SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आणंद 125 अभिधानराजेन्द्रः भाग 2 आणंद उवभोगपरिभोगविहिं पचक्खामि (उपा०।) (अस्य विधेः स्वरूपम् 'उवभोगपरिभोगपरिमाण' शब्देऽस्मिन्नेव भागे वक्ष्यते।) तयाणंतरं च णं ण्हाणमाणे उल्लणियाविहिपरि-माणं करेइ, णण्णत्थ एगाए गंधकासाइए अवसे सं सवं उल्लणियाविहिं पचक्खामि दुविहं तिविहेणं मणसा, वयसा, कायसा। तयाणंतरं च णं दंतवणविहिपरिमाणं करेइ, णण्णत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दंतवणविहिं पचक्खामि०३, तयाणं तरं च णं फलविहिपरिमाणं करेइ णण्णत्थ एगेणं खीरामलएणं अवसेसं सव्वं फलविहिं पञ्चक्खामि०३, तयाणंतरं च णं अब्भङ्गणविहिपरिमाणं करेइ, णण्णत्थ सयपागसहस्सपागे हिं तेल्लेहिं, अवसेसं अब्भंगणविहिं पचक्खामि० 3, तयाणंतरं च णं उव्वट्टणविहिपरिमाणं करेइ, णण्णत्थ एगेणं सुरभिणा गंधवट्टएणं अवसेसं उवट्टणविहिं पञ्चक्खामि०३, तयाणंतरं च णं मज्जणविहिपरिमाणं करेइ, णण्णत्थ अट्ठहिं उट्टिएहिं उदगस्स घडएहिं अवसेसं मज्जणविहिंपच्चक्खामि०३, तयाणंतरं च णं वत्थविहिपरिमाणं करेइ, णण्णत्थ एगेणं खोमयजुयलेणं अवसेसं वत्थविहि पचक्खामि०३, तयाणंतरं चणं विलेवणविहिपरिमाणं करेइ,णण्णत्थ अगरुंकुकुमचंदणमाइ-एहिं अवसेसं विलेवणविहिं पचक्खामि०३, तयाणंतरंच णं पुप्फविहिपरिमाणं करेइ, णण्णत्थ एगेणं सुद्धपउमेणं मायिकुसुमदामेणं वा, अवसेसं पुप्फविहिं पचक्खामि० 3, तयाणंतरं च णं आभरण-विहिपरिमाणं करेइ, णण्णत्थ मट्टकण्णेज्जएहिं णाममुद्दिएहिं, अवसे सं आभरणविहिं पच्चक्खामि. 3, तयाणंतरं च णं धूवणविहिपरिमाणं करेइ, णण्णत्थ अगरुतुरुक्कधूवमाइएहिं, अवसेसं धूवणविहिं पञ्चक्खामि०३, तयाणंतरं च णं भोयणविहिपरिमाणं करेमाणे पेज्जविहिपरिमाणं करेइ, णण्णत्थ एगाए कट्ठपेज्जाए, अवसेसं पेज्जविहिं पञ्चक्खामि मण.३, तयाणंतरं च णं भक्खणविहिपरिमाणं करेइ, णण्णत्थ एगेहिं घयपुग्नेहिं खंडखज्जएहिं वा, अवसे सं भक्खणविहिं पचक्खामि० 3, तयाणंतरं च णं ओयणविहिपरिमाणं करेइ, णण्णत्थ कलमसालिओदणेणं, अवसेसं ओदणविहिं पञ्चक्खामि० 3, तयाणंतरं च णं सूवविहिपरिमाणं करे इ, णण्णत्थ कलायसूवेण वा मुग्गमाससूवेण वा अवसेसं सूवविहिं पञ्चक्खामि०३, तयाणंतरं चणं घयविहिपरिमाणं करेइ, णण्णत्थ सारइएणं गोघयमंडेणं, अवसेसं घयविहिं पच्चक्खामि०३, तयाणंतरं च णं सागविहिपरिमाणं करेइ, णण्णत्थ वत्थुसाएणं वा सोतत्थियसाएण वा मंडुक्कियसाएणं वा, अवसे सं सागविहिं पचक्खामि० 3, तयाणंतरं च णं माहुरयविहिपरिमाणं करेइ, णण्णत्थ एगेणं पालंगामाहुरएणं, अवसेसं माहुरयविहिं पचक्खामि० 3, तयाणंतरं च णं जेमणविहिपरिमाणं करेइ, णण्णत्थ सेहंबदालियंबेहि अवसेसंजेमणविहिं पचक्खामि.३, तयाणंतरं च णं पाणियविहि- परिमाणं करेइ, णण्णत्थ एगेणं अंतलिक्खोदएणं अवसेसं पाणियाविहिं पचक्खामि०३, तयाणंतरं च णं मुहवास-विहिपरिमाणं करेइ, णण्णत्थ पंचसोगंधिएणं तंबोलेणं, अवसेसं मुहवासविहिंपच्च०३, (सूत्रह) तयाणंतरं च णं चउव्विहं अणत्थदंडं पचक्खामि तं जहाअवज्जाणाचरियं पमायाचरियं हिंसप्पयाणं पावकम्मोवएसे दुविहं तिविहेणं मणसा, वयसा, कायसा (सूत्र७) इह खलुआणंदाइसमणोभगवं महावीरे आणंदं समणो-वासगं एवं वयासी- एवं खलु आणंदाइसमणोवासएणं अभिगयजीवाजीवेणं उवलद्धपुण्णपावेणं आसवसंवर-निज्जरकिरियाअहिगरणबंधुमक्खुलेणं असहिज्ज दवासुरनागसुवन्नजक्खरक्खसकिंनरकिंपुरुसगरुलगंध-स्वमहोरगाइएहिं देवगणे हिं निग्गंथाओ पावयणाओ अणतिक्कमणिज्जेणं सम्मत्तस्स पंच अइयारा पेयाला जाणियव्वा, न समायरियव्वा, तं जहा- संका, कंखा, वितिगिच्छा, परपासंडपसंसा, परपासंडसंथवो। तदाणंतरं च णं थूलयस्स पाणाइवायवेरणस्स समणोवासएणं पंच अइयारा पेयाला जाणियय्वा, न समायरियव्वा, तं जहाबहे, वंधे, छविच्छेए अइभारे, भत्तपाणवोच्छेए, तयाणंतरं च णं थूलगस्स मुसावायवेरमणस्स पंच अइयारा जाणियव्या न समायरियव्वा, तं जहा-सहसाऽन्मक्खाणे, रहस्साऽभक्खाणे, सदारमंतभेए, मोसोवएसे,कूडलेह-करणे यश (उपा.) (स्थूलकाऽदत्तादानास्य अतिचारा: 'अदिण्णादाणवेरमण' शब्दे 1 भागे गताः)। (स्वदारसंतोषविषयाऽतिचाराः 'परदारगमण' शब्दे पञ्चम-भागे दर्शयिष्यते।) (इच्छापरिमाणातिचारस्वरूपम् 'इच्छापरिमाण' शब्दे अस्मिन्नेव भागे वक्ष्यते।) तयाणंतरं च णं दिसि विदिसि पंच अइयारा जाणियव्वा न समायरियव्वा तं जहा- उबृदिसि परिमाणाइक्कमे अहोदिसि परिमाणाइक्कमे, चउदिसि परिमाणाइक्कमे, खेत्तबुड्डिस्स अंतरडा। (उपा.) (उपभोग-परिभोगपरिणामस्याऽतिचारा: 'उवभोगपरिभोग परिमाण' शब्देऽस्मिन्नेव भागे वक्ष्यते।) (अनर्थदण्डविरमण-विषयातीचाराः 'अणट्ठादंडवेरमण' शब्दे प्रथमभागे गताः।) (सामायिक विषयातिचारा: 'सा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy