीका, निरन्तरमण्डलीका:, प्रत्येकमेकैकश: समयत: पदातिसमाचारेण विनयतीविनयेन किंकरभूता इव-प्रेष्यत्वं प्राप्ता इवेति, अयं च पुस्तकान्तरे साक्षाद् दृश्यत एवेति।' / एवं सटवे सिमिंदाणं ति-'एवमि'ति-चरवत्सर्वेषामिन्द्राणां सामानिकचतुर्गुणा आत्मरक्षा वाच्या:, ते चार्थत एवम- सर्वेषामिन्द्राणां सामानिकचतुर्गुणाआत्मरक्षाः, तत्र चतुःषष्टिसहयाणि चमरस्येन्द्रमामा निकानाम, बलेस्तु षष्टिः, शेषभवनपतीन्द्राणां प्रत्येकं षट्पट्सहस्राणि शक्रस्य चतुरशीतिः, ईशानस्याऽशीतिः सनत्कुमारस्य द्विसप्ततिः, माहेन्द्रस्य सप्ततिः, ब्रह्मणः षष्टिः लान्तकस्य पञ्चाशत्, शुक्रस्य चत्वारिंशत, सहस्रारस्य त्रिंशत्, प्राणतस्य विंशतिः, अच्युतस्य दशसहस्राणि सामानिकानामिति, यदाह"चउसट्ठी सट्ठी,खलु, छच सदस्सा उ असुरवज्जाण। सामाणिया उ एए चउग्गुणा आयरक्खाउ !|1|| चउरासीइ असीई, बावत्तरि सत्तरी य सट्ठीय। पण्णा चत्तालीसा, तीसा वीसा दससहस्सा" || इति। भ.३श०६ जा आत [य] रक्खिन-त्रि. (आत्मरक्षिन) आत्मानं रक्षत्य-पायेभ्य:कुातिगमनादिभ्य इत्येवंशील: आत्मरक्षी। कुातिगमनादिभ्य आत्मनो रक्षणशीले, उत्त० पाइ०४ अा"अप्पाणरक्खी चरमप्पमत्तो' // 10+|| उत्त०४ अका आत (य) रक्खिय-त्रि. (आत्मरक्षित) आत्माऽपोयेभ्योदुर्गतिगमनादिभ्यो रक्षितो येन स तथा / दुर्गतिगमनहेतुनिबन्धनात्सावद्यानुष्ठानानिवृत्ते, सूत्र,। 'आयपरक्कमे आयरक्खिए" (सूत्र 42+) / दुर्गतिगमनहेतुनिबन्धनस्य सावद्यानुष्ठानस्य निवृत्तत्वाद् / सूत्र 2, श्रु 20 अरंइ पिट्ठओ किचा, विरए आयरक्खिए ||15|| आत्मरक्षितो दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः / आहिताग्न्यादिषु // 3 / 1 / 153 / / दर्शनात् कान्तस्य परनिपात: (हैम व्याकरण सूत्रैण) उत्त०२ अा आत (य) वं-त्रि. (आत्मवत्)। 'आयवं" (सूत्र-१०x)। आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान्। ज्ञानादिमति, आचा.१ श्रु०३ अ१० उाआत्मा-चित्तं वश्यतयाऽस्त्यस्य मतुप। मस्य व: स्त्रियां डीप। वश्यचित्ते, निर्विकारचित्ते च / आत्मा प्रकाश्यतया विद्यतेऽस्य आत्मप्रकाशकेशास्त्रे, आत्मना तुल्यक्रियावति, आत्मतुल्यक्रियायाम्, अव्या वाचका आतव- पुं० (आतप)। आ-समन्तात्तपति संतापयति जग-दित्यातपः / उत्त.१ अा आ-तप*घ उद्द्योते, कर्म२ कर्मः। स चोद्योतो यद्यपि लोके भेदेन प्रसिद्धो यथा, सूर्यगत आतपः, चंद्रगत: प्रकाश इति। तथाप्यातपशब्द: चंन्द्रप्रभायामपि वर्तते, यदुक्रम-"चन्द्रिका कौमदी ज्योत्स्ना, तथा चन्द्रातप: स्मृतः" ||शा इति / सू०प्र०३ पाहुः / "आतवाइवा" (सूत्र-९५४) आतप इति वा / आतप आदित्यस्येति। स्था०२ ठा०४ उ.ा धर्मे, उत्त०२ अ!"आयवताणनिमित्त।।९६४|| उष्णेन परितापना। व्य०८ उड़ा आतप्यते-पीड्यते शरीरमनेनेत्यातप: / तृणपाषाणादौ, "आयवस्स निवाएणं, अउला हवई वेयणा'' ||354|| उत्त. 20 / निविडकिरणे, रौद्रे च प्रकाशे, वाच०। स्वनामख्याते आहोरात्रभवे चतुर्विंशतितमे मुहूर्ते च० सम०३० / च० प्र० *पो. व: J इतिपस्यवः।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy