SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आणाविराहणाऽणुग 145 अभिधानराजेन्द्रः भाग 2 आणुगामिय तथा च अशुभाऽध्यवसानमधिकृत्यआणाविराहणाणुग-मेयं पि य होति दट्ठव्वं / / 28 / / इदं पुनरशुभाध्यवसानम्-आज्ञाविराधनाम्- आप्तोपदेशाननुपालनाम्-अनुगच्छति- अनुसरतीत्याज्ञाविराधनानुगं भवति स्याद् द्रष्टव्यम्- ज्ञेयम्। पञ्चा०१६ विव! आणाविवरीय- त्रि. (आज्ञाविपरीत) आप्तवचनविपर्यस्ते, पञ्चा। "आणाविवरीयमेव जं किंचि''||६+il आज्ञाविपरीतमेव आप्तवचनविपर्यस्तमपि। पञ्चा०६ विव।। आणावेतव्य- त्रि. (आज्ञापयितव्य) आदेशनीये, आचा०1 आणासार-त्रि. (आज्ञासार) आप्तवचनप्रधाने, "आणासारं मुणेयव्यं" ||8+II आज्ञासारम्- आप्तवचनप्रधानम्। पञ्चा० 11 विव०। आणासिद्ध-त्रि. (आज्ञासिद्ध) आप्तवचनसिद्धे, सूत्र। "पुराण मानवो धर्म:, साङ्गो वेदश्चिकित्सितम् / आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः / / 1 / / इति परतीर्थिकाः / सूत्र०१ श्रु०३ अ०३ऊ। आणिज्जंत-त्रि. (आनीयमान) प्राप्यमाणे, "णिज्जंताऽऽणिज्जंतो" // 942 / / 'आणिज्जतो' त्ति-गृहपति: गृहादानीयमानो वा। बृ० 3 उ०। आणि (णी) य-त्रि. (आनीत) आ-नी-कर्मणि क्त।"पानीयादिवित् / / 8 / 1 / 10 / / " इति हैम प्राकृतसूत्रेण- इत्त्वम्। प्रा० / देशाद्देशान्तरं नीते, वाच / आहृते, प्रव०६ द्वार। आणील-पुं० (आनील) ईषदर्थे, आङ्। प्रा.सा ईषन्नीलवर्णे, सामस्त्येन नीलवर्णे च / "आणीलं च वत्थं रयावेहि" ||9|| वस्त्रम्-अम्बरं परिधानार्थ गुलिकादिना रञ्जय आनीलम्- ईषन्नीलं सामस्त्येन नीलं भवति। सूत्र. 1 श्रु०४ अ.२ उ। तद्वति, त्रि०। नीलघोटके पुं। हेम। तज्जातिस्त्रियाम्, स्त्री०। डीप् / वाच०। आणुकंपिय-त्रि. (आनुकम्पिक) अनुकम्पया चरतीत्यानुकम्पिकः / भ० 15 श०। कृपावति, भ०३ श०१ उ०। प्रतिका आणुगामिय- त्रि. (आनुगामिक) गच्छन्तं पुरुषम् आसमन्तादनुगच्छत्येवंशील: आनुगामि, आनुगाम्येवानुगामिक स्वार्थे कप्रत्ययः / अथवा-अनुगम: प्रयोजनं यस्य तदानुगामिकम्। अनुशतिकादिपाठादुभयपदवृद्धिः / आ०म०१ अ। नंत। स्था। अनुगन्तरि, (अनुगमनशीले)। ध०३ अधि। "आणु-गामियं ति वेमि" (सूत्र-२१७+) आनुगामिकं तदार्जित-पुण्यानुगमनाद् / आचा० 1 श्रु०८ अ०५ उ.। सह गन्तरि, सूत्रका "से एगईओ आणुगामियभावं पडिसंधाय" (सूत्र३१४)। आनुगामुकभावं प्रतिसंधाय-सहगन्तृभावेनानु-कूल्यं प्रदिपद्य। सूत्र०२ श्रु०२ अ। अवधिज्ञानविशेषे, देशान्तरगतमपि ज्ञानिनमनुगच्छति लोचनवत्तदवधिज्ञानमा-नुगामि / कर्म.१ कर्मः। आणुगामिओऽणुगच्छइ, गच्छंतं लोअणं जहा परिसं 11७१४+नाविशे। नं.स्था.। (एतद्व्याख्याम्'ओहि' शब्दे तृतीयभागे 141 पृष्ठेकरिष्यते।) (आनुगामिकानानुगामिकमिश्रावधिज्ञानस्वरूपम्)ऑणुगामिओय ओही, नेरइयाणं तहेव देवाणं / अणुगामि अणाणुगामी, मीसो यमणुस्सतेरिच्छे 11714| अनुगमनशील आनुगामुकः / (सर्वोऽप्यवधिज्ञानविषयः 'ओहि' शब्दे तृतीयभागे 141 पृष्ठे दर्शयिष्यते) (विशे०।) त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवतीति नियुक्तिगाथार्थ / विशे। तत्रेहान्तगतो न ग्राह्यो, देवनारकाणामभ्यन्तरावधित्वात्, किन्तु-मध्यगत:, सोऽप्यन्त (न्त्य) व्याख्यानविशिष्टो देव-नारकाणां स्वावधिद्योतितक्षेत्रमध्यवर्तित्वात्, तुशब्द एवकारार्थः, सचअवधारणे, आनुगामिक एव यथोक्तरूपो नान्य इति, केषामित्याह-नरान् कायन्ति स्वयोग्यनाह्वयन्तीति नरका: तेषु भवा नारकास्तेषां तथा दीव्यन्ति-यथेच्छया क्रीडन्तीति देवा: तेषां मनुष्याश्च तिर्यक्च मनुष्यतिर्यक् तस्मिन्मनुष्यतिरश्चि जातावेकवचनं, ततोऽयमर्थ:-मनुष्येषु तिर्यक्षु आनुगामिक उक्तशब्दार्थः, अनानुगामिक:- अवस्थित: शृङ्खलादि-नियन्त्रितप्रदीप इव यो गच्छन्तं पुरुष नानुगच्छति, आह च भाष्यकृत्-"अणुगामिकोऽणुगच्छइ, गच्छंतं लोयणं जहा पुरिसं ! इयरो उ नाणुगच्छइ, ठियप्पदीवो व्व गच्छतं'' (विशे० 714) / यस्य तू पन्नस्यावधेर्देशो व्रजति स्वामिना सह अपरश्च देश: प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति स मिश्र उच्यते, उक्तंच-"उभयसहावो मीसो, देसो जस्सा-ऽणुजाइनो अन्नो। कासइ गयस्स कत्थइ, एगं उवहम्मइ जहच्छि' (विशे० 715) एष च भवतिगाथासंक्षेपार्थः / देव-नारकाणां सर्वात्मदेशजाभ्यन्तरावधिरूपमध्यगत आनुगा- मिकोऽवधिः, तिर्यमनुष्याणां सर्वप्रभेद:आनुगामिकः, अनानुगामिको, मिश्रश्चेति / आ.म.१ अ०। एतस्य भेदा:से किं तं आणुगामियं ओहिनाणं ? आणुगामियं ओहिनाणं दुविहं पण्णत्तं; तं जहा-अंतगयं; मज्जगयं च / (सूत्र-१०+) 'से किं तमि' त्यादि, अथ किं तदानुगामिक मधिज्ञानम् ? आनुगामिकव-धिज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-अन्तगतंच, मध्यगतं च। नं.1 (अन्तगताऽवधिज्ञान स्वरूपम् 'अन्तगय' शब्दे प्रथमभागे गतम्) / (मध्यगताऽवधिज्ञानस्वरूपम् 'मज्जगय' शब्दे षष्ठे भागे वक्ष्यते।) (अन्तगत- मध्यगतयोर्विशेष:)अंतगयस्स मज्जगयस्स य को पइविसेसो? पुरओ अंतगएणं ओहिनाणणं पुरओ चेव संखिज्जाणि वा असंखिज्जाणि वार जोयणाई जाणाइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेवसंखिज्जाणिवाअसंखिज्जाणिवाजोयणाईणइपासइ, पासओ अंतगएणं ओहिनाणेणं पासओचेवसंखिज्जाणिवा असंरि जाणि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy