________________ आणाविराहणाऽणुग 145 अभिधानराजेन्द्रः भाग 2 आणुगामिय तथा च अशुभाऽध्यवसानमधिकृत्यआणाविराहणाणुग-मेयं पि य होति दट्ठव्वं / / 28 / / इदं पुनरशुभाध्यवसानम्-आज्ञाविराधनाम्- आप्तोपदेशाननुपालनाम्-अनुगच्छति- अनुसरतीत्याज्ञाविराधनानुगं भवति स्याद् द्रष्टव्यम्- ज्ञेयम्। पञ्चा०१६ विव! आणाविवरीय- त्रि. (आज्ञाविपरीत) आप्तवचनविपर्यस्ते, पञ्चा। "आणाविवरीयमेव जं किंचि''||६+il आज्ञाविपरीतमेव आप्तवचनविपर्यस्तमपि। पञ्चा०६ विव।। आणावेतव्य- त्रि. (आज्ञापयितव्य) आदेशनीये, आचा०1 आणासार-त्रि. (आज्ञासार) आप्तवचनप्रधाने, "आणासारं मुणेयव्यं" ||8+II आज्ञासारम्- आप्तवचनप्रधानम्। पञ्चा० 11 विव०। आणासिद्ध-त्रि. (आज्ञासिद्ध) आप्तवचनसिद्धे, सूत्र। "पुराण मानवो धर्म:, साङ्गो वेदश्चिकित्सितम् / आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः / / 1 / / इति परतीर्थिकाः / सूत्र०१ श्रु०३ अ०३ऊ। आणिज्जंत-त्रि. (आनीयमान) प्राप्यमाणे, "णिज्जंताऽऽणिज्जंतो" // 942 / / 'आणिज्जतो' त्ति-गृहपति: गृहादानीयमानो वा। बृ० 3 उ०। आणि (णी) य-त्रि. (आनीत) आ-नी-कर्मणि क्त।"पानीयादिवित् / / 8 / 1 / 10 / / " इति हैम प्राकृतसूत्रेण- इत्त्वम्। प्रा० / देशाद्देशान्तरं नीते, वाच / आहृते, प्रव०६ द्वार। आणील-पुं० (आनील) ईषदर्थे, आङ्। प्रा.सा ईषन्नीलवर्णे, सामस्त्येन नीलवर्णे च / "आणीलं च वत्थं रयावेहि" ||9|| वस्त्रम्-अम्बरं परिधानार्थ गुलिकादिना रञ्जय आनीलम्- ईषन्नीलं सामस्त्येन नीलं भवति। सूत्र. 1 श्रु०४ अ.२ उ। तद्वति, त्रि०। नीलघोटके पुं। हेम। तज्जातिस्त्रियाम्, स्त्री०। डीप् / वाच०। आणुकंपिय-त्रि. (आनुकम्पिक) अनुकम्पया चरतीत्यानुकम्पिकः / भ० 15 श०। कृपावति, भ०३ श०१ उ०। प्रतिका आणुगामिय- त्रि. (आनुगामिक) गच्छन्तं पुरुषम् आसमन्तादनुगच्छत्येवंशील: आनुगामि, आनुगाम्येवानुगामिक स्वार्थे कप्रत्ययः / अथवा-अनुगम: प्रयोजनं यस्य तदानुगामिकम्। अनुशतिकादिपाठादुभयपदवृद्धिः / आ०म०१ अ। नंत। स्था। अनुगन्तरि, (अनुगमनशीले)। ध०३ अधि। "आणु-गामियं ति वेमि" (सूत्र-२१७+) आनुगामिकं तदार्जित-पुण्यानुगमनाद् / आचा० 1 श्रु०८ अ०५ उ.। सह गन्तरि, सूत्रका "से एगईओ आणुगामियभावं पडिसंधाय" (सूत्र३१४)। आनुगामुकभावं प्रतिसंधाय-सहगन्तृभावेनानु-कूल्यं प्रदिपद्य। सूत्र०२ श्रु०२ अ। अवधिज्ञानविशेषे, देशान्तरगतमपि ज्ञानिनमनुगच्छति लोचनवत्तदवधिज्ञानमा-नुगामि / कर्म.१ कर्मः। आणुगामिओऽणुगच्छइ, गच्छंतं लोअणं जहा परिसं 11७१४+नाविशे। नं.स्था.। (एतद्व्याख्याम्'ओहि' शब्दे तृतीयभागे 141 पृष्ठेकरिष्यते।) (आनुगामिकानानुगामिकमिश्रावधिज्ञानस्वरूपम्)ऑणुगामिओय ओही, नेरइयाणं तहेव देवाणं / अणुगामि अणाणुगामी, मीसो यमणुस्सतेरिच्छे 11714| अनुगमनशील आनुगामुकः / (सर्वोऽप्यवधिज्ञानविषयः 'ओहि' शब्दे तृतीयभागे 141 पृष्ठे दर्शयिष्यते) (विशे०।) त्रिविधोऽप्यवधिर्मनुष्येषु तिर्यक्षु च भवतीति नियुक्तिगाथार्थ / विशे। तत्रेहान्तगतो न ग्राह्यो, देवनारकाणामभ्यन्तरावधित्वात्, किन्तु-मध्यगत:, सोऽप्यन्त (न्त्य) व्याख्यानविशिष्टो देव-नारकाणां स्वावधिद्योतितक्षेत्रमध्यवर्तित्वात्, तुशब्द एवकारार्थः, सचअवधारणे, आनुगामिक एव यथोक्तरूपो नान्य इति, केषामित्याह-नरान् कायन्ति स्वयोग्यनाह्वयन्तीति नरका: तेषु भवा नारकास्तेषां तथा दीव्यन्ति-यथेच्छया क्रीडन्तीति देवा: तेषां मनुष्याश्च तिर्यक्च मनुष्यतिर्यक् तस्मिन्मनुष्यतिरश्चि जातावेकवचनं, ततोऽयमर्थ:-मनुष्येषु तिर्यक्षु आनुगामिक उक्तशब्दार्थः, अनानुगामिक:- अवस्थित: शृङ्खलादि-नियन्त्रितप्रदीप इव यो गच्छन्तं पुरुष नानुगच्छति, आह च भाष्यकृत्-"अणुगामिकोऽणुगच्छइ, गच्छंतं लोयणं जहा पुरिसं ! इयरो उ नाणुगच्छइ, ठियप्पदीवो व्व गच्छतं'' (विशे० 714) / यस्य तू पन्नस्यावधेर्देशो व्रजति स्वामिना सह अपरश्च देश: प्रदेशान्तरचलितपुरुषस्योपहतैकलोचनवदन्यत्र न व्रजति स मिश्र उच्यते, उक्तंच-"उभयसहावो मीसो, देसो जस्सा-ऽणुजाइनो अन्नो। कासइ गयस्स कत्थइ, एगं उवहम्मइ जहच्छि' (विशे० 715) एष च भवतिगाथासंक्षेपार्थः / देव-नारकाणां सर्वात्मदेशजाभ्यन्तरावधिरूपमध्यगत आनुगा- मिकोऽवधिः, तिर्यमनुष्याणां सर्वप्रभेद:आनुगामिकः, अनानुगामिको, मिश्रश्चेति / आ.म.१ अ०। एतस्य भेदा:से किं तं आणुगामियं ओहिनाणं ? आणुगामियं ओहिनाणं दुविहं पण्णत्तं; तं जहा-अंतगयं; मज्जगयं च / (सूत्र-१०+) 'से किं तमि' त्यादि, अथ किं तदानुगामिक मधिज्ञानम् ? आनुगामिकव-धिज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-अन्तगतंच, मध्यगतं च। नं.1 (अन्तगताऽवधिज्ञान स्वरूपम् 'अन्तगय' शब्दे प्रथमभागे गतम्) / (मध्यगताऽवधिज्ञानस्वरूपम् 'मज्जगय' शब्दे षष्ठे भागे वक्ष्यते।) (अन्तगत- मध्यगतयोर्विशेष:)अंतगयस्स मज्जगयस्स य को पइविसेसो? पुरओ अंतगएणं ओहिनाणणं पुरओ चेव संखिज्जाणि वा असंखिज्जाणि वार जोयणाई जाणाइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेवसंखिज्जाणिवाअसंखिज्जाणिवाजोयणाईणइपासइ, पासओ अंतगएणं ओहिनाणेणं पासओचेवसंखिज्जाणिवा असंरि जाणि