SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आण 122 अभिधानराजेन्द्रः भाग 2 आण जे देवा सिरिवच्छं सिरिदामकंडं मल्लं किट्टं चावोण्णतं किण्णं भंते ! णेरड्या आणमंति वा पाणमंति वा उस्ससंति वा अरण्णवडिंसगं विमाणं देवत्ताए उववण्णा। (स.) ते णं निस्ससंति वा तं चेव जाव नियमाछद्दिसिं आणमंतिवापाणमंति देवा एक्कवीसाए अद्धमासाणं आणमंति वा पाणमंति वा वा उस्ससंति वा नीवा, जीवा एगिदिया वाघाया निव्वाघाया उस्ससंति वा नीससंति वा / (सूत्र-२१४) स०२१ सम०। भाणियव्वा, सेसा नियमाछद्दिसिं। जे देवा महियं विसूहियं विमलं पभासं वणमालं अचुतवडिंसगं "जीवेगिदिए' त्यादि, जीवा एकेन्द्रियाश्च 'वाघाय- निव्वाधाय' त्तिविमाणं देवत्ताए उववण्णा / (स.) ते णं देवा बावीसाए मतुब्लोपाद् व्याघातनिर्व्याघातवन्तो भणितव्या: इह चैवं पाठेऽपि अद्धामासएणं आणमंति वा पाणमंति उस्स-संति वानीससंति नियाघातशब्द: पूर्व द्रष्टव्यस्तदभिलापस्य सूत्रे तथैव दृश्यमानत्वात्, वा। (सूत्र-२२४) स.२२ समः। तत्रजीवा निर्व्याघाता: सव्याधाता:सूत्रे एव दर्शिता:, एकेन्द्रियास्त्वेवम्द्वीन्द्रियाऽऽदीनामानप्राणाद्यस्तित्वं यथा 'पुढविकाइया णं भंते ! कइ दिसिं आणमंति? गोयमा ! निव्वाधाए णं जे इमे मंते ! बेइंदिया तेइंदिया चउरिंदिया पंचेंदिया। छद्दिसिं वाघायं पडुच्च सिय तिदिसि' मित्यादि, एवमप्कायादिष्वपि तत्र जीवा एएसिणं आणामंवा पाणामं वा उस्सासंवा जिस्सासं वा निर्व्याघातेन षदिशं षड्दिशो यत्रानमनादौ तत्तथा / व्याघातं प्रतीत्य जाणामो पासामो, जे इमे पुढविकाइयाजाव वणप्फइकाइया स्यात् त्रिदिशं, स्याच्चतुर्दिशं, स्यात्पञ्चदिशं, आनमन्ति यतस्तेषां एगिंदिया जीवा एएसि णं आणामं वा पाणामं वा उस्सासं वा लोकान्त-वृत्तावलोकेन त्र्यादिदिक्षुछ्वासादिपुद्गलानां व्याघात: सम्भवनिस्सासं वा ण जाणामो, ण पासामो। एएसि णं मंते ! जीवा तीति 'सेसा निमया छदिसिं' इति- शेषा नारकादित्रसा: आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा? हंता षड्दिशमानमन्ति तेषां हि त्रसनाङ्यन्तर्भूतत्वात् षड्दिशमुछगोयमा ! एए वियणंजीवा आणमंति वा पाणमंतिवा उस्ससंति वासादिपुद्रलग्रहोऽस्त्येवेति / अथैकेन्द्रियाणामुच्छ्वासादिभावावा निस्ससंति वा। (सूत्र-८४४) दुच्छ्वासादेश्च वायुरूपत्वात् किं वायुकायिकानामप्युच्छ्चा- सादिना 'जे इमे' इत्यादि, यद्यप्येकेन्द्रियाणामागमादिप्रमाणाज्जीवत्व प्रतीयते वायुनैव भवितव्यम् ? उत अन्येन के नापि पृथिव्या-दीनामिव तथापि तदुच्छ्वासादीनां साक्षादनुपम्भाज्जीवच्छरीरस्य च तद्विलक्षणेनेत्याशङ्कायां प्रश्नयन्नाहनिरुच्छ्वासादेरपि कदाचिद्दर्शनात् पृथिव्या-दिपूच्छ्वासादिविषयाशङ्का वाउयाए णं भंते ! वाउयाए चेव आणमंति वा पाणमंति स्यादिति तन्निरासायतेषा-मुच्छ्वासादिकमस्तीत्येतस्यागप्रमाण वा उस्ससंति वा नीससंति वा ? हंता गोयमा ! वाउयाए णं प्रसिद्धस्य प्रदर्शनपरमिदं सूत्रमवगन्तव्यमिति। जावनीससंतिवा। (सूत्र-८५) उच्छ्वासाद्यधिकाराज्जीवादिषु पञ्चविंशतौ पदेषुच्छ्यासा-दिद्रव्याणां 'वाउयाएणमि' त्यादि; अथोच्छ्वासस्यापि वायुत्वादन्येनोच्छ्वासस्वरूपनिर्णयाय प्रश्नयन्नाह वासवायुना भाव्यम्, तस्याप्यन्येनैवमनवस्था, नैवम-चेतनत्वात्तस्य, किण्णं भंते / एते जीवा आणमंति वा पाणमंति वा किञ्च-योऽयमुच्छ्वासवायु: स वायुत्वेऽपि न वायुसम्भाव्यौदारिकउस्ससंति वा निस्ससंति वा ? गोयमा ! दव्वओ णं वैक्रियशरीररूप: तदीयपुद्गलानामानप्राणसंज्ञितानामौदारिकअर्णतपएसियाई दवाई, खित्तओ असंखेज्जपएसोगाढाई, वैक्रियशरीरपुद्गलेभ्योऽनन्त-गुणप्रदेशत्वेन सूक्ष्मतया एतच्छरीराव्यपकालओ अण्णयरहिइयाई, भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई आणमंति वा पाणंमति वा उस्ससंति वा देशत्वात्, तथा च प्रत्युच्छ्वासादीनामभाव इति नाऽनवस्था। भ०२ श० निस्ससंति वा / जाई भावओ वण्णमंताई आणमंति 1 उ०। संख्येयावलिकाप्रमाणे एकोच्छ्वासात्मके कालविशेषे च / वा पाणमंति वा उस्ससंति वा निस्ससंति वा ताई किं एगवण्णाई संख्येया आवलिका:-"आण त्ति" (सूत्र-११५+) आण:- एकउच्छ्वास आणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा? इत्यर्थः, अनु०। जीका कर्म। ज्ञा। स्था०। भ०। आहारगमो नेयव्वो जाव पंचदिसं। पुढविकाझ्याणं भंते ! पुढविकाइयं चेव आणमंति वा पाणमंति 'किण्णं भंते ! जीवे' त्यादि, किमित्यस्य सामान्य-निर्देशत्वात्कानिः | . वा ऊससंति वा नीससंति वा ? हंता गोयमा ! पुढवीकाइया किंविधानि द्रव्याणीत्यर्थः, 'आहारगमो नेयव्वो' त्ति; प्रज्ञापनाया पुढवीकाइयं चेव आणमंति वाजाव नीससंति वा। पुढवीकाइए अष्टाविंशतितमाहार पदोक्तसूत्र- पद्धतिरिहाध्येयेत्यर्थः, सा चेयम्- णं भंते ! आउकाइयं आण-मंति वाजाव नीससंति वा ? हंता "दुवण्णाई तिवण्णाई० जाव पंचवण्णाई पिजाई वण्णओ कालाई ताई गोयमा ! पुढवीकाझ्या णं आउकाइयं आणमंति वाजावनीससंति किं एगगुणकालाई जाव अणंतगुणकालाई पि" इत्यादिरिति। वा, एवं तेउकाइय-वाउकाइयं, एवं वणस्सइकाइयां आउकाइए
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy