SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आण 120 अभिधानराजेन्द्रः भाग 2 आण ध्वीसाए पक्खाणं उक्कोसेणं सत्तावीसाए पक्खाणं जाव नीससंति वा। मज्जिमउवरिमगेविज्जगा णं देवा णं भंते ? केवलकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं सत्तावीसाए पक्खाणं उक्कोसेणं अट्ठावीसाए पक्खाणं जावनीससंति वा। उवरिमहेट्ठिमगेविज्जगाणं देवाणं भंते ! केवइकालस्स जाव नीससंति वा ? गोयमा! जहन्नेणं अट्ठावीसं पक्खाणं उक्कोसेणं एगूणतीसाए पक्खाणं जावनीससंतिवा। उवरिममज्जिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स / आणमंति वा जाव नीससंति वा ? गोयमा ! जहन्नेणं एगूणतीसाए पक्खाणं उक्कोसेणं तीसाए पक्खाणं जाव नीससंति वा। उवरिमउवरिमगेविज्जगाणं भंते! देवाणं केवइकालस्स.जाव नीससंतिवा? गोयमा! जहन्नेणं तीसाए पक्खाणं, उक्कोसेणं एक्कतीसाए पक्खाणं जावनीससंति वा। विजय-वेजयंत-जयंत-अपराजितविमाणेसु णं भंते ! देवा णं केवइकालस्स जाव नीससंति वा ? गोयमा ! जहनेणं एक्कतीसाए पक्खाणं, उक्कोसे णं तेत्तीसाए पक्खाणं जावनीससंति वा। सव्वट्ठगसिद्धदेवा णं भंते ! केवइकालस्स जाव नीससंति वा? गोयमा ! अजहन्नमणुक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा (सूत्र-१४६४) तथा देवेषु यो यथा महायु: स तथा सुखी, सुखितानां च यथोत्तरं महान् उच्छ्वासनिःश्वासक्रियाविरहकालो, दुःखरूपत्वादुच्छ्वासनिःश्वासक्रियायास्ततो यथा यथाऽऽयुष: सागरो- पमवृद्धिस्तथा तथोच्छ्वासनि:श्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः / प्रज्ञा० 7 पद। (सागरादिविमानेषु देवतयोपपन्नानामानप्राणादि)जे देवा सागरं सुसागरं सागरकंतं भवं मणुं माणुसोत्तरं लोगहियं विमाणं देवत्ताए उववन्ना। (स.) ते णं देवा एगस्स अद्धमासस्स आणमंति वा पाणमंति वा उस्ससंति वानीससंति वा। (सूत्र-१+) ये देवासागरं-सागराऽभिधानम्, एवम्सुसागरम्, सागरकान्तम्, भवम्, मनुम, मानुषोत्तरम्, लोकहितम्, (स.) विमान-मदेवनिवासविशेषम् आसाद्येति शेषः, देवत्वेन (स.) उत्पन्ना: जाता: ते देवाः (स.) अर्द्धमासस्यान्त आनन्ति, प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाहउच्छ्वसन्ति, नि:श्वसन्ति। स०१ समः। जे देवा सुभं सुभकंतं सुभवणं सुभगंधं सुभलेसं सुभफासं सोहम्मवडिंसगं विमाणं देवत्ताए उववण्णा (स.) तेणं देवा दोण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससन्ति वा। (सूत्र-२४) स०२ सम। जे देवा आभंकरं पभंकरं आभंकरंपभंकर चंदं चंदावत्तं चंदप्पमं चंदकं तं चंदवण्णं चंदलेसं चंदज्जयं चंदसिंग चंदसिटुं चंदकूडं चंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा / (स.) ते णं देवा तिण्हं अद्धमासाणं आणंमति वा पाणमंति वा ऊससन्ति वानीससन्ति वा। (सूत्र-३x)| आभंकरम्, प्रभङ्करम्, आभङ्करप्रभङ्करम्, चन्द्रम, चन्द्रावर्तम्, चन्द्रप्रभम्, चन्द्रकान्तम्, चन्द्रवर्णम्, चन्द्रलेश्यम्, चन्द्रध्वजम्, चन्द्रशृङ्गम्, चन्द्रसृष्टम्, चन्द्रकूटम्, चन्द्रोत्तरा- ऽवतंसकं विमानम्। स०३ सम०। जे देवा किर्हि सुकिलुि किट्ठियावत्तं किट्टिप्पभं किट्ठिजुत्तं किट्ठिवण्णं किहिलेसं किट्ठिज्जयं किट्ठिसिंग किद्विसिट्ठ किट्टिकूडं किटुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा / (स.) ते णं देवा चउण्हद्धमासाणं आणमंति वा पाणमन्ति वा ऊससंति वा नीससन्ति वा / (सूत्र-४+) स. 4 समः। जे देवा वायं सुवायं वायावत्तं वायप्पमं वायकन्तं वायवण्णं वायसिंगं वायसिष्टुं वायकूडं वाउत्तरवडिंसर्ग, सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकंतं सूरवण्णं सूरलेसं सूरज्जयं सूरसिंग सूरसिटुंसूरकूडं सूरुत्तरवर्डिसगं विमाणं देवत्ताए उववण्णा। (स.) तेणं देवा अद्धमासाणं आणमन्ति वा पाणमंति वा ऊससंति वा नीससंति वा। (सूत्र-५+) स०५ सम.। जे देवा सयंभु सयंभूरमणं घोसं सुघोसं महाघोसं किट्टि-घोसं वीरसुवीरं वीरगतं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्जयं वीरसिंगं वीरसिटुं वीरकूडं वीरुत्तरव-डिंसगं विमाणं देवत्ताए उववण्णा (स.) तेणं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा / (सूत्र-६+) स. 6 समः। जे देवा समं समप्पमं महापमं पभासं भासुरं विमलं कश्चनकूडं सर्णकुमारवर्डिसगं विमाणं देवत्ताए उववण्णा। (स.) ते णं देवा सत्तण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा। (सूत्र-७+) स०७ समः। जे देवा अधि, अचिमालिं वइरोयणं पभंकर चंदाऽऽभं सूराऽऽभं सुपइट्ठाऽऽभं अग्गिचाऽऽभं रिट्ठाऽऽमं अरुणा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy