SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आणुपुव्वी 160 अभिधानराजेन्द्रः भाग 2 आणुपुथ्वी तस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः२-१-३ अत्र च 'अणंतगच्छाताए' ति अत्रैकोत्तरवृद्धिमत्स्कन्धानामनन्तत्वादनन्तानां द्विकस्य विद्यते एकको ज्येष्ठः परं नासौ तदधस्तान्निक्षिप्यते अग्रत: गच्छ: समुदायोऽनन्तगच्छस्तं गता अनन्तगच्छगता तस्याम्, अत एव सदृशाङ्कपातेन समयभेदप्रसङ्गात्, एकस्य तुज्येष्ठ एव नास्ति, त्रिकस्य भङ्गा: अत्राऽनन्ता: एवाऽवसेया इति। शेषभावना चसर्वा पूर्वोऽक्तानुसारत: तु विद्यते द्विको ज्येष्ठः स तदधस्तान्निक्षिप्तयते, अत्र चाग्रभागस्य स्वयमप्यवसेयेति। आह-ननुयथैक: पुद्गलास्तिकायो निर्य्यपुनरपि तावत्संभव एव पृष्ठतस्त्वस्थापितशेषावेककत्रिको क्रमेण स्थाप्येते पूर्वानुपूर्व्या-दित्वेनोदाहृतः, एवं शेषा अपि प्रत्येकं किमिति नोदाहियन्ते? "पुव्वक्कमो सेसे ति" वचनात्, ततस्तृतीयोऽयं भङ्गः 1-3-2, अत्रोच्यते-द्रव्याणां क्रम: परिपाट्यादिलक्षण: पूर्वानुपूर्व्यादि-विचार: इह अत्राप्येक-कस्य ज्येष्ठ एव नास्ति त्रिकस्य तु ज्येष्ठोऽस्ति द्विको नच प्रक्रान्त:, सचद्रव्यबाहुल्ये सतिसम्भवति, धर्माऽधर्माऽऽकाशास्तिक्षिप्यते अग्रे सदृशाङ्कपातेन समयभेदापत्तेस्ततोऽस्यैवानुज्येष्ठ एकक: कायेषु च पुद्गलास्तिकाय-वन्नाऽस्ति प्रत्येकं द्रव्यबाहुल्यम्:, स्थाप्यते अग्रतस्तु द्विक: "उवरिमतुल्लमि" त्यादिवचनात् , पृष्ठतस्तु एकैकद्रव्यत्वात्तेषाम्, जीवास्तिकाये त्वनन्तजीवद्रव्यात्मकत्वादस्ति स्थापितशेषस्त्रिको दीयते इति चतुर्थोऽयं भङ्गः३-१-२एवमनया दिशा द्रव्यबाहुल्यं केवलं परमाणुद्विप्रदेशिकादिद्रव्याणमिव जीवद्रव्याणां पञ्चमषष्ठावप्यभ्यूह्यौ, सेर्वेषां चामीषामियं स्थापना 1-2-3 पूर्वानुपूादित्वनिबन्धनः प्रथमपाश्चात्यादिभावो नाऽस्ति, अत्राप्याद्यभङ्गस्य पूर्वानुपूर्वीत्वादन्त्यस्य च पश्चानुपूर्वीत्वान्मध्यमाएव प्रत्येकमसंख्येयप्रदेशत्वेन सर्वेषां तुल्यप्रदेशत्वापरमाणुद्विप्रदेशिका दिद्रव्याणां तु विषमप्रदेशिकत्वादिति अद्धासमय- स्यैकत्वादेव चत्वारो-ऽनानुपूर्वीत्वेन मन्तव्या एवमनया दिशा 1-2-3 चतुरादिप तदसम्भव इत्यलमतिचर्चितेन, तदेवं समर्थिता औपनिधिकी दसंभाविनोऽपि भङ्गाः भावनीया: भूयांसश्चोत्तराध्ययन-टीकादिनिर्दिष्टा: द्रव्यानुपूर्वी / तत्समर्थनेच समर्थिताप्रागुद्दिष्टा द्वि:प्रकारपि द्रव्यानुपूर्वी। प्रस्तुतभङ्गानयनोपाया: १-३-शसन्तिनचोच्यन्ते अतिविस्तरभयात्, ततः 'सेत्तमि' त्यादि निगमनानि, इति द्रव्यानुपूर्वी समाप्ता: तदर्थना तुतत एवावधारणीयाः। तदिदमत्र तात्पर्य 3-1-2 पूर्वानुपूर्व्या उक्ताद्रव्यानुपूर्वी ताव-द्धर्मास्तिकायस्य प्रथमत्वमेव तदनुक्रमेणाधर्मास्ति-कायादीनां द्वितीयादित्वं पश्चानुपूया 2-3-1 त्वद्धासमयस्य प्रथमत्वं (7) अथ प्रागुद्दिष्टामेव क्षेत्रानुपूर्वी व्याचिख्यासुराह से किं तं खेत्ताऽऽणुपुटवी? खेत्ताणुपुय्वी दुविहा पण्णत्ता, तं पुद्गलास्तिकायादीनां तु प्रतिलोमतया द्वितीयादित्वं अनानुपूर्ती जहा-उवणिहिआ य, अणोवणिहिआ य। (सत्र-९९)तत्थ णं त्वनियमेन क्वचिद्भङ्गके 3-2-1 कस्यचित्प्रथमा-दित्यलं विस्तरेण जा सा उवणिहिआ सा ठप्पा। 'सेत्तमि' त्यादि, निगमनं, तदेवमत्र पक्षे धास्तिकायादीनी षडपि द्रव्याणि पूर्वानुपूादित्वेनोदाहृतानि। 'से किं तं खेत्ताणुपुवि' ति-इह क्षेत्रविषयानुपूर्वी क्षेत्रानुपूर्वी, का पुनरियमित्यत्र निर्वचनं-क्षेत्रानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथासाम्प्रतं त्वेकमेव पुद्गलास्तिकायमुदाहर्तुमाह औपनिधिकी, पूर्वोक्तशब्दार्था अनौपनिधिकी च / तत्र या सा अहवा-उवनिहिआ दब्वाऽऽणुपुथ्वी,तिविहा पण्णत्ता,तं जहा औपनिधिकी सा स्थाप्या; अल्पवक्तव्यत्वादुपरि वक्ष्यते इत्यर्थः / पुटवानुपुटवी, पच्छानुपुटवी, अणाणुपुटवी / से किं तं तत्थ णं जा अणोवणिहिया सा दुविहा पण्णत्ता, तं जहापुव्वाणुपुथ्वी ? पुष्वाणुपुष्वी परमाणुपोग्गले दुपएसिए तिपएसिए णोगमववहारणं, संगहस्सय। (सूत्र-१००) जाव दसपएसिए संखिज्जपएसिए असं खिज्ज-पएसिए तत्र या असौ अनौपनिधिकी सा नयवक्तव्यताश्रयणाद् अणंतपएसिए / सेत्तं पुटवानुपूवी। से किं तं पच्छानुपुथ्वी, पच्छाणुपुथ्वी अणंतपएसिए असंखिज्जपएसिएसंखिज्जपएसिए द्विविधा प्रज्ञप्ता, तद्यथा-नैगमव्यवहारयो; संग्रहस्य च; सम्म-तेति शेषः / जाव दसपएसिएजाव तिपएसिए दुपएसिए परमाणुपोग्गले। ___ तत्र नैगमव्यवहारसम्मतां तावद्दर्शयितुमाहसेत्तं पच्छानुपुथ्वी। से किं तं गमववहाराणं अणोवनिहिआ खेत्ताऽऽणु पुथ्वी ? नेगमववहाराणं अणोवणिहिया खेत्ताणुपुथ्वी पंचविहा 'अहवा' इत्यादि, अत्र चौपनिधिक्या द्रव्यानुपूर्व्या ज्ञातमति त्रैविध्यं यत्पुनरप्युपन्यस्तं तत्प्रकारान्तभणनप्रस्तावादेवेति मन्तव्यम्। पण्णत्ता, तं जहा अट्ठपयपरूवणया 1, भंगसमुक्कित्तणया 2, भंगोवदंसणया 3, समोआरे 4, अणुगमे से किं तं णेगमववसे किं अणाणुपुथ्वी? अणाणुपुर्वी एआए चेव एगाइआए हाराणं अट्ठपयपरूवणया ? णेगमववहाराणं अट्ठपयपरूवणया एगुत्तरिआए अणं तगच्छगयाए से ढीए अन्नमन्नब्भासो तिपएसोगाढे आनुपूवीजाव दसपएसोगाढे आनुपुथ्वी०जाव दुरूवूणो। सेत्तं अणाणुपुथ्वी। सेत्तं उवणिहिआ दव्वाण-पुथ्वी। संखिज्जपएसोगाढे आनुपुर्वी असंखिज्जपएसोगाढे आनुपुव्वी, सेत्तं जाणगवतिरित्ता दव्वाणुपुथ्वी सेत्तं नोआगमतो दवाणुपुटवी। एगपएसोगाढे अणानुपुथ्वी, दुपएसोगाढे अक्त्तव्वए, तिपएसोगाढा सेत्तं दवाणुपुष्वी (सूत्र-९८) आनुपुटवीओ जाव दसपएसोगाढा आनुपुथ्वीओ, जाव
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy