________________ आणुपुवी 168 अभिधानराजेन्द्रः भाग 2 आणुपुटवी णेगमववहाराणं भंगोवदंसणया ? गमव तिसमयहिईए आणुपुथ्वी, एगसमयदिईए अणाणुपुथ्वी, दुसमयष्टिईए अवत्तव्वए तिसमयट्टिईआ आणुपुर्वीओ, एगसमयट्ठिइआ अणाणुपुटवीओ, दुसमयट्टिईआ अवत्तव्वगाई। अहवातिसमयट्ठिईए अ एग समयट्टिईए अ आणपुथ्वी अ अणाणुपुष्वी अ, एवं तहा चेव दवाणुपुटवी-गमेणं छवीसं 26 मंगा भाणिअव्वा जाव सेत्त नेगमववहाराणं भंगोवदंसणया (सूत्र-११७)। से किं समोतारे ? समोआरे णेगमववहाराणं आणुपुटवीदव्वाई कहिं समो-तरंति? किं आणपुटवीदवे हिं समोतरंति अणाणुपुव्वीदवेहि, एवं तिण्णि विसहाणे समोतरंति इति भाणिअव्वं / सेत्तं समोतारे। (सूत्र-१११) / से किं तं अणुगमे ? अणुगमे णवविहे पण्णत्ते, तं जहा "संतपयपरूवणया जाव अप्पाबहुंचेव" ||शा (सूत्र 1124) 'से किं तं कालानुपुची' त्यादि अत्राक्षरगमनिका यथा द्रव्यानुपुर्व्या तथा कर्तव्या, यावत् -'तिसमयट्टिईए आणुपुव्वी' त्यादि, त्रय समया: स्थितिर्यस्य परमाणुढ्यणुकत्र्यणुकाधनन्ता- णुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य सः त्रिसमयस्थितिव्यविशेष आनुपूर्वीति / आह- ननु यदि द्रव्यविशेष एवात्राप्यानुपूर्वी कथं तर्हि तस्य कालानुपूर्वीत्वम्? नैतदेवम्- अभिप्राया-ऽपरिज्ञानात्, यत: समयत्रयलक्षणकालपर्यायविशिष्टमेव द्रव्यं गृहीतं, ततश्च पर्यायपर्यायिणो: कथञ्चिदभेदात्कालपर्यायस्य चेह प्राधान्येन विवक्षितत्वाद् द्रव्यस्यापि विशिष्टस्य कालानुपूर्वीत्वं न दुष्यति, मुख्यं समयत्रयस्यैवात्रानुपूर्वीत्वं, किन्तुतद्विशिष्ट द्रव्यस्यापि तदभेदोपचारात्तदुक्त इति भावः। एवं | चतु:समयस्थित्यादिष्वपि वाच्यं, यावद्दश समयाः स्थितिर्यस्य / परमाण्वादिद्रव्यसङ्घातस्य स तथा ! संख्येया: समया: स्थितिर्यस्य | परमाण्वादे: स तथा। असंख्येया: समया: स्थितिर्यस्य परमाण्वादे: स तथा, "अनन्तास्तु समया द्रव्यस्य स्थितिरेव न भवति'' स्वाभाव्यादित्युक्तमेवेति, शेषा बहुवचन-निर्देशादिभावना पूर्ववदेव एकसमयस्थितिकं परमाण्वा-धनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी द्विसमयस्थितिकं तु तदेवावक्तव्यकमिति, शेषं पूर्वोक्तानुसारेण सर्व भावनीयम्। णेगमववहाराणं आणुपुव्वीदव्वाइं किं अत्थिणऽत्थि? नियमा तिण्णि वि अस्थि / नेगमववहाराणं आणुपुटवीदवाई किं संखेज्जाइ ? असंखेज्जाइं? अणंताई ? तिण्णि वि नो संखिज्जाई, असंखेज्जाई, नो अणंताई। यावद द्रव्यप्रमाणद्वारे-नो संखेज्जाइं, असंखेज्जाई, नो अणंताई' / इति / अस्य भावना इह त्र्यादिसमग्रस्थितिकानि परमाण्वादिद्रव्याणि लोके, यद्यपि प्रत्येकमनन्तानि प्राप्यन्ते तथाऽपि समयत्रयलक्षणाया: स्थितेरेकस्वरूपत्वात् काल-(स्य चेह) स्यैवेह प्राधान्येन द्रव्यबहुत्वस्य गुणीभूतत्वात् त्रिसमययस्थितिकैरनन्तैरप्येकमेवानुपूर्वीद्रव्यम् एवं चतु:समय-लक्षणाया: स्थितेरेकत्वादनन्तैरपि चतु:- समयस्थितिकद्रव्यैरेकमेवानुपूर्वीद्रव्यम्, एवं समयवृद्ध्या तावन्नेयं यावदसंख्येयसमयलक्षणाया: स्थितेरेकत्वादनन्तैरप्यसंख्येयसमय-स्थितिकैर्द्रव्यैरेकमेवानुपूर्वीद्रव्यमिति, एवमसंख्येयान्येवात्रानु- पूर्वीद्रव्याणि भवन्ति एवमनानुपूर्व्यवक्तव्यकद्रव्याण्यपि प्रत्येकमसंख्येयानिवाच्यानि, अत्राहनन्वेकसमयस्थितिकद्र- व्यवस्यानानुपूर्वीत्वं द्विसमयस्थितिकस्य त्ववक्तव्यकत्वमुक्तम्, तत्र यद्यप्येकद्विसमयस्थितीनपरमाण्वादिद्रव्याणि लोके प्रत्येकमनन्तानि लभ्यन्ते तथाऽप्यनन्तरोक्तत्वादुक्तयुक्तयैव समयलक्षणाया द्विसमयलक्षणायाश्च स्थितितेरेकैकरूपत्वाद् द्रव्यबाहुल्यस्य च गुणीभूतत्वावादेकमेवानानुपूर्वाद्रव्यमेकमेव चाऽवक्तव्यकद्रव्यं वक्तुं युज्यते, नतु प्रत्येकमसंख्येयत्वम् अथ द्रव्यभेदेन भेदोऽङ्गीक्रियते तर्हि प्रत्येकमानन्त्यप्रसक्ति: एकसमय-स्थितीनां द्विसमयस्थितीनां च द्रव्याणां प्रत्येक मनन्तानां लोके सद्भावादिति सत्यमेतत्, किन्त्वेकसमयस्थितिकमपि यदव-गाहभेदेन वर्त्तते तदिह भिन्नं विवक्ष्यते, एवं द्विसमय-स्थितिकमप्यवगाहभेदेन भिन्नं चिन्त्यते, लोके च असंख्येया अवगाहभेदा: सन्ति / प्रत्यवगाहं चैकद्विसमयस्थितिकाऽनेकद्रव्यसम्भवादनानुपूर्व्यवक्तव्यकद्रव्याणामाधारक्षेत्रभेदात् प्रत्येकसंख्येयत्वं न विहन्यत इतिअनया दिशा अतिगहनमिदं सूक्ष्मधिया पर्यालोचनीयमिति। क्षेत्रद्वारेनेगमववहाराणं आणुपुय्वीदव्वाइंलोगस्स किं संखिज्जइभागे होज्जा? असंखिज्जइभागे होज्जा? संखेज्जेसु भागेसु वा होज्जा ? असंखेज्जेसु भागेसु वा होज्जा ? सव्वलोए वा होज्जा? एगं दध्वं पञ्च लोगस्स संखेज्जइभागे वा होज्जा असंखेज्जइभागे वा होज्जा? संखेज्जेसु वा भागेसु होज्जा ? असंखेज्जेसु वा भागेसु होज्जा ? देसूणे वा लोए होज्जा ? नाणादप्वाइं पडुच नियमा सवलोए होज्जा, एवं अणाणुपुथ्वीदव्वं, आएसंतरेण वा सव्वपुच्छासु होज्जा, एवं अवत्तव्वगदव्वाणि विभाणिअव्वाणिजहाखेत्ताणुपुव्वीए। फुसणा कालाणुपुथ्वीए वितहा चेव भाणिअव्वा। (सूत्र-११२ +) 'एगं दव्वं पडुच लोगस्स संखेज्जाइभागे वा होज्जा जाव देसूणे वा लोगे 'होज्ज' त्ति-इह त्र्यादिसमयस्थितिकद्रव्यस्य तत्तदवगा (ह) ढसंभवत: संख्येयादिभागवर्तित्वं भावनी-यम् यदा व्यादिसमयस्थितिक: सूक्ष्मपरिणाम: स्कन्धो देशोने लोकेऽवगाहतेतदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वंभावनीयम्, अन्येतु-"पदेसूणेवा लोगेहोज्ज" त्ति पाठ मन्यन्ते तत्राप्ययमेवार्थः, प्रदेशस्यापि विवक्षया देशत्वादिति, संपूर्णेऽपि लोकेकस्मादिदं न प्राप्यत इति चेद्, उच्यते-सर्वलोकव्यापां अचित्त महास्कन्ध एव प्राप्यते स च तद्व्याषितया एकमेव समयमव