SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आणुपुवी 148 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी आगमतो दवाणुपुटवी तिविहा पण्णता ? तं जहाजाणगसरीरदव्वाणुपुथ्वी, भवियसरीरदव्वाणुपुथ्वी, जाणगसरीरभविअसरीरव्वतिरित्ता दव्वाणुपुर्वी। से किं तं जाणगसरीरदव्वाणुपुटवी? जाणगसरीरदव्वाणुपुष्वी पदत्थाहिगारजाणयस्स जं सरीरयं ववगतचुतचावितचत्तदेहं, सेसं जहा दय्वाऽऽवस्सए तहा माणिअव्वं जाव सेतं जाणगसरीरदव्वाणुपुथ्वी। से किं तं भविअसरीर-दव्वाणुपुथ्वी? भविअसरीरदवाणुपुथ्वी जे जीवे जोणीजम्मणनिक्खंते, सेसं जहा दव्वावस्सए जाव से(तं) तं भविअसरीरदवाणुपुटवी / से किं तं जाणयसरीरभविअसरीरवतिरित्ता दवाणुपुटवी ? जाणयसरीरभविअसरीरवतिरित्ता दवाणुपुटवी दुविहा पण्णत्ता ? तं जहाउवणिहिआय, अणोवणिहिआया तत्थ णंजा सा उवणिहिआ सा ठप्पा, (सूत्र-७२+) द्रव्यानुपूर्वीसूत्रमपि द्रव्यावश्यकवदेव भावनीयम् यावत्"जाणगसरीरभवियसरीरवइरित्ता दव्वाणुपुव्वी दुविहे" त्यादि, तत्र निधानं, निधि:, निक्षेपो, न्यासा, विरचना, प्रस्तारः, स्थापना, इति पर्यायाः। तथा च-लोके-निघेहीदं निहितमिद-मित्यत्र निपूर्वस्य धागो निक्षेपाऽर्थः प्रतीत एव, उप-सामीप्येन निधिरुपनिधि: एकस्मिन्विवक्षित्तेऽर्थे पूर्व व्यवस्थितापिते तत्समीप एवापरापरस्य वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण यन्निक्षेपणं स; उपनिधिरित्यर्थः / उपनिधि: प्रयोजनं यस्या आनुपूयाः सा औपनिधिकीति, प्रयोजनार्थे इकण् प्रत्ययः / सामायिकाध्ययनादिवन्तूनां वक्ष्यमाणपूर्वानुपूर्यादिप्रस्तारप्रयोजनानुपूर्वी औपनिधिकीन्युच्यते इति तात्पर्यम् / अनुपनिधि: वक्ष्यमाणपूर्वानुपूादिक्रमेणाविऽरचनं प्रयोजनमस्या इत्यनौपनिधिकी; यस्यां वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा त्र्यादिपरमाणु निष्पन्नस्कन्धविषया आनुपूर्वीति अनौपनिधिकीत्युच्यते इति भावः / आहनन्वानुपूर्वी परिपाटिरुच्यते भवताच त्र्यणुकादिकोऽनन्ताणुकावसान एकैकस्कन्धः अनौपनिधिक्यानुपूर्वी-त्वेनाभिप्रेतो न चस्कन्ध-गतत्र्यादिपरमाणूनां नियता काचित्परिपा-टिरस्ति विशिष्टैकपरिणामपरिणतत्वात्तेषां तत्कथमिहानुपूर्वीत्वं, सत्यम्, किंतुत्र्यादिपरमाणूनामादिमध्यावसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यताऽस्तीति योग्यतामाश्रित्यात्राप्यानुपूर्वीत्वं न विरुध्यते। 'तत्थ णमि' त्यादि, तत्र या सा वौपनिधिकी द्रव्यानुपूर्वी सा स्थाप्या सा न्यासिकी तिष्ठतु तावदल्प-तरवक्तव्यत्वन तस्या उपरि वक्ष्यमाणत्वादिति भावः। अनोपनिधिकी तु पश्चान्निर्दिष्टाऽपि बहुतरवक्तव्यत्येन प्रथम व्याख्यायते / बहुतरवक्तव्यत्वे हि वस्तुनि प्रथममुच्यमानेऽल्पतरवक्तव्यवस्तुगत: कश्चिदर्थस्तन्मध्येऽप्युक्त एव लभ्यते इति गुणाधिक्यं पर्यालोच्य सूत्रकारोऽनौपनिधिक्या: स्वरूपं विवरीषुराहतत्थ णं जा सा अणोवनिहिआ सा दुविहा पण्णत्ता, तं जहा-नेगमववहाराणं, संगहस्सय॥ (सूत्र-७२+) 'तत्थ णमि' त्यादि, तत्र याऽसावनौपनिधिकी द्रव्यानुपूर्वी सा नयवक्तव्याश्रयणात्- द्रव्यास्तिकनयमतेन, द्विविधा प्रज्ञप्ता, तद्यथानैगमव्यवहारयोः, संग्रहस्य च। नैगमव्यवहारसंमता संग्रहसमता, चेत्यर्थः / अयमत्र भावार्थ:इहौघत: सप्त नया भवन्ति नैगमादयः, उक्त च-नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूलै-वंभूता नया एते च द्रव्यास्तिकपर्यायास्तिक- लक्षणनद्वयेऽन्तर्भाव्यन्ते द्रव्यमेव परमार्थतोऽस्मिन् पर्याया इत्यभ्युपगमपर: द्रव्यास्तिकः, पर्याया एव वस्तुत: सन्ति न द्रव्यमित्यभ्युपगमपर: पर्यायास्तिकः, तत्राद्यास्त्रयो द्रव्यास्तिका:, शेषास्तु पर्यायास्तिकाः। पुनर्रव्यास्तिकोऽपि सामान्यतो द्विविध:-विशुद्धः, अविशुद्धश्च / तत्र नैगमव्यवहाररूप: अविशुद्धः, संग्रहरूपस्तु विशुद्धः / कथंयतो नैगमव्यव-हारावनन्तपरमाण्वनन्तद्व्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यने- कगुणाधारं त्रिकालविषयं वा विशुद्धं द्रव्यमिच्छतः संग्रहश्च परमाण्वादिकं - परमाण्वादिसाम्यदिकं तिरोभूतगुणकलापम- विद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच किलानेकताद्यभ्युपगमकलङ्केनाकलङ्कितत्वाच्छुद्धम, तत: शुद्ध- द्रव्याभ्युपगमपरत्वादयमेव शुद्धः। अत्र च द्रयानुपूर्येव विचार-यितुं प्रक्रान्ता अत: शुद्धाऽशुद्धस्वरूपं द्रव्यास्तिकमतेनैवासौ दर्शयिष्यते न पर्यायास्तिकमतेन पर्यायविचारस्यानुपक्रान्त- त्वात्, इत्यलं विस्तरेण / (3) तत्र नैगमव्यवहारसम्मतामिमां दर्शयितुमाहसे किं तं नेगमववहाराणं अणोवनिहिआ दवाऽऽणुपुवी? नेगमववहाराणं अणोवनिहिआ दव्वाऽऽणुपुव्वी पंचविहा पण्णत्ता,तं जहा-अट्ठपयपरूवणया१, मंग-समुक्कित्तणयार, भंगोवदंसणया३, समोआरे 4, अणुगमे (सूत्र-७३) अत्र निर्वचनम्। 'नैगमववहाराणंअणोवणिहिया दव्वाणु-पुव्वी पंचविहे' त्यादि, अर्थपदप्ररूपणतादिभिः पञ्चभिः प्रकारैर्विचार्यमाणत्वात्पचविधा-पञ्चप्रकारा प्रज्ञप्ता, तद्यथा- अर्थपदप्ररूपणता, भङ्गसमुत्कीर्तनता, भङ्गोपदर्शनता, समवतार:, अनुगमः, एभि: पञ्चमिः प्रकारैर्नंगमव्यवहारनयम तेन अनौपनिधिक्या द्रव्यानुपूर्व्या: स्वरूपं निरूप्यते इतीह तात्पर्यम् / तत्र-अर्यते इति अर्थ: त्र्यणुकस्कन्धादि: स्तद्युक्तं तद्विषयं वा पदमानुपूर्व्यादिकं तस्य प्ररूपणं-कथनं तद्भावोऽर्थपदप्ररूपणता इयमानुपूादिका संज्ञा अयं च तद-भिधेयस्यणुकादरर्थः। संज्ञीत्येवं संज्ञासंज्ञिसंबन्धकथनमात्रं प्रथम कर्तव्यमिति भावार्थः। नेषामेवानुपूर्व्यादिपदानांसमुदितानांवक्ष्यमाणन्यायेन संभविनो विकल्पा:भङ्गा उच्यन्ते- विभज्यन्ते; विकल्पयन्ते इति कृत्वा; तेषां समुत्कीर्तनंसमुच्चारणं भङ्गसमुत्कीर्तनं, तद्भावो भङ्गसमुत्कीर्तनता, आनुपूर्व्यादिपदनिष्पन्नानां प्रत्येकभङ्गानां; व्यादिसंयोगभङ्गानां च समुच्चारमित्यर्थः, तेषामेव सूत्रमात्रतया अनन्तरसमुत्कीर्त्तितभङ्गानां प्रत्येकं स्वाभिधेयेन त्र्यणुकाद्यर्थेन सहोपदर्शनं- भङ्गोपदर्शन तद्भावो भङ्गोपद
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy